________________ वयण 886 - अमिधानराजेन्द्रः - भाग 6 वयणपज्जाय नेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत् / उभयव्यतिरिक्त नोअवचनम्, निरर्थकमित्यर्थो डित्थादिवत्। अथवा-तस्याचादिर्वधनं तद्वचनम्, तद्व्यतिरिक्तवचनं तदन्यवचनम्, अविवक्षितप्रणेतृविशेषम्, नोअवचनम्-वचनमात्रमित्यर्थः / त्रिविधवचनप्रतिषेधस्त्ववचनम् / स्था०३ ठा०३ उ०। आ०म०) एकद्विबहुवचनानितिविहे वयणे पण्णत्ते, तं जहा-एगवयणे दुवयणे बहुवयणे / (सू०-१९३४) 'तिविहे' त्यादि, एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरेऽपि। अत्र क्रमेणोदाहरणानि-देवः, देवौ, देवाः, वचनाधिकारे। स्था०३ ठा०४ उ०। आ०म०। स्त्रीपुंनपुंसकवचनानिअहवा तिविहे वयणे पण्णत्ते, तं जहा- इत्थिवयणे पुंवयणे णपुंसगवयणे / (सू० 1934) 'अहवे' त्यादि सुबोधम्। उदाहरणानि तु स्त्रीवचनादीनां नदी, नदः, कुण्डमित्यादि। स्था०३ ठा०४उ० ('सामाइय' शब्देतद्गतवचनविचारं वक्ष्यामि।) अतीतानागतप्रत्युत्पन्नवचनानिअहवा तिविहे वयणे पण्णत्ते, तं जहा-तीतवयणे पड़प्पन्नवयणे अणागयवयणे / (सू०१९३४) अतीतादीनां कृतवान् करोति करिष्यति, वचनं हि जीवपर्यायस्तदधिकारात्तत्पर्यायान्तराणि / त्रिस्थानकेऽवतारयन्नाह-'तिविहे त्यादि (स्पष्टम्।) स्था०३ ठा०४ उ०। (बहूनि वचनानि भासा' शब्दे पञ्चमभागे 1550 पृष्ठे विशेषतः प्रतिपादितानि / ) (कथं भाषा भाषणीयेति 'अस्थिवाय' शब्दे प्रथमभागे 523 पृष्ठे गतम्।) (पञ्चत्रिंशत्सत्यवचनातिशयाः 'अइसेस' शब्दे प्रथमभागे 32 पृष्ठे दर्शिताः।) अभियोगपूर्वक आदेशे, भ०३ श०१ उ०। राजादेशे, औ० आभाषितस्य इच्छाकारभणने, गृहीतमौनव्रतस्य वचनविषये केनाप्याभाषणे कृते तस्योत्तरभणने, व्य०३ उ० (उच्यते इति वचनम्।वचनं त्रिधा मधुरकटुरूक्षभेदादित्यादि / (ध०१अधि01) 'भरह' शब्दे पञ्चमभागे 1420 पृष्ठे गतम्।) आगमे, ध०१अधि० ज्ञा०ा वक्तव्ये,जं०३ वक्ष०ा भाषापरिणामापन्ने प्रतिपादने, सूत्र०१ श्रु०११ अ०। पुद्गल द्रव्यसमूहे, कर्म०४ कर्म। *वदन-न०। करणे ल्युट्। मुखे, ज्ञा०१ श्रु०१ अ० स्था०। "सारय ससंकसोमवयणा''प्रज्ञा०१ पद। विपा०ा प्रश्न वयणकप्प-पुं०(वचनकल्प) वचनवक्तव्यताप्रतिबद्धे कल्पे, प०भा०। ' ...........................एतो वोच्छं वयणकप्पं। आहारउवहिसेज्जा, तिकरणसोहीऍ जाहें परितंतो। पग्रहितविहारातो, तो चेव तिविसयपडिबद्धो। को तिविसेसं बुज्झति, पसत्थठाणा अहं परिभट्ठो। अंधत्तेणं को वी,ण बुज्झए मंदधम्मत्ता। दव्वे मावे अंधो, दव्वे चक्खूहि भावें ओसण्हो। सविग्गतणं रोयति, ण तियाइ पहाणमिच्छंतो। जत्तो चउट्विहारा, तं चेव पसंसते सुलभबोही। ओराण्हविहारं पुण, पसंसएदीहसंसारी। आहारोवहिसेजा, णीयावासो वितिकरणविसोही। तह भावम्मि विकेई, इमं पहाणं ति घोसंति। णीणा विवहारम्मि वि, जदि कुणती णिग्गहं कसायाणं। तस्स हु भवते सिद्धी, अवितहसुत्ते भणियमेवं / बहुमोहे विहु पुट्विं, विहरित्ता, संवुडे कुणति कालं। सो सिज्झति अवि य इमे, पुरिसञ्जाता भवे चउरो। णाणेणं संपण्णो,णाणचरितेण एत्थ चउभंगो। णाणं चेव पहाणो, एवं भासंति णिद्धम्मा। तम्हा तु न एत्ताई, कुजा आलंबणाइमतिमंतो। कुलाहि य सत्थाई, इमाई आलंबणाई तु०। तित्थगराण चरितं, कसिणगं पारगाणं च।' जो जाणति सहहती, ओसण्हं सोणरो एति। धुवसिज्झितव्वगम्मि वि, तित्थगरो जदितवम्मि उञ्जमति। किं पुण तवउज्जोगो, अवसेसेहिं न कायथ्वो? चोइसपुट्विं कसिणं-गपारगा तेसि जो उ उलोगो। तं जो जाणति सो खलु, संदिग्गविहारसदहतो। एमादी आलंबण, काउं संविग्गगं तु रोएति। को पुण सण्हतरोए-ति भण्णति इमो तु सुत्तत्थं / तदुभए अकरजोगि-ओसण्णं रोयओ अओ होज्जा। अहवा दुग्गहियत्थो, अहवा वी मंदधम्मत्ता। अण्णाणी कडजोगी, दुग्गहियत्थो तुजेण अववादो। गहिओ ण वि उस्सग्गो, गहिते वा मंदधम्मो तु। सो रोए उस्सपणे, इति एसो वण्णिओ वयणकप्पो। पं०भा०५ कल्प। वयणखंति-स्त्री०(वचनक्षान्ति) वचनक्षान्तौ, षो० "श्रुतमयमात्रापोहाचिन्तामयभावनामये भवतः। ज्ञाने परे यथार्ह , गुरुभक्तिविधानसल्लिङ्गे" षो० 10 विव०। ('णाण' शब्दे चतुर्थभागे 1681 पृष्ठे व्याख्यातम्।) वयणजोग-पुं०(वचनयोग) उच्यते इति वचनं भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः / तेन वचनेन सह करणभूतेन योगो वचनविषयो वा योगः ! वाग्व्यापारे, कर्म०४ कर्म०। वयणत्तिय-न०(वचनत्रिक) एको द्वौ बहव इत्येकत्वाद्यभिधाय-कशब्दत्रये, विशे०। प्रश्न वयणपजाय-पुं० (वचनपर्याय) वचनरूपा वस्तुनः पर्याया वचनपर्यायाः / ये शब्दाः सर्व वस्तु सम्पूर्ण प्रतिपादयन्ति /