________________ ववहारकप्प 128 - अभिधानराजेन्द्रः - भाग 6 ववहारकप्प पादेण आह गुत्तिय, उत्तरसो वाहणेणं ति।। रोभंथयते कलं,चव्वादी नीरसं ववसणेति। कहिते कजे संते, बहिरो व भणति ण सुतं मे / / मरहट्ठलाडपुच्छा, केसरिया लाडगुंठसाहिस्सं। पावारभंडिाभणं, दसियागणणं पुणो दाणं / / गुंठाहि एवमादी-हिं हरति मोहे तु तं तु ववहारं / अंबफरसेहिं अप्पो, ण णेति सिद्धिं च ववहारो॥ एते अकजकारी,तगराए आसि तम्मि तु जुगम्मि। जेहिं कता ववहारा, खोडिजंतऽण्णरज्जेसुं / / इहलोगम्मि अकित्ती, परलोग दुग्गती धुवा तेसिं। आणाएँ जिणिंदाण, जे ववहारं ववहरंति / / कित्तेह पूसमित्तं, धीरं सिवकोटुतिं च अज्जासं। अरहण्णधम्मराहग-खंदिल-गोविंददत्तं च।। एते सुकन्जकारी, तगराए आसि तम्मि तु जुगम्मि। जेहिं कता ववहारा, अक्खोब्भा अण्हरज्जेसुं / / इहलोगम्मि य कित्ती, परलोगे सुग्गती धुवा तेसिं। आणाएँ जिणिंदाण, जे ववहारं ववहारंति।। तहियं पुण के रिसए, ण जंपियव्वं तु होति समणेणं / भण्हति सुणसुं इणमो, जारिसएणं तु वोत्तव्वं / / पारायणे समत्ते, थिरपरिवाडी पुणो य संवेग्गे। जो णिग्गतो विदिन्ने,गुरूहिं सो होति ववहारी।। मूगपारायणं पढम, बीयं पदुब्भेतिमं / ततियं च णिरवसेस, जदि सुज्झति गाहगो॥ सुत्तत्थो खलु पढमो, बीओ निजुत्तिमीसओ भणिओ। ततिओ य निरवसेसो, एस विही होइ अणुओगो॥ पडिणीय-मंदधम्मो, जो णिग्गओं अप्पणो सकम्मे हिं। ण हु होति सो पमाणं, असमत्तो देसणिग्गमणे / / आयारियादेसा धा-रिएण सत्थेण गुणितसरिएण। तो संघमज्झयारे, ववहरियव्वं अणिस्साए। आयरियअणादेसा, धारिऍण सच्छंदबुद्धिरचिएणं। सचित्तखित्तमीसे, जो ववहरतीण सो धन्नो / सो अभिमुहेति लुद्धो, संसार कडिल्लगम्मि अप्पाणं / उम्मग्गदेसणाए, तित्थगराऽऽसायणाएय।। उम्मग्गदेसणाए, संतस्स य छायणाएँ मग्गस्स। उम्मग्गदेसगस्स, मासा चत्तारि भारीया।। परिदार वुड्डधम्मक-ह वादिखमगे तहेव णेमित्ती। विज्जाराइणियाइ-त्ति गारवा अट्टहा होति।। एमादिगारवेहिं, अकोविया जे तु तत्थ भासेजा। ते वत्तव्वा इणमो, ण तुज्झ भागे इह वोत्तुं / बहुपरिवारो भण्हति, जय परिवारेण होज कजं तु / तह परिवार देजसु,बुड्डो पुण भण्णई इणमो॥ लोगेण जत्थ समयं, ववहारगयं तु तत्थ होजाहि। तत्थ तुम जपेजसु, धम्मकही भण्हति इमं तु / / जहियं धम्मकहाए, कजं तहियं तुम भणेजासि। वादी जत्थ तु वादी,पओयणं तत्थ भासेजा।। खमगो भण्हति इणमो,देवयकज्जं जहिं भवेज्जाहिं। असिवादिकारणेहिं, तत्थ तुमं तं करेजासि / / विजासिद्धो भण्हति, विजाए जत्थ संघकजम्मि। कजं होज करेज्जसु, वाइणिओ भण्हति इमं तु / / वेले कितिकम्मस्स तु, अणुवस॒ताण वंदणं अम्हं। कुजाहि तुममिमं तु, इह पुण गीयस्स विसओ तु / / ण हु गारवेण सक्का, ववहरितुं संघमज्झयारम्मि। णासेति अगीयत्थो, अप्पाणं चेव कजं च / / णासेइ अगीयत्थो, चउरंगं सव्वलोगसारंग। णहम्मि य चउरंगे, ण हु सुलभं होति चउरंगं / / थिरपरिवाडीहिँ बहु-स्सुएहि संवेगणिस्सियकरहिं। कजम्मि भासियव्वं, अणुओयधरेहिं गंधहत्थीहिं / / मायाी य मुसावादी, बितियं बितियं वयं चलावेति। मायी य पावजीवी, असुतीलित्ते कणगदंडे / / आभवते पच्छित्ते, ववहारों समासतो भवे दुविहो। दोसु य पणगं पणगं, आभवंते अहीकारो।। सचित्तो अचित्तो, य मीसओ खेत्तकालनिप्फण्हो। पञ्चविहो ववहारो,, आभवंतो तु णायव्वो।। सेहम्मि तु सचित्तो, अच्चित्तो हवति वत्थमादीओ। मीसो सभंडगाणं, सत्तम्मितु गाममादीहिं / / णगरादि अखित्ते पुण,वसहीए तत्थ मग्गणा होति / काले उडुवासासु य, आभवणा होति णायव्वा / / अहवा भवंतमण्हो, उवसंपयखेत्तकालपव्वज्जा। णाऊण संघमज्झे, ववहरियव्वं अणिस्साणं / / सुतसुहदुक्खे खेत्ते, मग्गे विणएण पंचहा होति। सव्वे वि य एयाओ, सुयणाणमणुप्पवत्तीओ। जत्थ तु सुतोवसंपद, तत्थ तु सव्वा हवंति एयाओ। अहवा सुतोवदिट्ठा,ण तु सेच्छाए ऽऽहवंते य॥ गुरुसीसपडिच्छाणं, तिण्हं वि को कस्स किं उवकरेति। वेयावचगमागम-काले चित्तादिदव्वे य।। सीसो आयरियस्स तु, वेयावचं तु कुणति जज्जीयं / जहिँ गच्छति तहिँ वञ्चति,पेसेइ व जत्थ तहिँ जाति। कचं समाणइत्ता, एती लद्धिं च सव्वमप्पेति। कायव्वुवग्गहो तू, णाणादीएहिं गुरुणाऽवि।। दव्वे सचित्तादी, लाभा सीसस्स जो तहिं होति। सोऽवि य जावजीवं, सव्वो गुरुणो तु आभवति / /