SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ वयसमिय ८९२-अभिधानराजेन्द्रः - भाग 6 वयसमिइ वयसमिय-त्रि०(वयःसमित) वाचा समिते, अकुशलवानिवृत्ते, सूत्र० वयदुप्पणिहाण-न०(वाग्दुष्प्रणिधान) कृतसामायिकस्य निष्ठुरसावध२ श्रु०२ अ०। वाक्प्रयोगे,आव०६ अ०। वयसुहया-स्त्री०(वचःसुखता) वाचि सुखं यस्याऽसौ वाक्सुखस्तस्य वयधर-पुं०(व्रतधर) भरतक्षेत्रजपद्मप्रभतीर्थकरसमकालिके ऐरवत. भावो वाक्सुखता। सर्वेषां श्रोत्रमनःप्रसादकारिण्यां वाचि, प्रज्ञा० 23 पद। षष्ठजिने, प्रव०७ द्वार। व्रतधारिशब्दोऽप्यत्र यथा- "पउमप्पभो भरहे वयस्स-पुं०(व्यस्स) समानवयसि गाढतरस्नेहविषये, जी० ३प्रति०४ __ वयधारिजिणो य एरवयवासे," तिला सका अधिवा "वयस्याश्चिन्तयामासुः, स्नेहः सत्योऽनयोर्न वा," आ० क० / वयपडिमा-स्त्री०(व्रतप्रतिमा) "दंसणपडिमाजुत्तो, यततो णुव्वऍनिरइ१अ० यारे। अणुकंपाइगुणजुतो, जीवो इह होइ वयपडिमा॥१॥" इत्युक्तलक्षणे वया-स्त्री०(वचा) उग्रायाम्, ल०प्र०! उपासकप्रतिमाभेदे, उपा०१ अ० / वयाइ-पुं०(वयआदिक) कालकृता वस्थाप्रभृतिषु वयोवैलक्षण्यरूप- | वयपडिवत्ति-स्त्री०(व्रतप्रतिपत्ति) अणुव्रतादीनामङ्गीकरणे, पञ्चा०१ सौभाग्यैश्वर्यादिषु, पञ्चा०६ विव० विवा वयी-स्त्री०(वाचा) वचनं वाक्, वाग्योगे। स्था०१ ठा०। वयपत्त-त्रि०(वयःप्राप्र) यौवनं प्राप्ते, पिंग एगा वई। (सू०२०) वयपरिणाम-पुं०(वयःपरिणाम) वृद्धत्वे, "वयपरिणामोयजरा।" पाइ० 'एगा वइ' ति वचनम्-वाक् योगः-औदारिकवैक्रियाहारकशरी- ना० 107 गाथा। रव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः। वयपुण्ण-न०(वाक्पुण्य) वाचा तीर्थकरादिप्रशंसनलभ्ये पुण्ये, स्था०६ इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावा ठा०३उ०। दिति। स्था०१ ठा० वयप्पहाण-पुं०(व्रतप्रधान) व्रतं यतित्वं प्रधानमुत्तमं शाक्यादियतिवर-त्रि०(वर) प्रधाने, उत्त०१अ०। ज्ञा०। स्था०। कल्प०। सूत्र०ा अनु०॥ त्वापेक्षया निर्ग्रन्थयतित्वात्, येषां व्रतेन वा प्रधाना येते तथा। निर्ग्रन्थआ०म० जी०। प्रज्ञा०। औ०। उत्तमे, प्रज्ञा० 1 पद। श्रेष्ठ, सूत्र०२ श्रु०२ श्रमणेषु, औ०। अ०। सू०प्र०ा रा०ा आव०। ज्ञा० नं0 "वरकुंड-लुज्जोइयाणणे"--- वयभंग-पुं०(व्रतभङ्ग) नियमभङ्गे, पञ्चा०५ विव०। आव० "वरमम्गिम्मि वराभ्यां कुण्डलाभ्यामुद्योतितं भास्वरीकृतमाननं येषां ते वरकुण्ड पवेसो, वरं विसुद्धेण कम्मणा मरणं / मा गहियव्ययभंगो, माजीअं खलु लोद्योतिताननाः। जी०४ प्रति०२ उ०। वरिष्ठे, आ००२अ०। भव्ये, असीलस्स॥१॥" कल्प०१ अधि०१क्षण। "वरं मे अप्पा दंतो, संजमेण तवेण य।" उत्त०१ अ० परिणेतरि, क्यमंत-त्रि०(व्रतवत्) रात्रिभोजनविरमणषष्ठपञ्चममहाव्रतधारिणि, ज्ञा०२ श्रु०१ वर्ग 1 अ० जारे, जामातरिच पुंगाकुडकुमे, मनागभीष्ट, ना भावे अप-अच्वा / इच्छायाम, याचने, आवरणे, वेष्टने चावाचा आचा०२ श्रु०१ चू०१ अ०६ उ० वरअ-पुं०(वराक) दीने,"दीणो वरओ।" पाइ० ना० 261 गाथा। वयमाण-त्रि०(वदत्) वाचंब्रुवति, सूत्र०१ श्रु०२ अ०२ उ०) वरइअ-(देशी) धान्यविशेषे, देवना०७ वर्ग 46 गाथा। * व्रजत्-त्रि०! गच्छति, "आपरिमाणमवंतं वयमाणे"अवर्णमश्लावरइत्त-(देशी) अभिनववरे, दे०ना०७ वर्ग 44 गाथा! घामवावा वदन-व्रजन कुर्वन्नित्यर्थः। स्था०६ ठा०३ उ०। वरउप्फ-(देशी) मृते, दे०ना०७ वर्ग 47 गाथा। वयर-पुं०(वदर) "वोर" इति प्रसिद्ध वृक्षभेदे, आचा०१ श्रु०१ अ०५ उ०ा आ०म०। वरंक-पुं०(वराङ्क) प्रधानलक्षणे, औ०। वरंकुर-पुं०(वराकुर) कर्मधारयसमासः प्रथममुद्भिद्यमानेऽङ्कुरे, वयरी-स्त्री०(वैरी) कोटिककाकन्दिकाभ्यां निर्गतस्य कोटिक-गणस्य जी०३ प्रति०४ अधि०। बहुव्रीहिः समासः! त्रि०ा वराङ्कुरोपेते, रा०) तृतीयशाखायाम्, कल्प०२ अधि०८ क्षण। वरंग-न०(वराङ्ग) गण्डे, जी०३ प्रति०४ अधि०। वयल-पुं० (देशी) कलकले, "रोलो रावो वयलो हलबोलो कलयलो वरंड-(देशी) प्राकारे, देवना०७ वर्ग 86 गाथा। वमालो य' पाइ० ना० 34 गाथा। विकसने, दे० ना०७ वर्ग 84 गाथा। वरंतिया-स्त्री०(वरान्तिका) श्रेष्ठदिशि, यस्यां दिशि तीर्थकर-केवलि वयली-स्त्री०(देशी) निद्रायाम, करनारलतायां च। 'पोअइआय वयली मनःपर्यायज्ञानावधिज्ञानिचतुर्दशपूर्वधरादयो यावत् युगप्रधाना या" पाइ० ना० 148 गाथा। विहरन्ति / आ०म०१० वयविणय-पुं०(वाग्विनय) वाचो विनयाhषु कुशलप्रवृत्तौ, स्था० 7 वरकडग-पुं०(वरकटक) वरकङ्कणे, कल्प०१ अधि०१क्षण। "वरकड ठा०३ उ01 गतुडियथंभियभुयं" वरैः-प्रधानैः कटकैः-वलयैः तुट-कैश्च बाह्वाभरणैः वयसंकिलेस-पुं०(वचःसंक्लेश) संक्लेशभेदे, स्था०५ ठा० २उ०। स्तम्भित इव भुजो यस्य स तथा। कल्प०१ अधि०३ क्षण। | वयसमिइ-स्त्री०(वचःसमिति)वचोऽकुशलत्वनिरोधे, स्था० १०टा०३ उ०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy