________________ वरकणग 863 - अभिधानराजेन्द्रः - भाग 6 वरदत्त वरकणग-न०(वरकनक) जात्यसुवर्णे, जी०३ प्रति०४ अधि० वरं- | वरगंधिय-त्रि०(वरगन्धिक) वरो गन्धो वरगन्धः सोऽस्यास्तीति प्रधानं सुवर्णम् वरसुवर्णम्। पीतसुवणे, जं०१ वक्ष रा० वरगन्धिकम्। ततोऽनेकस्वरादितीकप्रत्ययः। सुगन्धयुक्ते, सू०प्र०२० वरकणगणिघस-पुं०(वरकनकनिघर्ष) वरकनकस्य जात्यसुवर्णस्य यः पाहु० चं०प्र०। कषपट्टको निघर्षः / स वरकनकनिघर्षः / पीतसुवर्णस्य कषपट्टके | वरगवेसिय-त्रि०(वरगवेषित) ग्रामनगरादिषु प्रमाणीकृतेन ग्रामरेखायाम्, जी०३ प्रति०४अधिo महत्तरादिना गवेषिते, नि०चू० वरकणगथूमियाग-न०(वरकनकस्तूपिकाक) वरकनका वरकनकमयी जे भिक्खू वरगवेसियपडिग्गहयं धरेइ धरतं वा साइजइ। स्तूपिका-शिखरं यस्य तत् वरकनकस्तूपिकाकम् / स्वर्णमयशिखरे, नि०चू०२ उ० जी०३ प्रति०४ अधिo राol ('पत्त' शब्दे पञ्चमभागे 403 पृष्ठे व्याख्यातम्।) वरकमल-पुं०(वरकमल) प्रधानहरिणे, श्रेष्ठकमले च! जं०२ वक्षा वरचंदणवंदिय-त्रि०(वरचन्दवन्दित) वरचन्दनं वन्दितं ललाटे निवेशित वरकमलगभ-पुं०(वरकमलगर्भ) श्रेष्ठकमलमध्यभागे, वरकमलस्य येनेति। चन्दनलिप्तमस्तके, भ०६ श० 33 उ०| प्रधानहरिणस्य गर्भ इव गर्भो जठरसंभूतत्वसाधर्म्यात्, वरकमलगर्भः। वरचंपय-पुं०(वरचम्पक) राजचम्पके, जं०३ वक्षा कस्तूरिकायाम्, ज्ञा०१ श्रु०८ अ० वरचम्म-न०(वरचर्मन्) प्रधानचर्मविशेषे, प्रश्न०३ आश्र० द्वार। वरकमलगभगोरी-स्त्री०(वरकमलगर्भगौरी) वरकमलगर्भः- कस्तू वरचार-पुं०(वरचार) पाण्डवसमकालिके मथुराराजे, "छठ्दूयं महुरानरिका तद्वत् गौरी-अवदाता वरकमलगर्भगौरी श्यामवर्णकत्वात्कस्तू यरेतत्थ णं तुमं वरचारं करमल० जाव समोरयह।'' ज्ञा०१ श्रु०७ अ०॥ रिकायाः। श्यामच्छायायाम्, ज्ञा०१ श्रु०८ अ०। वरचीणपट्ट-न०(वरचीनपट्ट) दुकूलवृक्षवल्कवृक्षस्यैव यान्यभ्यन्तरवरकमलगम्भवण्णा-स्त्री०(वरकमलगर्भवर्णा) श्यामवर्णायाम, ज्ञा०१ हीरतया निष्पाद्यन्ते सूक्ष्मतराणि भवन्ति तानि चीनदेशोत्पन्नानि वा श्रु०८ अ०। चीनान्युच्यन्ते पट्टसूत्रमयानि पट्टानि। वस्त्रभेदेषु,प्रश्न०४ आश्र० द्वार। वरकमलपइट्ठाण-त्रि०(वरकमलप्रतिष्ठान) वरं--प्रधानंयत्कमलंतत्प्रति वरजोह-पुं०(वरयोध) प्रधानयोधे, "निच्छियवरजोहजुद्धसमा य" ध्यनमाधारो येषां ते वरकमलप्रतिष्ठानाः, उत्तमकमलाहि-तेषु, रा० प्रश्न०४ आश्र० द्वार। वरकम्म-न०(वरकर्मन) विवाहसमये वरपक्षीये कर्मणि, भगवत ऋषभस्य वरकर्म देवेन्द्रोऽकार्षीत्, द्वयोर्वरमहिलकयोर्नन्दासुमङ्गलयोर्वधूकर्मदे वरट्ट-पुं०(वरट्ट) धान्यविशेषे, प्रव० 154 द्वार। प्रज्ञा०। व्योऽकार्युः। आ०म० 1 अ०। वरडी-(देशी) तैलाट्याम्, देशभ्रमरे, देवना०७ वर्ग 84 गाथा। वरकलस-पुं०(वरकलश) माङ्गल्ये प्रवरघटे, आ०चू०१अ० वरण-न०(वरण) ग्रहणे, ज्ञा०१ श्रु०८ अ० वरकहा-स्त्री०(वरकथा) परिणेतृकथायाम्, प्रश्न०४ संव० द्वार। वरणा-स्त्री०(वरणा) वाणारस्या नगाः समीपेनद्याम्, ती०३७ कल्प। वरकुसुमदाम-न०(वरकु सुमदामन्) प्रधानपुष्पमालावलौ, पञ्चा०४ वैराटनगरप्रतिबद्धे जनपदे, वत्सदेशराजधान्यांच। स्त्री०॥ सूत्र०१ श्रु० विव० "वरकुसुमदामुज्जलं" वराश्च ताः कुसुमदाममालाश्च वरकुसुममा 5 अ०१ उ०। लास्ताभिरुज्ज्वलं देदीप्यमानत्वाद् वरकुसुमदाममालोज्ज्वलम् / वरतरुणीसंपउत्त-त्रि०(वरतरुणीसंप्रयुक्त) सुरमणीसंप्रयुक्ते, विपा०२ जी०३ प्रति०४ अधि०। श्रु०१ अ० वरकोउय-न०(वरकौतुक) श्रेष्ठकुतूहले, "वरकोउयमंगलोवयारकय- | वरतालियंट-न०(वरतालवृन्त) व्यजनविशेषे, प्रश्न०४ आश्र० द्वार। संतिकम्म" वराणि यानि कौतुकानि भूतिरक्षादीनि मङ्गलानि च वरतुरग-पुं०(वरतुरग) जात्याश्वे, जं०२ वक्ष०ा रा०ा औ०। सिद्धार्थकादीनितद्रूप उपचारः- पूजा तेन कृतं शान्तिकर्मदुरितोपश- वरत्ता-स्त्री०(वरत्रा) रज्जवाम्, "रजू वरत्ताय" पाइ० ना० 210 गाथा। मक्रिया यस्य सः। भ०११श०११ उ०। वरदरिसि(ण)-पुं०(वरदर्शिन) चरमव्यभिचारित्वेन वस्तुस्वरूपं द्रष्टुं शीलं वरग-पुं०(वरक) वरट्टे, धान्यविशेषे, जं०२ वक्ष० भ०। मण्या- येषां तेवरदर्शिनः। सम्यग्ज्ञानदर्शनवत्सु, उत्त०२८ अ०। क्षायिकदर्शिनि, दिमहामूल्ये, आचा०१ श्रु०७ अ०७ उ०। स०३० सम० वरगंध-पुं०(वरगन्ध) प्रधानवासे, सका औ०। प्रज्ञा०) वरदत्त(दिन)-पुं०(वरदत्त) अरिष्टनेमेः प्रथमगणधरे, प्रव०८ द्वार। आ० वरगंधपुप्फदाण-न०(वरगन्धपुष्पदान) सुगन्धिकुसुमानां प्रधान- | म०। कल्प० स० नि०। आ०चू०(अरिट्ठणेमि' शब्दे प्रथमभागे 765 वासानां पुष्पाणां वितरणे, पञ्चा०२ विव०। पृष्ठे कथोक्ता। साकेतमित्रनन्दिनः पुत्रे, विपा०|