________________ वरला 895 - अभिधानराजेन्द्रः - भाग 6 वरुण वरला-स्त्री०(वरला) हंस्याम्, "वरलाओ हंसीओ।" पाइ० ना० 125 / (वर्णवादे गुरुप्रत्यनीकवाराहमिहिरसम्बन्धो 'भद्दबाहु' शब्दे पञ्चमभागे गाथा। 1366 पृष्ठे गतः।) वरवइरविग्गहिय-पुं०(वरवज्रविग्रहिक) वरवज्रस्येव ग्रह आकृतिर्यस्य J वराहरुहिर-न०(वराहरुधिर) वराहः शूकरस्तस्य रुधिरम् - शूकर स स्वार्थिकप्रत्यये वरवज्रविग्रहिकः / मध्यक्षामे, भ०२ श०८ उन शोणितम्, तद्धि अतिशोणितं भवति। अतिलोहिते वराहरक्ते, रा०॥ वरवण्ण-पुं०(वरवण) प्रधानचन्दने, औला वराही-स्वी०(वराही) परिव्राजकसम्बन्धिन्यां वराहविकुर्वणात्मिकायां वरवराह-पुं०(वरवराह) श्रेष्ठशूकरे, तंग विद्यायाम्, आ०क०१ अ० आ०म०ा विशेला कल्प०। वरवरिया-स्त्री०(वरवरिका) समयपरिभाषया, वरं याचध्वंवरयाचध्वमि- | वरिष्ठ-न०(वरिष्ठ) प्रधाने, औ० आचा०। त्येवं घोषणायाम्, आ०म०१अाआवा ('महादाण' शब्देऽस्मिन्नेव भागे | वरिम्ह-न०(वर्मन्) काये, द्वा०२६ द्वा०। 161 पृष्ठे स्वरूपमस्याः प्रतिपादितम्। वरिय-त्रि०(वर्य) "स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्" ||12|107 / / वरवारण-पुं०(वरवारण) प्रधानगजेन्द्र तं०। औ०। प्रश्न० जी०। / इति संयुक्तस्य यात्पूर्व इकारः। प्रा०। प्रधाने, सूत्र०२ श्रु०२ अ०३उ० "वरवारणमत्ततुल्लविक्कमविलासियगई" अस्य व्याख्याअत्रापि मत्त- वरिस-धा०(वृष) वर्षणे,"वृषादीनामरिः" ||84/235 // वृष' इत्येवं शब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्। मत्तो-मदोन्मत्तो यो वरः-- प्रकाराणां धातूनामृवर्णस्यारि इत्यादेशो भवति / वरिसइ / वर्षति / प्रधानो भद्रजातिको वारणो हस्ती तस्य तुल्यः सदृशो विक्रमः-पराक्रमो प्रा०४पाद। विलासिता-विलासः संजातोऽस्या विलासिता तारकादिदर्शनादित | *वर्ष-ना"श-र्ष-तप्त-वजे वा" / / 8 / 2 / 105 // इति संयुक्तस्याप्रत्ययः / विलासवती गतिर्गमनं येषां ते वरवारणमत्ततुल्यविक्रम- न्त्यव्यञ्जनात्पूर्व इकारः। वरिसं। प्रा० / "वत्स संवत्सर संवदित्यादि विलासितगतयः। जी०३ प्रति०२० पर्यायाः" है। वत्सरे, उत्त०७अ०| वरवाराणी-स्वी०(वरवारुणी) वरा चासौ वारुणी वरवारुणी / जी०३ / वरिसकण्ह-पुं०(वर्षकृष्ण) काश्यपगोत्रावान्तरगोत्रप्रवर्तक ऋषिभेदे, प्रति०४ अधि० उत्तमवारुणीनामके मदिराभेदे, जी०३ प्रति०४ अधिका तद्गोत्रपुरुषेषु च।स्था०८ ठा० ३उ०। प्रश्न वरिसगंथि-स्त्री०(वर्षग्रन्थि) जन्मदिनोत्सवे, यत्र वर्षं वर्ष प्रति-संख्यावरसमाहि-पुं०(वरसमाधि) परमस्वास्थ्यरूपे भावसमाधौ, ध०२ ज्ञापनार्थ ग्रन्थिबन्धः क्रियते। ज्ञा० 1 श्रु०८ अ०) अधि०ा लग परिसघर-पुं०(वर्षधर) वर्द्धितकीकरणेन नपुंसकीकृते अन्तः-पुरमवरसासण-न०(वरशासन) अनुत्तरे शासने, क०प्र०१० प्रक०। हल्लके, भ०६श०३३ उ० के०प्र०ा औ०। वरसिट्ठ-न०(वरसिष्ट) शक्रलोकपालस्य वरशिष्टस्य विमाने भ०३ श०७ | वरिसा-स्त्री०(वर्षा) "श-ब-तप्त-वज्र वा" ||105 // इतीकारः। उ०। (वक्तव्यता 'लोगपाल' शब्देऽस्मिन्नेव भागे गता।) प्रा० श्रावणभाद्रपदमासयोः, स्था०६ठा०३ उ०। वरसीधु-न०(वरसीधु) वरंचतत्सीधुवरसीधु, जी०३ प्रति०४ अधिo | वरिसारत्त-पुं०(वर्षा रात्र) भाद्रपदाश्वयुग्मासद्वयरूपे ऋतुभेदे, ज्ञा०१ श्रु० मदिराविशेषे, जी०३प्रति०४अधिका १अ स्था० / सू० प्र०। चं० प्र०। आ०म०। वरहाड-धा०(निस) बहिर्देशसंयोगानुकूल व्यापारे, "निस्सरेणीहर- वरिह-पुं०(वह) "ह-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यादिष्वित्" नील-धाड-वरहाडाः" ||8476 / इति निस्सरतेवरहाडादेशः / ||8 / 2 / 104 / / इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः। मयूरकलापे, वरहाडइ। निस्सरति। प्रा०४ पाद। प्रा०२ पाद। . वरहिण-पुं०(वर्हिण) मयूरे, जी०१ प्रति०नि०चूला जलारा०ा प्रश्न०। वरुट-पं०(वरुण्ट) विच्छिके, शिल्पविशेषोपजीवके, प्रज्ञा० 16 पद। आचा०ा प्रज्ञा०1 अनुन स्थान वराग-पुं०(वराक) तपस्विनि प्रश्न०१ आश्र० द्वार / तं०। दुःख- वरुण-पुं०(वरुण) स्वनामख्याते नागनप्लके, भ०५ श०६ उ01 मोक्षार्थमभ्युद्यते, सूत्र०१ श्रु०१अ०१उ०। अपुष्टधर्मिणि, दशा० 6 अ०| ('रहमुसल' शब्दे 500 पृष्ठे वक्तव्यता।) शक्रस्य पश्चिमदिग्लोकपाले, अशक्ते, यः सर्वथाऽशक्तः पङ्गुप्रायः सवराक उच्यते, बृ०१ उ०२ प्रक०) (वक्तव्यता'लोगपाल' शब्देऽस्मिन्नेव भागे७१७ पृष्ठे गता।) (वरुणस्य आ०म० शताञ्जलं विमानं वरुणकायिका वरुणदेवकायिका नागकुमारा नागवराडय-न०(वराटक) दक्षिणापथीये जनपदविशेषे, दर्श०२ तत्त्व। कुमार्य उदधिकुमारा उदधिकुमार्यः स्तनित-कुमाराः स्तनितकुमार्यश्च कपर्दक / उत्त०३६ अ० जी०। प्रज्ञा०। आव०। अनु०ा आ०म०। पिं०। वशे तिष्ठन्तीति 'लोगपाल' शब्दे७१७ पृष्ठे उक्तम्।) शतभिषजो नक्षत्रस्य वराह-पुं०(वराह) शूकरे, औ०। जं० रा प्रव०ाजी01 प्रज्ञा०। "कोलो देवयोः, स्था०। किडी वराहो"। पाइ० ना० 127 गाथा। दो वरुणा / स्था०२ठा०३७० वराहमिहिर-पुं०(वराहमिहिर) भद्रबाहुस्वामिभ्रातरि, वाराह्याः संहि- जं० / अनु० / चमरस्य पश्चिमदिक्पालो वरुणः / स्था० 4 तायाः कारके स्वनामख्याते द्विजे, कल्प० 2 अधि० 8 क्षण / ग01 | ठा० 1 उ० / वलेरुत्तरदिक्पालो वरुणः, ईशानस्य पश्चिमदिकूपः