________________ ववहार 905 - अभिधानराजेन्द्रः - भाग 6 ववहार छेत्ता अभिधीयते इति शेषः / व्यवहारः पुनर्भवति करणभूतः / व्य-- पुरुषो विवादनिर्णयाय एकस्माद्धरति अन्यस्मै प्रयच्छति, तस्मात्तद्वहारच्छेदक्रिया प्रति करणत्वं प्राप्तः तुशब्दः पुनरर्थे व्यवहितसम्ब--- व्यापारो वपनहरणात्मकत्वात् व्यवहार इति। एतावता समुदायार्थकथनं न्धश्च,सच यथास्थानं योजित एव / स च व्यवहारः करणभूतः पञ्चधा- कृतम्, स च व्यवहारो विधिव्यवहारोऽविधिव्यवहारश्च। तत्रापि अविधिआगमः, श्रुतम्, आज्ञा, धारणा,जीतश्च। आह च चूर्णि-कृत्- 'पञ्चविधी व्यवहारपरित्यागेन विधिव्यवहार एव कर्त्तव्य इति प्रतिपादनार्थमाहव्यवहारः करण' मितितेन चपञ्चविधेन व्यवहारेण करणभूतेन व्यवहरन् 'अहिगारो एत्थ उ विहीए' अत्र-एतस्मिन शास्त्रे अधिकारः-प्रयोजन कर्ता यन्निष्पादयति कार्यम् तद्व्यवहर्त्तव्य-मित्युच्यते / व्य०१ उ०। व्यवहारेण विधिनैव-विधिपूर्वकणैव तुशब्द एवकारार्थो भिन्नक्रमश्च, प्रथमतो व्यवहारपदस्य निरुक्तं वक्तु काम इदमाह--'विविहं वा' इत्यादि, नाविधिना अविधे-मोक्षप्रतिपन्थित्वात् / तदेवमुक्तं व्यवहारशब्दस्य विविधं तत्तद्योग्यतानुसारेण विचित्र विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं निर्वचनम्। तच क्रियामात्रमपेक्ष्योक्तमधिकृतग्रन्थयोजनायां तु करणतपःप्रभृत्यनुष्ठान-विशेषस्य दानम्- 'ट्रवप्'-बीजतन्तुसंताने इति व्युत्पत्तिरा-श्रयणीया। विधिना उप्यते ह्रियते च येन स व्यवहार इति। वचनात्। हरणम-तीचारदोषाजातस्याअथवा-संभूय द्वित्र्यादिसाधूनां / (2) संप्रति व्यवहारस्य नामादिभेददर्शनार्थमाहक्वचित्प्रयोजने प्रवृत्तौ यत् यस्मिन्नाभवति,तस्यतस्मिन्वपनमितरस्माच ववहारम्मि चउक्कं, दवे पत्तादि लोइयादी वा। हरणमिति व्यवहारः किमुक्तं भवति-विविधो विधिना वा हारो व्यवहारः नोआगमतो पणगं, भावे एगऽट्टिया तस्स।।६।। "पृषोदरादय" इति विवापशब्दयोर्व्यव आदेशः। व्यवहारे-व्यवहारविषये चतुष्कम्। किमुक्तं भवति-चतुर्दा व्यवहारः। सम्प्रति वपनहरणशब्दयोरर्थं वक्तुकामस्तकार्थिकान्याह-- तद्यथा-मामव्यवहारः, स्थापनाव्यवहारो, द्रव्यव्यवहारो, भावव्यवहारश्च। ववणं ति रोवणं ति य, पकिरणपडिसाडणा य एगटुं / तत्रनामस्थापने सुप्रतीते, द्रव्यव्यवहारो द्विधा-आगमतो, नोआगमतश्च हारो त्ति य हरणं ति य, एगटुं हीरएव वत्ति || आगमतोव्यवहारपदार्थज्ञाता, तत्र चानुपयुक्तो नोआगमतस्त्रिधाज्ञशरी रभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्वशरीरव्यवहारौ गतौ, टुवप्-बीजतन्तुसन्ताने,उप्यते,वपनं इतिशब्दः शब्दस्वरूपपरिसमाप्तिद्योतकः, एवमुत्तरेऽपि। रोपणमिति रुह-जन्मनि, रोहति कश्चित्तमन्यः ज्ञशरीरभव्यशरीरयोरन्यत्रा-नेकशोऽभिहितत्वात् तद्व्यतिरिक्तमाह-. 