________________ वय 899 - अभिधानराजेन्द्रः - भाग 6 वयछक्क दनीयरसोपेतत्वात, दीपयति जाठराग्निमिति दीपनीया, "कृद् बहुल' | बलग्गह-देशी-आरोहणे, दे० ना०७ वर्ग 46 गाथा। पाइ० ना०। इति वचनात् कर्तर्यनीयप्रत्ययः, एवं मदयतीति मदनीया मन्मथजननी वलग्गंगणी-देशी-वृतिवाचके, दे० ना०७ वर्ग 43 गाथा। बृंहयतीति बृहणीया धातूपचयकारितत्वात् सर्वेन्द्रियाणि गात्रं च अवलम त्रि. आरूढे, "वलग्गं आरूढं"। पाइ० ना० 247 गाथा। प्रह्लादयतीति सर्वेन्द्रियगात्र प्रह्लादनीया! एवमुक्ते गौतम आह-भगवन्! वलमय-देशी-शीघ्र, दे० ना०७ वर्ग 46 गाथा। भवेदेतद्रूपं वरुणोदक-समुद्रस्योदकम् ? भगवानाह-मायमर्थः समर्थः वलयन० (वलक) वलयानि-पृथिवीनां वेष्टनानि। घनोदधि-घनवातवरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्थत्वात्, समुद्रस्योदकम्। तनुवातलक्षणे, स्था० 2 ठा०४ उ०। क्षेत्रे, गृहे च। दे० ना०७ वर्ग०५५ इतः पूर्वस्मात् सुरादिविशेषसमूहादिष्टतरमेव कान्ततरमेव प्रियतरमेव गाथा। मनोज्ञतरमेव मनआपतरमेव आस्वादेन प्रज्ञप्तम्, ततो वारुणीवोदकं वलयणी-देशी-वृत्तिवाचके, दे० ना०७ वर्ग 43 गाथा। यस्यासौ वारुणोदः, तथा वारुणिवारुण-कान्तौ चात्रावारुणोदे समुद्रे वलयबाहु पुं० (वलयबाहु) चूडकाख्ये भुजाभरणे, दे० ना०७ वर्ग 52 / यथाक्रमं पूर्वापरार्धाधिपती महर्द्धिको देवो यावत्पल्योपमस्थितिको गाथा। पाइ० ना०। परिवसतः, ततो वारुणेरुणकान्तस्य च संबन्धि उदकं यत्रासौ | वलयवाडी-देशी-वृतिवाचके, दे० ना०७ वर्ग 43 गाथा। वारुणोदः पृषोदरादित्वादिष्टरूपनिष्पत्तिः। तथा चाह - ‘से एएणद्वेण' वलयमरण न० (वलन्मरण) मरणभेदे, उत्त० पाई०५ अ०। मित्याद्युपसंहारवाक्यम्, चन्द्रादिसूत्र प्राग्वत्। जी०३ प्रति०२ उ०। (व्याख्या 'मरण' शब्देऽस्मिन्नेव भागे 109 पृष्ठे गता।) सू०प्र०। द्वी०। जं०। स्था०। वली स्त्री० (वली) द्वितीये असुरकुमारे, स्था०२ ठा०३ उ०। वरुणोववाय पुं० (वरुणोपपात) वरुणो नाम देवस्तत्स-मयनिबद्धो वलविअ-देशी-शीघ्रार्थे, दे० ना०७ वर्ग 48 गाथा। ग्रन्थस्तदुपपातहेतुर्वरुणोपपातः। संक्षेपिकदशानां सप्तमेऽध्ययने, स्था०। वलुण पुं० (वरुण) हरिद्रादित्वात् रस्य लः / पश्चिमदिकपाले, प्रा०१ वरुणोववाए (सू०-७५५) पाद। यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्तयति तदाऽसौ वरुणो देवः वल्लई स्त्री० (वल्लकी) वीणायाम, "विवंचिआ वल्लई वीणा।'' पाइ० स्वसमयनिबद्धत्वाचलितासनः सम्भृमोद्धान्तलोचनः प्रयुक्तावधिस्तद् ना० 122 गाथा। गवि, दे० ना०७ वर्ग 36 गाथा। विज्ञाय कृष्टोऽवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा- वल्लर न० (वल्लर) गहने, "गुविलं कलिलं च वल्लरं गहनं''। पाइ० ऽन्तर्हितः शृण्वंस्तिष्ठति, समाप्ते च भणति सुस्वाध्यायितमिति वरं ना० 141 गाथा / अरण्यक्षेत्रे, "वल्लरं अरनछित्तं" / पाइ० ना० वृणीष्वेति। ततोऽसाविहलोकनिष्पिपासः प्रतिवदति न मे वरेणार्थ इति 143 गाथा। अरण्यादौ, दे० ना०७ वर्ग 86 गाथा। ततोऽसौ वरुणो देवः प्रदक्षिणां कृत्वा प्रतिगच्छति। स्था० 10 ठा०३ वल्लरी स्त्री० (वल्लरी) मञ्जर्याम्, "वल्लीउ वल्लरीओ" पाइ० ना० उ०पा०। व्या 136 गाथा। वरहिणी स्त्री० (वरुथिनी) सेनायाम्, "सेणा वरुहिणी वाहिणी अणीअं | वल्लव पुं० (वल्लव) गोपाले, "गोवाला वल्लवा गोवा"। पाइ० ना० चमू सिन्नं" पाइ० ना०३४ गाथा। 104 गाथा। वरेण्ण त्रि० (वरेण्य) प्रधानतरे, तत्सवितुर्वरेण्यं भर्गः। जै० गा०। वल्लाओ-देशी- श्येने, नकुले च। दे० ना०७ वर्ग 84 गाथा। वरोट्टिया स्त्री० (वरोट्टिका) ब्राह्मया लिपेरन्यतमे लेख्यविधाने, प्रज्ञा० | वल्ली स्त्री० (वल्ली) मञ्जर्याम्, "वल्लीउ वल्लरीओ"। पाइ० ना० 1 पद। आ० म०। स०। 138 गाथा। कृतानन्तवनस्पतिप्रत्याख्यानिनां भूमिकूष्माण्डंतापादिवरोरु त्रि०(वरोरु) वरः प्रधानऊरुर्विशालश्च यस्य सः। प्रधानोरुयुजिं, व्यतिरेकेण शुष्कं वाऽऽर्द्र वा कल्पने, किं वाआद्धविध्युक्तसंस्कृकल्प०१ अधि०२ क्षण। ताकवदकल्प्यम् ? यतस्तद्वल्लीपत्राण्येवोy दृश्यन्ते फलानि भूमिवल-देशी-आरोपणे, ग्रहणे च ! दे० ना०७ वर्ग 86 गाथा। गतान्येवेति प्रश्नः, अत्र्योत्तरम्-भूमिकूष्माण्डं सम्यक्तया शुष्क वलअंगी-देशी-वृतिमत्याम्, दे० ना०७ वर्ग 43 गाथा। सदनन्तवनस्पतिप्रत्याख्या-निनामौषधादिकारणे ग्रहीतुं कल्पत इति वलंगणआ-देशी-वृतिमत्याम्, दे० ना०७ वर्ग 43 गाथा। व्यवहारोदृश्यते, परंतदातपं विना सम्पूर्णतया शुष्कं न भवतीतितत्स्ववलक्ख त्रि० (वलक्ष) श्वेते, "सेअंसिअंवलक्खं, अवदायं पंड्डु धवलं / रूपविदो विदुरिति ॥५२।सेन०१ उल्ला०। च" पाइ० ना०६२ गाथा। वव न० (वव) ज्योतिषप्रसिद्ध अध्रुवकरणभेदे, उत्त० 4 अ० / विशे० / वलगय त्रि०(अवलगक) पश्चाल्लगित्वा वार्ताश्रावके, "प्रान्तग्रामे क्वचि- जं०आ० चू० आ० म०। प्रव०। कश्चि–देकोऽवलगकः पुमान् “आ० क०१०। ववगमपुं०(व्यपगम) व्यवच्छेदने, आ०म०२ अ०। वलंग्गधा० (आरुह) उच्चैर्गमने, “आरुहेश्चङ-वलग्गौ' ||14 / 206 / / ववगय त्रि० (व्यपगत) अविद्यमाने, सूत्र० 1 श्रु० 3 अ० 4 इति आयूर्वकस्य रुहधातोर्वलम्गादेशः / वलम्गइ। आरुहइ। आरोहति / उ० / "ववगयइड्डिसक्कारा" व्यपगता ऋद्धिर्विभवैश्वर्यं सत्कारश्च प्रा०४ पाद। सेव्यता-लक्षणो येभ्यस्ते तथा / जं० 2 वक्ष० / औ० /