________________ मज्झमबुद्धि 66 - अभिधानराजेन्द्रः - भाग 6 मज्झमबुद्धि कथं तस्य वराकस्य, पापपङ्कः प्रहीयताम्। स्वमन्दिरे शनैरागात, प्रच्छन्नस्तस्थिवान् सदा। वृद्धवागवारिभिर्येन, नाऽऽत्मा प्राक्षालि कर्हिचित्।।१६८।। गाढभीत्या नरेन्द्रस्य, न निर्याति स्म कुत्रचित्।।२२३॥ वृद्धोपजीविनां पुंसां, करस्था एव संपदः / इतश्च तत्पुरोद्याने, स्वविलासाऽऽहये वरे। किं कदापि विषीदन्ति, फलैः कल्पद्रुभाजिनः||१६| प्रबोधनरति म, मुनीन्द्रः समवासरत्॥२२४।। वृद्धोपदेशबोहित्थैः, सत्काष्ठैर्गुणयन्त्रितैः। उद्यानपालकमुखात्, श्रुत्वा गुर्वागमं मुदा। तीर्यते दुस्तरोऽप्येष, भविकै रागसागरः॥२००।। अधिष्ठितः स्वया मात्रा, मनीष्याहृास्त मध्यमम्।।२२५।। मिथ्यात्वाऽदिनभोत्तुङ्ग-शृङ्गभङ्गाय कल्पते। सोऽपि बालं हठेनाऽपि, समाहूय त्रयोऽप्यथ। देहिनां वृद्धसेवोत्थ-विवेककुलिशो ह्ययम्॥२०१।। तत्रोद्यानवरे जग्मुर्भूरिकौतुकसङ्कले // 226 / / नृणां तमिरसमश्रान्त, क्षीयते क्षणमात्रतः। प्रमोदशेखराऽभिख्ये, चैत्ये तत्र जिनेशितः। वृद्धानुसेवया नूनं, प्रभयेव प्रभापतेः॥२०२।। बिम्बं युगाऽऽदिदेवस्य, नतौ मध्यमनीषिणौ // 227 / / एकैव वृद्धसत्सेवा, स्वातिवृष्टिर्निपेतुषी। देवदक्षिणभागस्थं, तौ नत्वा तं मुनीश्वरम्। स्वान्तशुक्तिषु जन्तूनां, प्रसूते मौक्तिकं फलम्॥२०३।। शुद्ध शुश्रुवतुर्धर्म, कर्ममर्मप्रदर्शनम्॥२२८|| विश्वविद्यासु धातुर्य , विनयेष्वतिकौशलम्। अम्बा कुमित्रदोषेण, स बालः शून्यमानसः। कलयन्ति गतक्लेशं, वृद्धसेवापरा नराः।।२०४।। गुरुं ग्राम्य इवानत्वा, भ्रात्रोः पार्श्वमुपाविशत्॥२२६॥ शरीराऽऽहारसंसार-कामभोगेष्वपिस्फुटम्। इतश्च जिनसद्भक्त-सुबुद्धिसचिवेरितः। विरज्यति नरः क्षिप्रं, वृद्धस्तत्त्वे प्रबोधितः।।२०।। सम मदनकन्दल्या,चैत्ये तत्राऽऽगमन्नृपः।।२३०।। ज्ञानध्यानाऽऽदिशून्योऽपि, वृद्धान् यदि महीयते। नत्वा जिन गुरूँञ्चापि, राजाऽौषीत् सुदेशनाम्। विलय भवकान्तारं,तदा याति महोदयम्॥२०६।। सुबुद्धिस्तु जिनाधीश, स्तोतुमित्थं प्रचक्रमे।।२३१॥ कुर्वन्नपि तपस्तीवं, विदन्नप्यखिलं श्रुतम्। जय देवाधिदेवाऽऽधि-व्याधिवैधुर्यनाशन!! नाऽऽसादयति कल्याण, चेद् वृद्धानवमन्यते॥२०७|| सर्वदा सर्वदारिद्रय-मुद्राविद्रावणक्षम ! // 232 / / न तल्लोके परं धाम, नतत्सौख्यमखण्डितम। अगण्यपुण्यकारुण्य-पण्याऽऽपणवृषध्वज!। यद वृद्धवरिवस्याकृ-नाऽऽप्नोति पुरुषःक्षणात्॥२०८|| जय सन्देहसन्दोह-शैलदम्भोलिसन्निभ !||233|| यामाप्य जायते नृणां, स्वप्नेऽपि न हि दुर्गतिः। स्फुरत्कषायसन्ताप-संपातशमनामृत!। चिरं विजयतां सैषा, वृद्धपादानुगामिता।।२०६।। जय संसारकान्तार-दावपावक पावन / / 234 // एवं तस्य वचः श्रुत्वा, मनीषी मोदमेदुरः। सदा सदागमाम्भोज-विबोधनदिनप्रभुम्। स्वं धामाऽगमदेषोऽपि,धर्मकमरतोऽभवत्॥२१०।। नत्वा नत्वा भवे भावि, भविनः पतनं खलु / / 235 / / बालस्त्ववाकुमित्राभ्यां, प्रेर्यभाणो मुहर्मुहुः। ये देवदेव गंभीर-नाभे! नाभेय! भूरिभिः। शत्रुमर्दनराटसौधं, प्रदोषेऽगाद्दुराशयः // 211|| त्वद्गुणैः स्वं नियच्छन्ति, ते मुक्ताः स्युर्महाद्भुतम्।।२३६|| तदा मण्डनशालायां, देवी मदनकन्दली। देव ! त्वन्नामसन्मन्त्रो, येषां चित्ते चकास्ति न। आत्मानं मण्डयन्त्यासीद, विविधैर्वरवर्णकः।।२१२२! मोहसर्पविष तेषां, कथं यातु क्षयं क्षणात?॥२३७।। स पापो दैवयोगेना-विशद्वासगृहे द्रुतम्। परिस्पृशन्तिये नित्यं, त्वदीयं पदपङ्कजम्। अस्वाप्सीन्नृपशय्याया-महो स्पर्श इति ब्रुवन्॥२१३।। तेषां तीर्थेश्वरत्वाऽऽदि-पदवी नदवीयसी॥२३८।। इतश्च नृपमायान्तं, दृष्ट्वा बालो भयाऽऽकुलः! नमः सद्दर्शनज्ञान-वीर्याऽऽनन्दमयाय ते। शय्यातोन्यपतद्भूमा, ज्ञातश्चासौ महीभुजा // 214|| अनन्तजन्तुसन्तान-त्राणप्रवणचेतसे / / 236 / / कुद्धा राट् स्वनर प्रोचे, रे रेएष नराऽधमः। एवं युगाऽऽदितीर्थेश,ये स्तुवन्ति सदा नराः। सौधेऽत्रैव कदो हि, सर्वामपि तमस्विनीम्॥२१५।। देवेन्द्रवृन्दवन्द्यास्ते, प्राप्नुवन्ति महोदयम्॥२४०।। ततस्तेन निबद्धोऽसौ, स्तम्भे दम्भोलिकण्टके। इति तीर्थपतिं स्तुत्वा, सचिवेशः प्रमोदभाक् / उत्सितस्तप्ततेलैश्च, कशाभिरतिताडितः॥२१६।। नत्वा च सूरिपादाब्ज-मश्रौषीद्देशनामिति / / 241 / / अडल्यग्रेषु विक्षिप्तास्तस्याऽऽयस्यशलाकिकाः। यथा नरास्त्रिधा ज्ञेया, जघन्या मध्यमोत्तमाः। क्रन्दतोऽस्य वराकस्य, साययौ सकला निशा / / 217 / / तेषु च प्रथमे रक्ताः, स्पर्शने दुःखदायके॥२४२॥ प्रातः कुद्धनपाऽऽदेशात, तस्याऽऽरक्षकपुरुषाः। समतावर्त्तिनो मध्याः, सदा तद्विष उत्तमाः। आरोपयन खरेऽकर्णे, चूर्णगैरिकपुण्ड्रकम्॥२१८|| क्रमेण नरकस्वर्ग-शिवाऽऽख्यगतिगामिनः॥२४३।। शिरोधतकलिर्ज च, निम्बपत्रसजाश्चितम्। मनीषिमद्यराजाऽऽद्या-स्तत् श्रुत्वा भाविता भृशम्। कश्चित् केशेषुदधेऽथ, भल्लूकमिष लुब्धकः॥२१६।। बालस्त्वेकमनास्तस्थौ, पश्यन् मदनकन्दलाम्॥२४४।। जघानाऽन्यश्चपेटाभि-भूताऽर्तमिव मान्त्रिकः। मित्राम्बाप्रेरणादेव्याः, संमुखं संप्रधावितः। यदृष्ट्यान्योऽताडयद्रोह-प्रविष्टमिव कुक्कुरम्॥२२०।। श्रये स एव बालोऽय-मित्यूचे कुपितो नृपः॥२४५|| एवं विडम्बनापूर्व, भ्रामयित्वाऽखिले पुरे। ततो राजभयान्नष्टः, कामाऽऽवेशः सबालकः। पादपे सायमुद्वन्ध्य, पुराऽऽरक्षोऽविशत् पुरम्॥२२१।। नश्यन् भनगतिभूमौ. न्यपतगतचेतनः // 246 / / अथो दैवनियोगेन, त्रुटितस्तस्य पाशकः / अथ राज्ञा गुरुः पृष्टः किं पुमानेव ईदृशः। पतितश्च क्षितौ बालः, क्षणात् संप्राप्तवेतनः॥२२२।। प्रौढस्पर्शनदोषेणे-त्यूचे सूरिरपि स्फुटम्॥२४७।।