SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ वरुण ८९६-अभिधानराजेन्द्रः - भाग 6 वरुणप्पभ एवं यावदच्युतस्यास्था० 4 ठा०१ उ०। दक्षिणयोः कृष्णराज्योर्मध्ये शुभंकरे विमाने,लोकान्तिकदेवेच स्था०५ ठा०३ उ०। भO! आ०म० ज्ञा०। श्रीमुनिसुव्रतस्य शासनयक्षे, स च चतुर्मुखस्त्रिनेत्रः असितवर्णो वृषभवाहनो जटामुकुटभूषितोऽष्टभुजो बीजपूरकगदावाणशक्तियुक्तदक्षिणकरकमलचतुष्कोनकुलपद्मधनुःपरशुयुजवामपाणिचतुष्टयश्च / प्रव०२६ द्वार। भोगपुरवास्तव्ये स्वनामख्याते श्रावके,ध०र०। . तद्वर्णनं चैवम्"धरमलयजतरव इव, प्रासादा यत्र भोगिजनकलिताः। सततं संतापहरा, भोगपुरं नाम त्रिदशपुरम्॥१॥ वरुणस्तत्र महेभ्यः, सर्वेभ्यः पुरजनेभ्य आढ्यतरः। गमसंगमसुभगागम-निगदितविधिविशदपदपथिकः // 21 // तस्य च नितान्तकान्ता, श्रीकान्ता संज्ञिताऽभवत्कान्ता। तनयः सुलसः सुलस-द्विनयादिगुणाम्भसः कलशः॥३॥ अथ नगरे भवचक्रे, चक्रेश्वरशक्रचक्रबलदलनः। निवसति वसतिर्दुस्तर-तरतमसां मोहभूभर्ता // 4 // सहसा सोऽन्येधुरभू-चिन्ताचयचुम्बितः समासीनः। अथ रागकेशरी स्मा-ह विस्मितस्तात ! ननु किमिदम्? ||5|| यत्त्वयि कुपिते शप्ते व विद्यया खेचरी त्रिलोकीयम्। चिन्तासन्तानाव-र्तगर्तपरिवर्तिनी भवति॥६॥ कृतनिखिलशत्रुबलभर-शातस्तातस्तु वहति यचिन्ताम्। तत् किमपि महचित्रं, मोहोऽथ जगाद हे 3 वत्स! |7|| चारित्रधर्मनामा, वामात्मा ननु सदागमोऽप्यस्ति। उद्दामसदागमदुष्ट-दुष्टसाहाय्यदुर्ललितः // 8 // रागःप्राह विरुपक-मसाधुना किमधुनाऽमुना चक्रे। मोहः स्माह न सम्प्रति, वत्स! कृतं किन्तु कर्ताऽसौ Ill भोगपुरेऽस्तिसदागम-वचनैकरुचिः शुचिर्वरुण इभ्यः। तस्य तनूजः सुलसः,प्रज्ञाविज्ञानकुलभवनम्॥१०॥ तं यदि सदागमोऽयं, व्युद्ग्राहयिता निजे मते दुष्टः। निश्चितमस्मत्कन्दा-निष्कन्दयिता स एव तदा ||11|| रागोऽभ्यधादहं लघु, कुदृष्टिरागेण निजकरूपेण / तमधिष्ठाय विधास्ये, वशंवदंतातपादानाम् / / 12 / / मोहो जगाद तुष्टः, साधूक्तं साधुवच तव भवतु। कुशलं पथ्यनुजोऽयं, द्वेषगजेन्द्रः सहायस्ते॥१३॥ पित्रा तावित्युक्ता-वुफ्सुलसं जग्मतुस्तदा तत्र। नगरे कश्चिन्चरकः, सुदुस्तपंतप्यते हि तपः॥१४॥ तंनन्तुं भूरिमुदा-ऽऽगच्छन्तं वीक्ष्य पुरजनं सर्वम्। सुलसः कौतुकितमना-स्तं गत्वा प्रतिपपातोच्चैः / / 15 / / लब्धावसरेणाथो, कुदृष्टिरागेण सुदृढमधितष्ठे। तममन्यत तत्त्वधिया, गुरुमिव देवमिव जनकमिव // 16|| प्रतिदिवसमसमभक्ति-स्तं प्रणमति नौति पर्युपास्ते च। कृतकृत्यं मन्वानः, परिहृतसकलान्यकर्त्तव्यः।।१७।। अथ विज्ञाय सदागम-निषिद्धविधिलालसं सुतं सुलसम्। वरुणः स्फूर्जत्करुण-स्तम्प्रति हितमिति निगदतिस्म||१८|| रागादिवीरविजयी, कृतसुरसेवः सदा जिनो देवः। शक्त्या जिनगदितागम-विधिकरणपरः स साधुगुरुः / / 16| गतसकलदूषणगणं, विलसन्निःशेषभूषणं परमम्। आगमतत्त्वं नित्यं, यस्य गृहे ज्ञायते वत्स ! // 20 // स हि कथमयथातथ–दर्शिदर्शिते पापकुञ्जरनिकुञ्ज। आगमविधिविपरीते, तत्त्वाभ्यासेऽपि रज्येत? // 21 // किंवत्स! सरसविसिनी-विसविसरोत्पन्नसततसौहित्यः। कादम्बो हि कदम्बे, लिम्बं वाऽऽलम्बतेक्वापि? // 22 // जलमुविमुक्तमुक्ता-फलनिर्मलसलिलविन्दुपानचणः / कस्मलनवलनीरं, वप्पीहोऽपीहते किं नु? // 23 // बहुनिष्कृत्रिमपवित्रम-फलभरसारं विलोक्य सहकारम् / चेतोऽपि दधीत कदापि, किं शुक्रः किंशुकसतृष्णम्? // 24 // दुस्तपतपसः कर्तु-भर्तुः समतांसदापि जैनमुनेः। कोऽन्यत्र मुनौ सुमनाः, स्वमनः कुर्वीत वीततमाः? // 25 / / अथ विहितसन्निधानो, द्वेषगजेन्द्रेण सुलस इत्यूचे। किं तात ! पातकादपि, न विभेषि महात्मनो निन्दन्? // 26 // मासक्षपणविधाता, निर्दोषसमस्ततत्त्वविज्ञाता। अमुना मुनिना सदृशः, कोऽन्यः सकलेऽपि भूमितले // 27 // अहह गुणिष्वपि राग, निवारयन् धारयन् मनो मलिनम्। का जगति गतिस्तव पाप-भाविनी भाव्यकल्याण ! // 28 // श्रुत्वैवं विच्छायो, वरुणो ह्यरुणोदये प्रदीप इव। दध्यौ धिग् धिग् विलसित-मसममिदं दृष्टिरागस्य // 26 // अपि कामस्नेहाख्यौ, रागौ भव्याङ्गिना सुखनिवार्यो। विदुषाऽपिदुरुच्छेदः, पापीयान् दृष्टिरागस्तु॥३०॥ कलिकालविलसितं त-नवाऽकूनुलं पचेलिमं कर्म। यदपेक्षते जनोऽयं, सदागमार्थेऽपि मूढमनाः // 31 // किं वातकी जनोऽयं, पिशाचकी वाऽथवा किमुन्मत्तः? आगमविधिं विना यत्, कुरुतेऽन्यत्रापि तत्त्वधियम्॥३२।। भविनो भवे भवेयुः, कथमेते दुःखमागलितमतयः? तीर्थाधिनाथगदितो, यदि न स्यादागमो भगवान् // 33 // प्रवितानयेन तनयेन, किमधुना किममुनाऽपि विभवेन? श्रीमन्तमागममहं, सेविष्ये सङ्ग निर्मुक्तः॥३४|| एवं ध्यात्वा वरुणः,स्वधनं पात्रे ददौ प्रविव्रजिषुः / तत्र तदानीमागा-धर्मवसुमि मुनिराजः॥३५|| इभ्यस्तन्नमनार्थं, प्रययौ नत्वा गुरून् समयविधिना। निषसाद यथास्थानक-मथसूरिर्देशनां चक्रे॥३६॥"ध०२०२अधि० 6 लक्ष०ा चतुःकरप्रमाणदेवावासैककरदेवालयनिर्मापके मधुपुरवास्तव्ये श्रावके, उत्त० अ० अहोरात्रस्य पञ्चदशे मुहूर्ते, सू०प्र०१०पाहु०॥ द० प०। ज्यो०। पुष्कलावतीविजये पुष्कलावतिनगरेऽतिकृपणे सार्थवाहे, दर्श०१ तत्त्व। वरुणकाइय-पुं०(वरुणकायिक) शक्रलोकपालस्य वरुणस्याभियोग्येषु देवेषु, भ०३ श०७ उ01 वरुणणई-स्त्री०(वरुणनदी) कालिञ्जयटव्यां स्वनामख्यातायां नद्याम्, कालिजराटव्यां वरुणनदीतीरे ऋषभजिनभवनम्। सडा०१प्रस्ता० १अधि। वरुणदेवकाइय-पुं०(वरुणदेवकायिक) स्वनामख्यातेषु शक्रलोक.. पालस्य वरुणस्याभियोगिकदेवेषु, भ०७ श०३ उ०। वरुणदेवा-स्त्री०(वरुणदेवा) मेतार्यस्य वीरदशमगणधरस्य मातरि, आ०म०१ अाआ०चून वरुणप्पभ-पुं०(वरुणप्रभ) वरुणद्वीपदेवे, सू०प्र० 16 पाहु०॥ द्वी०। शक्रादिलोकपालस्य वरुणस्य उत्पातपर्वते,स्था०१०ठा०३उ०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy