________________ वरदत्त 895 - अभिधानराजेन्द्रः - भाग 6 वररुड तद्वक्तव्यता चेयम् वरपोय-पुं०(वरपोत) वोहित्थे, प्रश्न०४ आश्र0 द्वार। जइणं दसमस्स उक्खेवओ एवं खलु जंबू! तेणं कालेणं तेणं वरप्पसना-स्त्री०(वरप्रसन्ना) सुराविशेषे, जी०३ प्रति०४ अधिका समएणं सायं णामे णयरे होत्था, उत्तरकुरुउजाणे पासमियो वरफलग-न०(वरफलक) प्रधानफलके, प्रश्न०३ आश्र० द्वार। जक्खो मित्तणंदी राया, सिरिकता देवी वरदत्ते कुमारे वीर वरफलिह-न०(वरस्फटिक) प्रवलार्गलायाम, प्रश्न०३ आश्र० द्वार। सेणपामोक्खा णं पंच देवी सया तित्थगरागमणं सावगधम्म वरबोहि-स्त्री०(वरवोधि) विशिष्टसमयग्दर्शनलाभे, हा० ३अष्टा पुटवभवो पुच्छा, मणुस्साउए निबद्धे सयदुबारे णयरे विमल वरबोहिलाभ-पुं०(वरबोधिलाभ) वरः-प्रधानोऽप्रतिपातित्वाद् वाहणे राया धम्मरुई णामं अणगारं एजमाणं पासति पासित्ता बोधिलाभः-सम्यग्दर्शनावाप्तिर्यस्य स वरबोधिलाभकः। अप्रति-पातिपडिलाभिए समाणे मणुस्साउए निबद्ध इहं उप्पण्णे सेस जहा सम्यग्दर्शिनि, "वरबोहिलामओ सो, सव्वुत्तमपुप्फसंजुओ भगवं" सुबाहुस्स कुमारस्स चिंता० जाव पव्वजा, कप्पंतरीओ०जाव पञ्चा०७ विवश सव्वट्ठसिद्धे, तओ महाविदेहे०जाव सिज्झिहिति बुज्झिहिति० सव्वदुक्खाण अंतं करेति एवं खलु जंबू ! समणेणं०जावसंपत्तेणं वरबोहिलाभपरूवणा-स्त्री०(वरबोधिलाभप्ररूपणा) वरस्य तीर्थकरसुहविवागाणं दसमस्स अज्झयणस्स अयमढे पण्णत्ते, सेवं लक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य भंते ! सेवं भंते ! त्ति। (सू०३४)। विपा०२ 01 अ०। प्ररूपणा-प्रज्ञापना, अथवा-वरस्य-द्रव्यलाभव्यतिरेकिणः पारमार्थि कस्य बोधिलाभस्य प्ररूपणातीर्थकरत्वस्यफलतो हेतुतश्च प्ररूपणायाम्, वरदाम-न०(वरदामन्) स्वनामख्यातेजलतीर्थे, तच भारते वर्षे दक्षिणस्यामैरवते तत्रत्यापेक्षया दक्षिणस्यां विजयक्षेत्रेषु मध्यमभागेषु इत्येवं धा हेतुतः स्वरूपतः फलतश्चेति तत्र हेतुतस्तावदाह-तथा भव्यत्वाचतुस्विंशविजयक्षेत्रयुगलानि। जं०६ वक्षा आ०म०/ दितोऽसाविति / भव्यत्वं नाम सिद्धिगमनयोग्यत्वभनादिपरिणामिभाव आत्मस्वतत्त्वमेव। तथा भव्यत्वं तु भव्यत्वस्य फलदानाभिमुख्यकारि वरधणु-पुं०(वरधनुष) ब्रह्मदत्तराजमन्त्रिणो धनुम्निः सुते, येन ब्रह्मदत्तमातृव्यभिचारो ब्रह्मदत्तं प्रति कथितः। उत्त०१३ अ०। आ००। वसन्तादिवद्वनस्पतिविशेषस्य कालः कालसद्भावेऽपिन्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशनानाशुभाशयआ०म०। आ०चूल। व्य०('परिणामिया' शब्दे पञ्चम-भागे 618 पृष्ठे अस्य वृत्तमुक्तम्।) संवेदन-हेतुः कुशलानुबन्धिकर्मसमुपचितपुण्यसंभारो महाकल्याणावरधम्मतित्थमग्ग-पुं०(वरधर्मतीर्थमार्ग) धर्मस्य जिनोक्तरूपस्य तीर्थ-- शयः प्रधानपरिज्ञानवान्प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः ततस्तथा पवित्रकरणस्थानकं तस्य मार्गा-ज्ञानदर्शनचारित्ररूपः, वरश्वासौ भव्यत्वमादौ येषां ते तथा, तेभ्यः असौ वरबोधिलाभः प्रादुरस्ति, स्वरूपं धर्मतीर्थमार्गश्चेति तथा / मोक्षमार्गे, तं०। चजीवादिपदार्थश्रद्धानमस्य। ध०१ अधिक। वरधम्मसिरी-पुं०(वरधर्मश्री) अतीतायां चतुर्विंशतिकायाम वरभवण-न०(वरभवन) सामान्यतो विशिष्टगृहे, जी०३ प्रति०४ अधिन न्तिमतीर्थकरे, महा। औ०। "वरभवणविसिट्ठसंठाणसंठिए'' वरभवनविशिष्टसंस्थानतेणं कालेणं जा अतीता अन्ना चउव्वीसिगा तीए जारिसो अह संस्थिताः। वरभवनं सामान्यतो विशिष्ट गृहं तस्येव यत् विशिष्टं संस्थानं य (श्रीदीरः) तारिसोचेव सत्तरयणीपमाणेणं जगच्छेरय-भूओ तेन संस्थिताः। जी०३ प्रति०४ अधि० देविंदवंदियएवरधम्मसिरी नामचरिमतित्थंकरो अहेसिामहा। | वरमउड-न०(वरमुकुट) प्रवरशेखरे, प्रश्न०४ आश्र० द्वार। वरधूव-पुं०(वरधूप) प्रधानधूपे, पञ्चा०४ विव०। वरमल्लधर-त्रि०(वरमाल्यधर) वराभरणधारिणि, सू०प्र०२० पाहु०। परपट्टण-गवरपतन) प्रधानपत्तन, आंगवरवस्त्रात्पात स्थान, ज्ञा०१ (क्लाहित युग परमाहवा प्रधान सारमेये, ज०ि३ प्रति०४ आध०। श्रु०१०॥ औ०। जंग वरपायव-पुं०(परपादप) प्रधानद्रुमे, प्रश्न०५ संव०द्वार। वरमुत्तम-त्रि०(वरमोत्तम) वरा श्रेष्ठामा लक्ष्मीस्तया उत्तमम्। सुश्रीके, वरपुंडक-पुं०(परपौण्ड्रक) विशिष्ट पुण्ड्रदेशोद्भवे, जी०३ प्रति०४ अधि० कल्प०२ अधि०८ क्षण! वरपुरिस-पुं०(वरपुरुष) वासुदेवे, जी०३ प्रति०४ अधि० / 0 / रा०। वरमुरय-पुं०(वरमुरज) महामर्दले, प्रश्न०५ संव० द्वार। आ०म०। प्रज्ञा० वरराइ-पुं०(वररुचि) नवमनन्दसमकालिके काव्यकर्तरि, आ०क० वरपुरिसवसण-न०(वरपुरुषवसन) वरपुरुषो वासुदेवस्तस्य वसनम्। ४अ०('थूलभद्द' शब्दे चतुर्थभागे 2416 पृष्ठे कथोक्ता।) वररुचिकृतं वासुदेववस्त्रे, तय किल पीतमेव भवतीति, पीतोपमायां वर्ण्यते, प्राकृतव्याकरणमपि अस्ति, तथा चाह स्वाप्राकृतलक्षणे-'इजेराः आ०म०१ अ० जी०। राग पादपूरणे // 62 / 217 / / इति लेखात् / आ०म०१०।