________________ ववहारकप्प 127 - अभिधानराजेन्द्रः - भाग 6 ववहारकप्प उच्चारे सिद्धपुत्तो, तत्थ य मेरा इमा होति / / घुट्ठम्मि संघसद्दे, धूलीजंघो विजोण एजाहि। कुलगणसंघसमाए, णग्गति गुरुओ चउम्मासो। जं काहिंति अकजं, तं पावति सति बिले अगच्छन्तो। अण्हाई याव ओहा-वणादि तेसिं वजं कुजा / / सोऊण संघसद, धूलीजंघे वि होति आगमणं / धूलीजंघनिमित्तं, ववहारो उवहितो होति।। सोऊण संघसई,धूलीजंधो उ आगतो संतो। वितहं ववहरमाणे, साहू समएण वारेइ।। णिद्धं महुरनिवादं, कितिकम्म विजाणएसु जंपतो। सञ्चित्तखेत्तमीसे, अत्थधरणिहोडदिसहरणं / / भिक्खू य मुसावादी, ववहारे तइयगम्मि उद्देसे। सुत्तं उच्चारेति, य अह बहुपक्खो इमं होति।। रागेण व दोसेण व, पक्खग्गहणम्मि एक्कमेकस्स। कजम्मि कीरमाणे, किं अच्छति संघमज्झत्थो। रागेण व दोसेण व, पक्खग्गहणेण एकमेकस्स। कञ्जम्मि कीरमाणे, अण्हेव भणेतु ता कोइ।। कुलगणसंघट्ठवण, इह ण याणामि देसिओ मि अहं / अण्हेण विता केण वि, कप्पति इह जंपितुं किंचि / / संघेण अणुण्णहाए, अह जंपति सो तहिं गुणसमिद्धो। ववहारनीतिकुसलो, अणुजाणतो तयं संघं / / संघो महाणुभावो, अहं च वेदेसिओ इहं भंते ! / संघसमिति ण जाणे, तुन्भे सव्वं खमावेमि।। देसे देसे ठवणा, अण्हं अण्णत्थ होति समिति य। गीतत्थेहाचिण्णा, तं देसीओ ण जाणामि॥ अणुमाणेत्ता एवं, ताहें अणुण्हाएँ जंपए इणमो। परिसा ववहारीण य, इमे गुणे तू समासेणं / / परिसा ववहारीया, मज्झत्था रागदोसनिहुया य। जदि होंति दो हि पक्खा , ववहरितुं तो सुहं होति / / वुत्ते वत्थधरेणं,जदि तु ववहारिणो तु जंपेज्जा। नूणं तुम्हे मण्हह, मज्झं सचिक्कवयणं ति / / सेसा तु मुसावादी, सव्वपरिभट्ठगा तु किं सव्वे। भण्हति सुणेह एत्थं, भूतत्थमिमं समासेणं / / ओसण्हचरणकरणे, सव्वव्ववहारता दुसद्दहिया। चरणकरणं जहंतो, सव्ववहारितं पिजहे / / जइया अणेण चत्तं अप्पणओ णाणदंसणचरित्तं / तइया तस्स परेसु, अणुकंपा णऽत्थि जीवेसुं / / भवसतसहस्सदुलहं, जिणवयणं भावतो जहंतस्स। जस्स ण जातं दुक्खं, ण तस्स दुक्खं परे दुहिते // आधारे वट्टतो, आयारपरूवणे असंकीओ। आयारपरिभट्ठो, सुद्धचरणदेसणे भइओ / / तित्थगरे भगवंते, जगजीववियाणए तिलोयगुरू। जो ण करेइ पमाणं, ण सो पमाणं सुतधराणं / / तित्थगरे भगवंते, जगजीववियाणए तिलोयगुरू / जो तू करे पमाणं, सो उपमाणं सुतधराणं / / संघो गुणसंघातो, संघातविणयओ य कम्माणं / रागद्दोसविमुक्को,होति समो सव्वसाहूणं / / परिणामियबुद्धीए, उववेओ होति समणसंघो तु। कजे णिच्छितकारी, सुपरिच्छितकारओ संघो। एक्कासि दु तेव तिहि व, पेसविएणं ति परिभवेणं तु। आणानिक्कमणिज्जू-हणा तु आउट्टदवहारो।। आसासो वीसासो, सीतघरसमो य होति मा भायी। अम्मापित्तिसमाणो, संघो सरणं तु सव्वेसिं / / सीसो पडिच्छओ वा, आयरिओ वा ण सोग्गतिं णेति। जे सचकरणजोगा, ते संसारा विमोएंति॥ सीसो पडिच्छओ वा, कुलगणसंघो ण सोग्गतिं णेति। जे सच्चकरणजोगा, ते संसारा विमोएंति।। सीसो पडिच्छओ वा, कुलगणसंघो व एते इह लोए। जे सचकरणजोगा, ते संसारा विमोएंति / / सीसे कुलव्वए वा, गणव्वरें व संघवए व समदरिसी। ववहारसंथवेसु य, सो सीतघरोवमो संघो।। गिहिसंघातं जहिलं, संजमसंघाययं उवगएणं / णाणचरणसंघातं,संधाएंतो भवति संघो।। णाणचरणसंघातं, रागद्दोसेहि जो विसंघाते। सो संघाए अबुहो, गिहिसंघातम्मि अप्पाणं॥ णाणचरणसंघातं, रागद्दोसेहि जो विसंघाते। सो भमिही संसार, चतुरंतं तं अणवदग्गं / / दुक्खेण लभति बोहिं, बुद्धो वि य न लभति चरित्तं तु। उम्मग्गदेसणाए, तित्थगराऽऽसायणाएय।। उम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स। बंधति कम्मरयमलं, जरमरणमणंतगं घोरं / / पंचविहं उवसंपद, णाऊणं खेत्तकालपव्वज्ज। तो संघमज्झकारे, ववहरियव्वं अणिस्साए।। णिदरिसणं तत्थ इमं, तगराणगरीऐं सोलसायरिया। अण्हो य नायकारी, वत्थव्यवहार अट्ठ इमे / / मा कित्ते कंकडुयं, कुणिमं पक्कुत्तरं च चव्वायं / बहिरं च गुंठसमणं, अंबिलसमणं च णिद्धम्म / / कंकडुओ विव मासो, सिद्धिं ण उवेति जस्स ववहारो। कुणिमणहो व ण सुज्झति, दुच्छिज्जो एव बितियस्स। पकुल्ला व भयातो, कजं पिन सेसगं उदीरेति।