________________ ववगय ६००-अभिधानराजेन्द्रः - भाग 6 ववसाय "ववगयखीरदहिणवणीयसप्पितेल्लगुललोणमहुमज्जमंसपरिचत्तकयाहाराओ" त्ति / औ० / ('आराहगा' शब्दे द्वितीयभागे 376 पृष्ठे व्याख्यातमेतत्।) ववगयगहचंदसूरनक्खत्तजोइसियपहा। व्यपगत :- परिभ्रष्टो ग्रहचन्द्रसूरनक्षत्रारूपाणामुपलक्षणमेतत्तारा- | रूपाणां च ज्योतिष्काणां पन्थाः-मार्गो येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्राज्योतिष्कपथाः। प्रज्ञा०२ पद। "ववगयचुयचावियचत्तदेह जीवविप्पजद' अनु० / ('आवस्सय' शब्दे द्वितीयभागे 448 पृष्ठ व्याख्यातमेतत्।) "ववगयचुयचइय-चत्तदेह" भ०७ श० 1 उ० / ('आहार' शब्दे द्वितीयभागे 523 पृष्ठे व्याख्यातमेतत्।) ववगयजरामरणभया'' जरा-वयोहानिलक्षणा मरणं प्राणत्यागरूपं भयम् इहलोकादिभेदात्सप्त-प्रकारम्, उक्तं च - "इहपरलोगादाणं, अकम्हआजीवमरण-मसिलोए'' इति, विशेषतोऽपुनर्भावत्यागरूपतया, अपगतानिभ्रष्टानि जरामरणभयानि येभ्यस्ते तथा तान्। प्रज्ञा०१ पद। 'ववगय दुभिक्खदोसमारि" व्यपगतं दुर्भिक्षं दोषमारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि। रा०। "ववगयपेमरागदोसमोहे" / व्यपगतम्- नष्टम् प्रेम च-अभिष्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च अनिष्टेsप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा। औ01"ववगयमालावण्णगविलेवणं' भ०७ श०१ उ०। ('आहार' शब्दे द्वितीयभागे 523 पृष्ठे व्याख्यातमेतत्।) ववट्ठावण न० (व्यवस्थापन) निक्षेपे, अनु०। ववण न० (वपन) तूल, "पलहा वपण तूली रूवो'। पाइ० ना० 255 | गाथा। ववर्णयदोहलास्त्री० (व्यपनीतदोहदा) सर्वथाऽसदोहदायाम, यस्याः सर्वे दोहदाः पूरिताः। कल्प० 1 अधि० 4 क्षण। ववत्था स्त्री० (व्यवस्था) मर्यादायाम, बृ० 6 उ० / स्था०। स्थितिः समयो व्यवस्था मर्यादेत्यनर्थान्तरम्। आ० चू०२ अ०। स्था०। ववदेस पुं० (व्यपदेश) प्रतिपादने, सूत्रा०१ श्रु० 15 अ० / आचा०। तात्स्थ्यात्तव्यपदेशो, यथा-मञ्चाः क्रोशन्ति। आ० म०१ अ०। ववरोवण न० (व्यपरोपण) विनाशने, ध० 3 अधि०। प्रच्यावने, आचा० 2 श्रु०१ चू० 2 अ० 1 उ०। ववरोविता स्त्री० (व्यपरोपयिता) भंशयितीरे, स्था० 4 ठा० 4 उ०।। ववरोविय त्रि० (व्यपरोपित) मारिते, ध०२ अधि०। "जीवियाओ ववरोविया'' आ० म०१ अ०। ववसायि (ण) त्रि०(व्यवसायिन) अनलसे उद्योगवति, व्य०३ उ०। / ववसाय पुं० (व्यवसाय) दुष्करणाध्यक्साये, पा०।०। व्यापारे, उत्त० 3 अ०। विशिष्टोऽवसायो-निर्णयः / न०। निश्चये, प्रश्न०१ संव० द्वार। | सूत्र० / इच्छायाम, बृ० 1 उ०२ प्रक० / आ० म० / विशेषनिश्चये, विशे०रा०ा आ० चू०। अनुष्ठानोत्साहे. स०। सद्व्यापारे, औ०। व्यवसायभेदानाहतिविहे ववसाये पण्णत्ते, तं जहा-धम्मिए ववसाये, अहम्मिए ववसाये, धम्मियाघम्मिए ववसाये / अहवा-तिविहे ववसाये पण्णत्ते, तं जहा-पञ्चक्खे पञ्चइए आणुगामिए।। (सू०-१८५) व्यवसायो-वस्तुनिर्णयः पुरुषार्थसिद्धर्थमनुष्ठानं वा, स च व्यवसायिनां धार्मिकाऽ१धार्मिक 2 धार्मिकाऽधार्मिकाणां 3 - संयतासंयतदेशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्य-मानस्त्रिधा भवतीति संयमाऽसंयमदेशसंयमलक्षणविषयभेदाद्वा 4, व्यवसायो-निश्चयः सच प्रत्यक्षोऽवधिमनः पर्यायकेवलाख्यः प्रत्ययात्-इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः प्रात्ययिकः, साध्यम् अग्नयादिकमनुगच्छति साध्याभावे न भवति योधूमादिहेतुः सोऽनुगामी, ततो जातमानुगामिकम् -अनुमानं तद्रूपो व्यवसाय आनुगामिक एवेति / अथवा--प्रत्यक्षःस्वयंदर्शनलक्षणः प्रात्ययिकः--आप्तवचनप्रभवः तृतीयस्तथैवेति 5 / अहवा-तिविहे ववसाये पण्णत्ते, तं जहा-इहलोइए परलोइए इहलोइयपरलोइए 6 / इहलोइए ववसाये तिविहे पण्णत्ते, तं जहा-लोइए वेइए सामइए 7, लोइए ववसाये तिविहे पन्नत्ते, तं जहा-अत्थे धम्मे कामे। वेइए ववसाएतिविहे पन्नत्ते,तं जहारिउटवेए जउटवेए सामवेए / सामइए ववसाए तिविहे पण्णत्ते, तं जहा-णाणे दंसणे चरित्ते॥१०॥ (सू०-१८५) इह लोके भव ऐहलौकिकः, य इह भवे वर्तमानस्य विप्रयोऽनुष्ठानं वास ऐहलौकिको व्यवसाय इति भावः / यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परा च स ऐहलौकिक-पारलौकिक इति 6 / लौकिकः-सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समयः-सांख्यादीनां सिद्धान्तस्तदाश्रितस्तु सामयिकः 7 / लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरम्-अर्थधर्मकामविषयो निर्णयो यथा-"अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च / कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु // 1 // " इत्यादिरूपस्तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यत इति 8 / ऋग्वेदाद्याहितो निर्णयो व्यापारो ऋग्वेदादिरेवेति 6 / ज्ञानादीनिं सामायिको व्यवसायः, तत्र ज्ञान व्यवसाय एव पर्यायशब्दत्वात् तस्येति प्रतिपादितमेव / चारित्रामपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात्। यचोच्यते-"सचरणमणुट्ठाणं, विहिपडिसेहाणुगं तत्थ' त्ति तत्र तद्वाह्यचारित्रापेक्षमवगन्तव्यमिति। अथवाज्ञानादौ विषये यो व्यवसायो बोधोऽनुष्ठानं वा स विषयभेदालिाविध इतिसामायिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादि