SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ वयणविभत्ति 861 - अभिधानराजेन्द्रः - भाग 6 वयदुग्गह विभज्यते कर्तृत्वकर्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः, वचनात्मिका उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किञ्चित् मौनेनैवास्ते, न विभक्तिर्वचनविभक्तिः, 'सु-औ-जसि' त्यादि, "निदेसे सिलोगो" | चैव वाग्गुप्ततां प्राप्तः, तथाऽप्यसौ अवाग्गुप्त एवेति गाथार्थः / दश०७ निर्देशनं निर्देश:-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य अ०२ उम प्रतिपादनं तत्र प्रथमा भवति, यथा-स वा अयं वाऽऽस्ते अहं वा आसे१, वयणविभत्तिकुसल-पुं०(वचनविभक्तिकुशल) वाच्येतरवचनप्रकारातथा-उपदिश्यत इत्युप-देशनम्-उपदेशक्रियाया व्याप्यमुपलक्षणत्वा- भिज्ञे, दश) दस्य; क्रियाया यद्व्याप्यं तत् कर्मेत्यर्थस्तत्र द्वितीया, यथा-भण इमं वयणविभत्तीकुसल-स्स संजमम्मी समुज्जुयमइस्स। श्लोकम, कुरु वा तम्, ददाति तम्, याति ग्रामम् 2, तथा-क्रियते येन दुम्मासिएण हुन्जहु, विराहणा तत्थ जइअवं // 28 // तत्करण-क्रियां प्रति साधकतमं करोमीति वा करणः-कर्ता "कृत्य वचनविभक्तिकुशलस्य वाच्येतरवचनप्रकाराभिज्ञस्य न केवलल्युटो बहुलम्" (पा०३-३-११३) इति वचनादिति,तत्र करणे तृतीया मित्थंभूतस्यापि तु संयमे समुद्यतमतेः-अहिंसायां प्रवृत्तचित्तस्येत्यर्थः, कृता-विहिता, यथा--नीतं सस्यमनेन शकटेन, कृतं कुण्डं मयेति 3, तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलोकतथा- 'संपदावणे' त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् संप्रदीयते पीडा, अतः तत्र-दुर्भाषितवाक्यपरिज्ञाने यतितव्यं-प्रयत्नः कार्य इति वा यस्मै स सम्प्रदापनं सम्प्रदानं वा तत्र चतुर्थी, यथा-भिक्षवे भिक्षा गाथार्थः / दश०७ अ०२ उ०। ('वइगुत्त' शब्देऽस्मिन्नेव भागे 758 पृष्ठे दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तिस्वाहा विशेषो गतः।) स्वधाऽलेवषड्युक्ताच चतुर्थी भवति, नमः शाखायै वैरादिकायै, नमः वयणसंथव-पुं०(वचनसंस्तव) वचनमात्रहेतुके परिचये, नि०चू०२ उ०। प्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युपगम्यते इति चतुर्थी 4, ‘पञ्चमी' वयणसंपया-स्त्री०(वचनसंपद्) गणिसंपर्दोदे, प्रव०॥ ति लोकः, अपादीयते अपायतो-विश्लेषत-आमर्यादया दीयते 'दो वचनसंपञ्चतुर्दा, तद्यथाअवखण्डने' इति वचनात् खण्ड्यते-भिद्यते आदीयते वा गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थः, तत्र पञ्चमी भवति, यथा-अपनय वाइमहुरत्तऽमीसिय-फुडवयणो संपया य वयणे त्ति // 548 / / ततो गृहाद्धान्यमितो वा कुशूलाद् गृहाणेति 5, 'छट्ठी सस्सामिवायणे' 'वाइमहुरत्तऽमिस्सिय, फुडवयणो संपया य वयणे' ति, वादी मधुरत्ति स्वं च स्वामी च स्वस्वामिनौ तयोर्वचन-प्रतिपादनं तत्र स्वस्वामि वचनः, अमिश्रितवचनः, स्फुटवचनश्चेत्येषा वचने-वचनविषया संपद्, वचनेस्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा-तस्यास्य वागतस्य तत्र-वदनं वादः, सोऽति शायी वा विद्यते यस्य स वादी आदेयवचन वाऽयं भृत्यः। इत्यर्थः। तथा-प्रकृष्टार्थप्रतिपादकमपरुष सुखरतागम्भीरतादिगुणोपेत'वायणे' त्ति इह प्राकृतत्वाद् दीर्घत्वम्, 6, सन्निधीयते क्रिया अस्मि मत एव श्रोतृजनमनः प्रीणकं वचनं यस्य स मधुरवचनः, तथानिति सन्निधानम्आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोप रागद्वेषादिभिरमिश्रितमकलुषं वचनं यस्य सोऽमिश्रितवचनः, स्फुटम्लक्षणत्वाचास्य काले भावे क्रियाविशेषणे च। तत्र सन्निधाने तद्भक्तमिह सर्वजनसुबोधं वचनं यस्य स स्फुटवचनः। अन्यत्र तु आदेयवचनता पात्रे, तत्सप्तच्छदवनमिह शरदिपुष्पति, पुष्पनक्रिया शरदा विशेषिता, मधुरवचनता अमिश्रित-वचनता असंदिग्धवचनता चेति पठ्यते, अर्थः तत्कुटुम्बकमिह गवि दुह्यमानायां गतम्, इह गमनक्रिया गोदोहनभावेन प्राग्वद् / प्रव०६४ द्वार।दश०। उत्ता स्था०ा व्या विशेषितेति७, अष्टम्यामन्त्रणी भवेदिति, 'सु-औ-जसि' ति, वयणाणुओग-पुं०(वचनानुयोग) धर्मकथानुयोगादिरूपे अनुयोगभेदे, प्रथमाऽपीयं विभक्तिरामन्त्रण-लक्षणस्यार्थस्य कर्मकरणादिवत् आचा। लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टम्युक्ता। यथा-हे 3 युवन्निति वयणाणुट्ठाण-न०(वचनानुष्ठान) वचनस्मरणनियतसत्प्रवृत्तिकत्वे, ध०१ श्लोकद्वयार्थः। उदाहरणगाथास्तुव्याख्यातानुसारेण भावनीयाः, 'तत्थ' अधि०। (अस्य स्वरूपम्-'अणुट्ठाण' शब्दे प्रथमभागे 377 पृष्ठे गतम्।) गाहा 'तइया' गाहा; इह 'हंदी' त्युपदर्शने ‘पयाणम्मि' त्ति सम्प्रदाने, वयणाभिघाय-पुं०(वचनाभिघात) खरादिवचनप्रहारे, दश०६अ01 'अवणे' गाहा 'अवणे' त्ति अपनयेत्यर्थः इदं चानुयोगद्वारानुसारेण | वयणिज्ज-त्रि०(वचनीय) बालवचनैर्गी ,आचा०१ श्रु०६ अ०४उ० व्याख्यातम्। आदर्शषु तु अमणे, इति दृश्यते, तत्र च स्त्र्यामन्त्रणतया वयणिरोह-पुं०(वाड्निरोध) अकुशलवाचोऽकरणे, आव० ४अ० गमनीयम्, हे 3 अमनस्के! इत्यर्थः / / स्था०८ ठा०३ उ०। वयणिज्जविगप्प-पुं०(वचनीयविकल्प) अभिलप्यस्य प्रति पादके वयणविभक्तिअकुसल-पुं०(वचनविभक्त्यकुशल) वाच्येतर प्रकारान- अभिधानभेदे, सम्म०१ काण्ड। भिज्ञे, दशा वयदंड-पुं०(वाग्दण्ड) दुष्प्रयुक्तवाचि, स० ३समा वयणविभत्तिअकुसलो, वओगयं बहुविहं अयाणंतो। वयदुग्गह-पुं०(व्रतदुर्ग्रह) व्रतानामसम्यगङ्गीकारे, "विषान्नतृप्तिसदृशम्। जह विन भासह किंची, न चेव वयगुत्तयं पत्तो / / 26011 तद्यतो व्रतदुर्ग्रहः / उक्तः शास्त्रेषु शस्त्राऽग्निव्यालदुर्ग्रहसन्निभ३"॥ द्वा० धचनविभक्त्यकुशलो-वाच्येतरप्रकारानभिज्ञः वाग्गतं बहुविधम्- | 12 द्वा०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy