________________ वरुणवर ८९८-अभिधानराजेन्द्रः - भाग 6 वरुणोद वे हंसासणाई० जाव दिसासोवत्थियासणाई सव्वफालियामयाई अच्छाइं० जावपडिरूवाई, वरुणवरेणं दीवे तत्थ तत्थ देसे तहिं तहिं बहवे जातिमंडवगा जूहियामंडवगा मल्लियामंडवगा नवमालियामंडवगा वासंतियमंडवगा दहिवासइमंडवगा सूरुल्लियामंडवगा तंबोल्लमंवगा अप्फायामंडवगा अइमुत्तमंडवगा मुद्दियामंडवगा मालुयामंडवगा सा (सो) मलयामंडवगा सव्वफालिहामया अच्छा० जाव पडिरूवा, तेसु णं जाइमंडवेसु०जाव सा (सो) मलयामंडवेसु बहवे पुढविसिलापट्टगापन्नता, अप्पे-गझ्या हंसासणसंठिया अप्पेगइया कोंचासणसंठिया०जाव अप्पे-गइया दिसासो वत्थियासणसंठिया अप्पेगइया वरसयणविसिट्ठसंठाणसंठिया सव्वफालिहामया अच्छा० जाव पडिरूवा। तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति संयति चिट्ठति निसीयंतितुयट्टति रमंतिललंति कीलंति पुरा पोराणाणं सुचि–ण्णाणं सुप्परक्ताणं सुभाणं कडाणं कम्माणं कल्लाणाणं फलवित्तिविसेसे पच्चणुब्भवमाणा विहरंति" एतत्सर्वं प्राग्वत् व्याख्येयम्, नवरं पुस्तकेष्वन्यथा अन्यथा पाठ इति यथावस्थित--पाठप्रतिपत्त्यर्थं सूत्रमपि लिखितमस्ति, तावदेवं यस्मादरवारुणीवाऽत्र वाप्यादिषु उदकं तस्मादेष द्वीपो वरुणवरः। अन्यच वरुण-वरुणप्रभौचात्र वरुणवरे द्वीपे द्वौ देवौ महर्द्धिको यावत्पल्योपम-स्थितिको परिवसतस्तस्मादरुणवरो वरुणदेवप्रधानः, तथा-चाह-'से एएणतुण' मित्यादि चन्द्रादिसंख्याप्रतिपादनार्थमाह 'वरुणवरेणं दीवे कइ चंदा पभासिंसु' इत्यादिपावसिद्धम् सर्वत्र संख्येयतयाऽभिधानात्। जी०३ प्रति०२ उ०। अनु०॥ सू०प्र०। च०प्र०) वरुणा-स्त्री०(वरुणा) अच्छजनपदप्रधाननगर्याम्, वरुणा अच्छा यू वरुणा-नगरी, अच्छो–देशः। अन्ये तु-वरुणा अच्छा पुरीत्याहुः। प्रव० 275 द्वार। वरुणोद-पुं०(वरुणोद) वरुणवरद्वीपस्याभितः समुद्रे, जी०। वरुणवरं णं दीवं वारुणोदे णामं समुद्दे वट्ट वलया० जाव चिट्ठति, समचकवाल०विसमतहेव सवं भाणियव्वं विक्खंभपरिक्खेवो संखेडाई जोयणसहस्साइंदारंतरं च परमवरवणसंडे पएसा जीवा अत्थो गोयमा ! वारुणोदस्स णं समुहस्स उदये से जहानामएचंदप्पभाए वामणिसिलागाइवावरसीधुवरवारुणीइवा पत्तासवेइवा पुष्फासवेइवाचोयासवेइवा फलासवेइ वा महुमेरएइ वा जातिप्पसन्नाइवा खजूरसारेइ वा मुहियासारेइ वा कापिसायणाइवा सुपकक्खोयरसेइवापभूतसंभारसं चिता पोसमाससतभिसयजोगोवचिता निरुवहतविसिदिण्णकालोवयारा सुधोता उकोसगअट्ठपिटपुट्ठा मुखइंतवरकिमदिण्णकद्दमां कोपसन्ना अच्छा वरवाराणी अतिरसा जंबूफलपुट्ठवण्णा सुजाता इसी उट्टावलंबिणी अहियमहुरपेठाईसासिरत्त णेत्ता कोमलकवोलकरणी०जाव आसादिता विसदिता अणिहुयसंलावकरणहरिसपीतिजण-णी संतो सततबिब्बोकहावविम्भमविलासवेल्लहलगमणकरणी विरणअहियसत्तजणणी य होति संगामदेसकाले कयरणसमरपसरकरणी कठियाणविजुपयतिहिययाणमउयकरणी य होति उववेसिता समाणा गतिं खलावेतिय सयलम्मि विसुभासवुप्पालिया समरभग्गवणोसहयारसुरभिरसदीविया सुगंधा आसायणिज्जा विस्सायणिक्षा पणिजादप्पणिञ्जामयणिज्जा सविंदियगातपल्हातणिज्जा आसला मांसला पेसला(ईसी ओढावलंबिणी ईसी तंबच्छि करणी ईसी वोच्छेया कडुआ) वण्णेणं उववेता गंधेणं उववेया रसेणं उववेया फासेणं उववेया भवे एयारूवे सिया? गोयमा! नो तिणढे समढे वरुणोदस्स णं समुदस्स उदये एतो इतरे जाव उदए। से एएणडेणं एवं बुचति० तत्थ णं वारुणिवारुणकंता देवा महिडिया जाव परिवति, से एएणऽटेणं०जाव णिचे, सवं जोतिससंखेशकणणायव्वं वारुणवरेणं दीवे कह चंदा पभासिंसु वापभासंति वा पभासिस्संति वा (सू०-१८०) 'वरुणवरं णं दीव' मित्यादि वरुणवरमिति पूर्ववत्, वरुणोदः-समुद्रो वृत्तो-वलयाकारसंस्थानसंस्थितः सर्वतः- समन्तात् संपरिक्षिप्य तिष्ठति, यथैव पुष्करोदसमुद्रस्य वक्तव्यता तथैवास्यापि यावजीवोपपातसूत्रद्वयम् / संप्रति नामनिबन्धनमभिधित्सुराह-'से केणटेण' मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-वरुणोदः-समुद्रो वरुणोदः समुद्र? इति, भगवानाह-गौतम ! वरुणोदस्य-समुद्रस्योदकम, सा लोकप्रसिद्धा यथा नाम चन्द्रप्रभेति वा-चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा-सुराविशेषः, इतिशब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका, वरं च तत् सीधूच वरसीधू, वरा चासौ वारुणीव वरवारुणी, धातकीपत्ररस-सार आसवः पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, चोयोगन्धद्रव्यंतत्सार आसवः चोयासवः,मधुमेरकौलोकादव-सातव्यौमद्यविशेषौ जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदलखर्जूरसार आसवः खर्जूरसारः, मृद्रीकाद्राक्षा तत्सारनिष्पन्न आसवोमृद्वीकासारः, कापिशयनं मद्यविशेषः सुपकः-सुपरिपाकागतोयःक्षोदरस इक्षुरसस्त-निष्पन्न आसवः सुपक्वेक्षुरसः,अष्टवारपिष्टप्रदाननिष्पन्ना अष्टपिष्टनिष्ठिताजम्बूफलकालिवरप्रसन्ना सुराविशेषः, उत्कर्षेण मदं प्राप्ता उत्कर्षमदप्राप्ता आसला-- आस्वादनीया मांसला-बहला पेसला-मनोज्ञा ईषत् ओष्ठमवलम्बते ततः परमतिप्रकृष्टास्वादगुणरसोपेतत्वात्, झटिति परतः प्रयाति ईषदोष्ठावलम्बिनी, तथा ईषत्ताम्राक्षिकरणी, तथा ईषत्-मनाक् व्यवच्छेदेपानोत्तर-कालंकटुकातीक्ष्णेति भावः, एलाधुपबृह-कद्रव्यसमायोगात्, तथा वर्णनातिशायिना एवं गन्धेन स्पर्शन उपपेता आस्वादनीया–महतामप्यास्वादयितुयोग्या, विस्वादनीया विशेषतआस्वादयितुंयोग्या अतिपरमास्वा