SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ ववहार 626 - अभिधानराजेन्द्रः - भाग 6 ववहारकप्प प्रथमा भनोऽर्थाभेदशब्दाभेद इत्येवंरूपः, यथा-इन्द्र इन्द्र इति। तथा आव०६ अ०। उपा० विविधं विधिवद्वा व्यवहरणमनेकार्थत्वादाचरणं ह्येकनापि इन्द्र इत्युक्त द्वितीयेनापि इन्द्र इति। अत्र च द्वयोरपि शब्दयोः / व्यवहारः / यतिकर्तव्यताया, उत्त०१ अ० / व्यवह्रियतऽङ्गीक्रियते स्वरूपाभदोऽर्थाभेदश्च / द्वितीयोऽभिदः शब्दस्य भेद इत्येवरूपः, यथा- धर्मार्थिभिरि ति व्यवहारः / विशेषेणा-पहरति पापभिति व्यवहारः / इन्द्रः शक्र इति / अत्र हि शब्दस्य नानात्वगर्थस्त्वभिन्न एव,द्वयोरपि प्राणातिपाताद्याश्रवनिवारके, साध्वाचारे, उत्त० ५अ०। गीतार्थचरिते, एकार्थिकत्वात्। तृतीयोऽर्थस्य भेदः शब्दस्याभेद इत्येवलक्षणाः, यथा- ध०२ अधि०। व्यवहरण व्यवयिते वा विशेषेण वा सामान्यमहियतेभूपशुरश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः। अत्र हि निराक्रियतेऽनेनेति लोकव्यवहारपरो व्यवहारः / विशेषमात्राभ्युपगमपरे गौरिति सर्वत्राप्यभिन्न रूपमर्थस्तु भिन्न इति / चरमो यथा-घटः पट: (स्था०३ ठा० 330 / विशे० अनु०।) नयविशेषे, द्वा०१७ द्वा०। प्रश्न इति / अत्र हि द्वयोरपि शब्दयो रूपभेदोऽप्यस्ति अर्थभेदोऽपि ततः व्यवहारवत् / मतुब्लोपाद् व्यवहारवान् / ध०२ अधि०। स्था०। उपपद्यते। शब्दाभेदेऽपि अर्थनानात्वम्, अर्थाभेदेऽपि शब्दनानात्वम्, आगमश्रुता-ज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां तेन यदुच्यते अभिधानाभेदतो नास्ति विशेष इति, तदनेकान्तिकम- ज्ञातरि, स्था०८ ठा० ३उ० पदर्शितम् भूपशुरश्मिवाचिना गोशब्दानामभिधानाभेदेऽप्यर्थविशेष विषयाःदर्शनात्, स चार्थविशेषोऽत्राप्यस्ति / यच्चोक्तं प्राक् अभिधानाभेदे इति (1) व्यवहारे व्यवहर्तव्यम्। यदुक्तं तत्प्रत्यक्षविरुद्धम्, व्यञ्जनभेदस्य साक्षादुपलभ्यमानत्वात्, तथा (2) व्यवहारस्य नामादिभेदनिदर्शनम्। होकत्र कल्प इति अपरत्र व्यवहार इति / अथाऽर्थगत्याऽभिधानाभेद (3) व्यवहारा धारणाऽऽदयः / उच्यते न स्वरूपतः, तदप्यसत्, अर्थविशेषस्याप्युभयत्र भावात। (4) आभवद्व्यवहारनिरूपणम्। तथा चाह (5) चरणार्थमभिधारयन्तमधिकृत्य वर्णनम् / वंजणेण य नाणत्तं, अत्थतो य विकप्पियं / (6) व्यवहारे मार्गोपसंपद्वर्णनम्। दिस्सए कप्पनामस्स, ववहारस्स तहेव य॥१५॥ (7) व्यवहारे विनयोपसंपवर्णनम्। कल्पनाम्नोऽध्ययनस्य, तथैव च व्यवहारस्य-व्यवहाराध्ययनस्य (8) व्यवहारे आलोचनाक्रमः / दृश्यते, व्यञ्जनेन-व्यञ्जनभेदेन नानात्वं प्रत्यक्षत एव पृथग्विभिन्नाना व्यञ्जनानामुपलभ्यमानत्वात्। तथा अर्थतोऽर्थमाश्रित्य अस्ति नाना (6) समवायघोषणामाकर्ण्य धूलीधूसरैरपि वादेऽवश्यमागन्तव्यम्। त्वम्, अविकल्पितं-निश्चितं प्रायश्चित्तभेदानां प्रतिसेवनासंयोजनादीनां (10) व्यवहारे संघशब्दव्युत्पत्तिनिदर्शनम्। प्रायश्चित्तार्हपुरुषे जातानां च कल्याध्ययनानामुक्तानामिह व्यवहारेऽ (11) सुव्यवहारिणामिह परलोके च फलम्। भिधानात्। तदेवम्-'अज्झयणेण विसेसो' इति द्वारं व्याख्यातम् / व्य० |ववहारउत्त-त्रि०(व्यवहारोक्त) छेदग्रन्थभणिते, "भणिओ नो तकरण, 1 उ०। बृ० / स्वकार्यनिर्णयार्थ राजकुलादौ न्यायकारणे, आतु०॥ तहा य ववहारउत्तं च / जी०१ प्रति०। विविधाभिधायकत्वेन (स०) व्यवहरणं व्यवहारः। स्नानपानदहनपचना- | ववहारज्झाण-न०(व्यवहारध्यान) व्यवहारः स्वकार्यनिर्णयार्थ राजदिकायां क्रियायाम, द्वा०८द्वा०। 'ववहारस्स परमनिपुणस्स' अत्र परम कुलादौ न्यायकारणं तस्य ध्यानम्। पुत्रधनार्थ देशान्तराऽऽयातसार्थग्रहण मोक्षाङ्गत्वान्निपण ग्रहणं त्वव्यंसकत्वात्, न खल्वयं व्यवहारो वाहपल्यो:-सपल्योरिव दुनि, आतु मन्दादिप्रणीतव्यवहार इव व्यंसकः 'सव्व पइन्ना खु ववहारा' इति | ववहारकप्प-पु०(व्यवहारकल्प) प्रायश्चित्तदानसामाचार्याम्, पं० भा०) वचनात् / आ०म०१ अ० मिश्रकव्यवहारश्रेणीव्यवहारादी, पाटीगणित- ववहारकप्पमहुणा, गुरूवएसेण वोच्छामि।। प्रसिद्ध संख्यानभेदे, स्था० 10 ला०३ उ०। सूत्र०। व्यवहरण व्यवहारः। ववहार कोऽवि मिक्खू, सच्चित्तणिवायणिद्धमहुरेहिं। लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्ति-निवृत्तिलक्षणेऽर्थे, 'एएहि ववहरती ववहारं, वितहं सो संधमज्झम्मि। दोहि ठाणेहि ववहारो न विआइ''इति। सूत्र०२ श्रु०५ अ०॥ ('अणायार' कोऽपि बहुस्सुयभिक्खू, अपुव्वणगरम्मि किंचि ववहारं / शब्दे 1 भागे 316 पृष्ठे व्याख्यातम्।) 'अभव्वस्स ववहारोण विजइ'' णाएणं छिंदित्ता, वत्थव्वेहिं पमाणकतो।। आचा० अकम्मरस' इत्यादि,न विद्यते कर्म अष्टप्रकारमस्येत्यकर्मा अह पच्छा सञ्चित्तं, खुड्डादी तस्स केणवी दिण्ह / तस्य 'व्य-वहारो न विद्यते नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबाल-कुमारादिसंसारिव्यपदेशभाग भवति। यश्च सकारा नारका वसही पाउरणं वा, वरण्हपक्खं ववहरे तु / / दिव्यपदेशन व्यपदिश्यते / आचा०१ श्रु०३ अ०१ उ०। अन्योन्यदा घततेल्लादी णिकं, खंडगुलादीहिँ वावि संगहितो। नग्रहणादौ विवादे, स्था०४ ठा०१ उका व्यवहारो नामविसंवादे सति अचालिएहि ताहे, ववहरए पक्खवाएणं / / राजकुलकरणे गत्वा निजनिजभाषालेखापनलक्षणः कार्यपरिच्छेनार्थ दुट्ठववहारिए तं, को तु णिसिहिज्जतो वदे संघो। वा पणमुक्तिलक्षणः / आ० म० अ०। पण्यविनिमये, सूत्र०१ श्रु० एतट्ठा संघमेलो, कीरति इणमो य संपत्तो।। १२अ० / विविधमवहरणम्- (उत्त०७ अ०। सूत्र०) व्यवहारः। निक्षेपे, अण्हो तहिं तु गीओ, संघसमित्ती य तिहि वाराओ।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy