________________ ववहार 112 - अभिधानराजेन्द्रः - भाग 6 . ववहार वेषयन्तस्तस्य सत्कं न किंचिल्लभन्ते। यदि पुनरद्यापि न गवेषित इति ववहारेण उहाउं,पुणरवि दाणं नवरमासो।।१७२॥ परिणते चेतसि प्रयत्नं विधाय गवेषयन्ति तदा तस्याऽदर्शनेऽपि खलु यत्ते आगन्तुका वास्तव्या वा सचित्तं लभन्ते उपलक्षणमेतद-चित्तं वा तत्सत्कं लभन्ते। तस्मिन् लब्धे अन्योन्यस्य निवेदना कर्त्तव्या। यथैतत् मया सचित्तमचित्त अथोपसंपद्यमानानां किमाभवति किं वा नेत्यत आह वा लब्धं यूयं प्रतिगृह्णीत, एवं निवेदने कृते द्वितीया न गृह्णन्ति परं अम्मापितिसंबद्धा, मित्ताय वयंसगा यजे तस्स। सामाचारी एषेत्यवश्यं निवेदनं कर्तव्यम्, अनिवेदने प्रायश्चित्तं लधुको दिट्ठा भट्ठा य तहा, मग्गुवसंपन्नतो लभति॥१६॥ मासः / एतदेव सविशेषमाह 'ववहारेण उ' इत्यादि न निवेदयति तदा व्रजन्तः-प्रत्यागच्छन्तो वा यत्ते उपसंपद्यमानाः सचित्तादिक- / असमाचारीप्रतिषेधनार्थ व्यवहारे-णागमप्रसिद्धेन तत् हृत्वा मासलघु मुत्पादयन्ति तत्सर्वं मार्गोपदेशकस्य-नेतुराभवति, ये पुनर्माता- प्रायश्चित्तं दत्त्वा तस्यैव पुनः प्रतियच्छन्ति। पितृसंबद्धाः-नालबद्धवल्लीद्विकमिति भावः 1 मित्राणि-वयस्या दृष्टा सम्प्रति 'जायमनाए' इत्यस्य व्याख्यानमाहभाषिताश्च ये तमभिधारयन्ति तान् मार्गापसंपदं प्रतिपन्नो लभते। तदेवं नाए व अनाए वा, होइ परिच्छाविही जहा हेट्ठा। गता मार्गोपसंपत्। अपरिच्छणम्मि गुरुगा, जो उपरिच्छाएँ अविसुद्धो॥१७३|| (7) संप्रति विनयोपसंपदमाह ज्ञाते अज्ञाते वा भवति द्रव्यादिभिः परीक्षाविधिर्यथाऽधस्तादविणओवसंपयातो, पुच्छण साहण अपुच्छगहणे य / णितस्तथा कर्तव्यः। यदिपुनरपरीक्ष्योपसंपद्यतेयोऽपिच गच्छः परीक्षानायमनाए दोन्नि वि, नमंति पक्किलसाली वा // 17 // यामविशुद्ध प्रमादीति कृत्वा तमपि ये उपसंपद्यन्ते तेषां प्रत्येक प्रायश्चित्तं अत ऊर्ध्वं विनयोपसंपद्, वक्तव्या इति शेषः। सा चैवम्-कारणतो वा चत्वारो गुरुकाः। केचिदिहरन्तोऽकारणतो वा केचिदिहरन्तोऽदृष्टपूर्वं देश गताः। तैस्ति संप्रति 'दोन्नि विनमंती' त्यत्र मतान्तरमाहध्यानां सांभोगिकानां समीपे प्रच्छनं कर्तव्यम्। यथा-कानि मासप्रायो- केई भणंति ओमा, नियमेण निवेइ इच्छ इयरस्स / ग्याणि क्षेत्राणि, कानि वर्षावासप्रायोग्याणि, एवं पृष्टरपि साधनं-कर्थन तं तु न जुञ्जइ जम्हा, पकिल्लगसालिदिहतो // 17 // कर्तव्यम् / अन्यथा वक्ष्यमाणप्रायश्चित्तम् / अशक्तरथ तथैवागन्तुका न केचित् बुवते नियमेनावमोऽवमरत्नाधिको न निवेदयति इतरस्य पृच्छन्ति तदा तेषामपि प्रायश्चित्तम्। 