'दव्वे पत्तादि लोइयादी वा' द्रव्ये-द्रव्यविषये व्यवहारो नोआगमतो प्रयुक्त प्रयोक्तृव्यापारे णिच् रुहे: 'पो वा' इति हकारस्य पकारः / ज्ञशरीरभव्यशरीरव्यतिरिक्तः पत्रादिः,आधाराधेययोरभेदविवक्षणादयं रोप्यते इति रोपणं भावे अनट्, वा समुच्चये पकिरणे' ति। कृविक्षेपे,प्रपूर्वः निर्देशः / ततोऽयमर्थः-ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यव्यवहारः प्रशब्दोऽत्र दाने,प्रदातुं कीर्यते-विक्षिप्यते इति प्रकिरणम् 'परिसाडणा खल्वेष एव ग्रन्थः पुस्तकपत्रलिखितः, आदिशब्दात्-काष्ठसंपुटफलय' इति, शट्रुजायाम्परिपूर्वः परिशटति परिभृशयति, तमन्यः प्रयुक्ते कपट्टिकादिपरिग्रहः / तत्राप्येतद्ग्रन्थस्य लेखनसम्भवात्लौकिकादिपूर्ववत् णिच् / परिशाट्यते इति परिशाटनानि वेत्यादि अनट्प्रत्ययः,आप्। वेति / यदि वा-ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यव्यवहारस्त्रिविधः, चः समुच्चये। 'एगट्ठ' मिति एतत् शब्दचतुष्टयमेकार्थम्, एकार्थप्रवृत्ताः तद्यथा-लौकिकः कुप्रावचनिको, लोकोत्तरिकश्च / तत्र लौकिको यथापरस्परमेते पर्याया इति भावः। तेन यदुक्तं भवति-रोपणामिति प्रकरण आनन्दपुरे खङ्गादावुद्गीर्णरूपकाणामशीतिसहस्रं दण्डो, मारितेऽपि मिति परिशाटनेति वा तदुक्तं भवति, वपनमिति। एतावता वपनशब्दस्य तावानेवा प्रहारे तु पतिते यदि कथमपिन मृतस्तर्हि रूपकपञ्चको दण्डः, प्रदानलक्षणोऽर्थः समर्थितः। 'हारो त्ति वे' त्यादि। हरणं हारः, हृति उत्कृष्ट तु कलहे प्रवृत्ते अर्द्धत्रयोदशरूपको दण्डः। कुप्रावचनिको यथाहरणम्, हियते इति वा एकार्थाःत्रयोऽप्येते शब्दा एकार्थिका इत्यर्थः / यत्कर्म यो न करोति न ततः कर्मणस्तस्य किंचिदिति। लोकोत्तरिको तदेव वापशब्दस्य हारशब्दस्य च प्रत्येकमर्थोऽभिहितः। यथा-एते पाण्डुरपटप्रावरणा जिनानामनाज्ञया स्वच्छन्दं व्यवहरन्तः सम्प्रति तयोरेव समुदितयोरथं जिज्ञापयिषुरिदमाह परस्परमशनपानादिप्रदानरूपं व्यवहारं कुर्वन्तिा भावव्यवहारो द्विधाअत्थी पचत्थीणं, हाउं एकस्स ववइ बिइयस्स। आगमतो, नोआगमतश्च / आगमतो व्यवहारपदार्थज्ञाता तत्र चोपयुक्तः एएण उ ववहारो, अहिगारो एत्थ उ विहीए।।५।। "उपयोगो भावनिक्षेप' इति वचनात्। नोआगमतः पञ्चविधो व्यहारः। अर्थी याचको यः परस्मान्मयेदं लभ्यमिति याचते। प्रत्यर्थी अर्थिनः तथा चाह-'नोआगमतो पणगं' 'भावे' इति भावे विचार्यमाणे नोआगमतो प्रतिकूलः / किमुक्तं भवति-यः परस्य गृहीत्वा न किमपि तस्मै प्रयच्छति, व्यवहारो व्यवहारपञ्चकम्-आगमः श्रुतम् आज्ञा धारणा जीतमिति / तयोरर्थिप्रत्यर्थिनोर्विवदमानयोर्व्यवहारार्थं स्थेयपुरुषमुपस्थितयोः स नोशब्दो देशवचनः,तस्य पञ्चविधस्यापि नोआगमतो भावव्यवहारस्यव्यवहारपरिच्छेदकुशलो व्यवहारविधापन-समर्थश्चस्थेयो यस्मात् 'हाउं सामान्येन एकार्थिकान्यमूनि। एकस्स' ति। सूत्रे षष्ठी पञ्चम्यर्थे प्राकृतत्वात्। प्राकृते हिविभक्तिव्य तान्येवाहत्ययोऽपि भवति। यदाह पाणिनिःस्वचकृतलक्षणे-व्यत्ययोऽप्यासामिति। सुत्ते अत्थे जीए, कप्पे मग्गे तहेव नाए य। यस्य यन्नाऽऽभवति तस्मात् तत् हृत्वा आदाय यस्याऽऽभवति तस्मै | तत्तोय इच्छियव्वे, आयरिए चेव ववहारो ||7|| द्वितीयाय वपतिप्रयच्छति एएण उ ववहारो' इति एतेनअनन्तरोदितेन | तत्तदर्थसूचनात् सूत्रम् औणादिकी शब्दव्युत्पत्तिः, तच पूकारणेन सस्थेयव्यापारो व्यवहारः। किमुक्तं भवति-यस्मादेषस्थेय- | र्वाणि छेदसूत्राणि वा / तथा अर्थ्यते-प्रार्थ्यते मोक्षमभिल