'गहणे य'त्ति सचित्तादिकस्य ग्रहणे रत्नाधिकस्य इच्छा यदि प्रतिभासते ततो निवेदयतिनो चेन्नेति, तच्च न सति परस्परं निवेदनं कर्त्तव्यम्, यथैतत्सचित्तमचित्तं वा लब्धम्, यूयं युज्यते यत्पक्वशालिदृष्टान्तः उपन्यस्तः,सचोभयनमन-सूचक इति। गृह्णीतेति अनिवेदने असमाचारी। तथा 'नयमनाए' त्ति ते आगन्तुका सम्प्रतिद्वयोर्नमनमाहवास्तव्याश्च परस्परं जानन्ति, तथा यतन्ते न प्रमादिनः 'अनाए' तिन जानन्ति, कियन्तस्ते, किं वा-प्रमादिनस्तत्र ज्ञाता न ज्ञाता वा द्रव्या वंदणा लोयणा चेव, तहेव य निवेयणा। दिभिः परीक्ष्योपसंपद्येरन् नान्यथा 'दुन्नि वि नमंति' त्ति / ते च सेहेण ओयरत्तम्मि, इयरो एत्थ पुटवतो / / 17 / / परीक्षापूर्वकमुपसंपद्यमाना द्वयोरपि परस्परं नमन्ति। किमुक्तं भवति शैक्षण अवमरत्नाधिकेन वन्दने-आलोचनायां तथैव च निवेदने रत्नाधिकस्य प्रथमतोऽवमरत्नाधिके नालोचना दातव्या, पश्चात् सचित्तादेः कृते पश्चात् इतरो रत्नाधिकस्तस्य पुरतो वन्दन-मालोचनां रत्नाधिकस्य। अत्र पक्वशालयो दृष्टान्ताः। यथा-पक्काः शालयः परस्परं निवेदनं च करोति। नमन्ति तथाऽत्रापीति भावः। संप्रतिक्षेत्र_तसुखदुःखमार्गविनयोपसंपत्सुयदाभाव्यं तदुपदर्श यति-- सांप्रतमेनामेव गाथां विवरीषुः प्रथमतः 'पुच्छण साहण अपुच्छ' त्ति सुयसुहदुक्खे खेत्ते, मग्गे विणओवसंपयाए य। व्याख्यानार्थमाह वावीसपुथ्वसंथुएँ, वयंस दिहाय भट्टे य॥१७६|| कारणमकारणे वा, अदिट्ठदेसं गया विहरमाणा। श्रुतोपसंपदि उपसंपद्यमानो द्वाविंशतिं लभते / तद्यथा-षट् अमि.--- पुच्छा विहारखेत्ते, अपुच्छलहुगोय जंवा वि॥१७१।। श्रवल्ल्यां माता पिता भ्राता भगिनी पुत्रो दुहिता इत्येवं रूपां, षोडश कारणे-अशिवादिलक्षणे अकारणे-विहारप्रत्यये सुखविहारो भविष्य- मिश्रवल्ल्यां तद्यथा-मातुर्माता पिता भ्राता भगिनी, एवं पितुरपि तीति बद्ध्याविहरन्तो यथा-सुखमक्लेशेन सूत्रार्थान् कुर्वन्तोऽदृष्टपूर्व भ्रात्रादीनां चतुर्णा प्रत्येकं द्वौ द्वौ / तद्यथा-पुत्रो दुहिता च सुख-- देशं गताः, तत्र चतेषां सां भोगिकाः सन्ति ततस्तै-रागन्तुकैस्ते वास्तव्याः दुःखोपसंपदिपूर्व संस्तुतान् मातापितृसंबद्धान्, उपलक्षणमेतत् मित्रवसांभोगिकाः 'पुच्छा विहारखेत्त' ति मासकल्पप्रायोग्याणि वर्षाकल्प- यस्यप्रभृतीनि च क्षेत्रोपसंपदि। वयस्यान् इदमप्युपलक्षणं पूर्वसंस्तुतान् प्रायोग्याणि वा विहारक्षेत्राणि प्रष्टव्यास्तानि च तैः कथयितव्यानि। यदि पश्चात्संस्तुतान् नालबद्धवल्लीद्विकं च लभते, मार्गापसंपदि दृष्टान् न पृच्छन्ति, पृष्टा वा यदि ते न कथयन्ति, तदा द्वयानामपि प्रत्येक भाषितान् चशब्दात्-वल्लीद्विकं मित्राणि च विनयोपसंपदि सर्वान् लभते प्रायश्चित्तं लघुको मासः / यच्च पृच्छामन्तरेण वा स्तेनश्वापदादिभ्योऽनर्थ नवरं निवेदयति। साधवः प्राप्नुवन्ति तन्निष्पन्नमपि तेषां द्वयानामपि प्रायश्चित्तम्। एतदेवाहअधुना 'गहणे य' इत्यस्य व्याख्यानमाह खेत्ते मित्तादीया, सुतोवसंपन्नओ उछल्लभते। सचित्तम्मि उ लद्धे, अण्णोण्ण स्स वि अणिवेयणे लहुयो। अम्मापिउसंबद्धो, सुहदुक्खि इयरो वि दिलुतो / / 177 //