________________ वय 888 - अभिधानराजेन्द्रः - भाग 6 वयछक्क दुर्गतिगमनाभावादिति सूत्रार्थः / / 18 / आह-यद्येवं वस्त्रादि धारयतां सम्बन्धः, गुणा अष्टादशसु स्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र साधूनां कथमसंनिधिरित्यत आह- 'जंपि' त्ति सूत्रम्, यदप्यागमोक्तं / विधिमाह-'तत्थिम' ति सूत्रम्। तत्र-अष्टादशविधे स्थानगणे व्रतषट्के वस्त्रं वा-चोलपट्टकादि, पात्रां वा-अलाबुकादि, कम्बलं-वर्षाकल्पादि, वा अनासेवनाद्वारेण इर्द-वक्ष्यमाणलक्षणं प्रथम स्थान महावीरेण - पादपुच्छन-रजोहरणम्, तदपि 'संयमलज्जार्थ' मिति पात्रादि, तद्व्य- भगवता अपश्चिम-तीथकरेण देशितं-कथितं यदुताहिंसेति / इयं च तिरेकेण पुरुषमात्रोण गृहस्थभाजने सति संयमपालनाभावात् लज्जार्थं सामान्यतः प्रभूतैर्देशितेत्यत आह-निपुणा आधाकर्माद्यपरिभोगतः वस्त्रम्, तद्व्यतिरे-केणाङ्गनादौ विशिष्ट श्रुतपरिणत्यादिरहितस्य कृत-कारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपि तु दृष्ट-- निर्लज्जतोपपत्तेः, अथवा-संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादि साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीयमेव निपुणेत्यत आह-यतोऽधारयन्ति, पुष्टालम्बनविधानेन परिहरन्ति च परिभुञ्जतेच मूर्छारहिता स्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः संयमो, नान्यत्र, इति सूत्रार्थः / / 16 / यतश्चैवमतः-'नसो' त्तिसूत्रम्, नासौ निरभिष्व उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः / / 8 // एतदेव स्पष्टयन्नाह - ङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो बन्धहेतुत्वाभावात्, केन ? 'जावंति' सूत्रम्, यतो हि भागवत्याज्ञा यावन्तः केचन लोके, प्राणिन'ज्ञानपुत्रोण' ज्ञात-उदारक्षत्रियः सिद्धार्थः, तत्पुत्रोण-वर्धमानेन स्रसाद्वीन्द्रियादयः, अथवा-स्थावराः-पृथिव्यादयः तान् जानन् त्रात्रास्वपरित्राणसमर्थन, अपितु-मूर्छा असत्स्वपि वस्त्रादिष्वभिष्वङ्ग रागाधभिभूतो व्यापादनबुद्ध्यो अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् परिग्रह उत्को बन्धहेतुत्वात्, अर्थतस्तीर्थकरेण, ततोऽवधार्य इति स्वयम्, नापिघातयेदन्यैः 'एकग्रहणे तज्जातीयग्रहणात्' घतोऽप्यन्यान्न एवमुत्को महर्षिणा-गणधरेण, सूत्रो सेजंभव आहे' तिसूत्रार्थः॥२०॥ समुजानीयाद्, अतो निपुणा दृष्टति सूत्रार्थः / / 6 / / अहिंसैव कथं आह-वस्वाद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न साध्वीत्येतदाह --'सव्ये तिसूत्रम्, सर्वे जीवा अपिदुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तु प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं भवष्यिति ? उच्यते-सम्यग्बोधेन तद्वीजभूताबोधोपघाताद, आह च घोर रौद्रं दुःखहेतुत्वाद् निर्ग्रन्थाः-साधवो वर्जयन्ति भावतः / णमिति 'सव्वत्थ तिसूत्रम्, सर्वत्रा-उचिते क्षेत्र काले च उपधिना-आगमोक्तेन वाक्यालङ्कार इति सूत्रार्थः / / 10 // दश०६ अ०२ उ०। वस्त्रादिना सहापि बुद्धा-यथावद्वितव-स्तुतत्वाः साधवः-संरक्षण वयजुय त्रि० (व्रतजुत) महाव्रताणुव्रतादिसमन्विते, कर्म०१ कर्म०। परिग्रहाः इति, संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि वयजोग पुं० (वाग्योग) निसृज्यमानभाषापुद्रलसमूहरूपे (विशे०) नाचरन्तिममत्वम्-आत्मीयाभिधानं, वस्तुतत्वावबोधात्, तिष्ठतुताव वाग्व्यापारे, सूत्र०२ श्रु०४ अ०। औ०। ('जोग' शब्दे चतुर्थभागे दन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः // 21 // उक्तः पञ्चम 1615 पृष्ठे अस्य वक्तव्यता उक्ता।) स्थानविधिः। (षष्ठस्थानविधिस्तु 'राइभोयण' शब्देऽस्मिन्नेव भागे 510 वयट्ठवणा स्त्री० (व्रतस्थापना) हिंसानृतास्तेयाब्रह्मपरिग्रहेभ्योविरतयो पृष्ठे दर्शितः।) उक्तं व्रतषट्कम् / दश०६ अ०२ उ०। व्रतानि तेषु स्थापना / सामायिकसंयतस्योपस्थापनायाम, पं०व०॥ वयछकं कायछकं, अकप्पो गिहिभायणं / ननु व्रतानां स्थापनेति न युक्तं तत्र तेषामारोप्यमाणत्वाद्, उच्यतेपलियंकनिसेलाय, सिणाणं सोहवअणं // 26 // सामान्येन व्रतानामनादित्वात्तेषु तस्योपस्थाप्यमानत्वादित्थमप्यदोष व्रतषट्कं-प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् / एव / पं० व०१ द्वार। (सा च 'उवट्ठवणा' शब्दे द्वितीयभागे 883 पृष्ठे व्रतानि, कायषट्कं - पृथिव्यादयः षड्जीविनिकायाः अकल्पः प्रत्यापादि।) शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः गृहिभाजन-गृहसम्बन्धि कांस्य वयणन०(वचन) भणने,स्था०३ ठा०३ उ०1अनु०॥ वाक्याक्रियायाम, भाजनादि प्रतीतं पर्यङ्कशयनविशेषः प्रतीतः / निषद्या च - गृहे प्रव०२द्वार। रा०। प्रश्न०।"वगुत्ति वा वय त्ति वा वयण त्ति वा एगट्ठा" एकानेकरूपा स्नान-दशेसर्वभेदभिन्नं शाभावर्जन-विभूषापरित्यागः, आ० चू०१०॥ वर्जनमितिच प्रत्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनामित्यादीति वचनभेदानाहगाथार्थः। तिविहे वयणे पण्णत्ते,तं जहा-तय्वयणे, तदन्नवयणे, णोअतत्थिमं पढमं ठाणं, महावीरेण देसि। वयणे। (सू.-१७५) अहिंसा निउणा दिट्ठा, सव्वभूएसुसंजयो ||8|| 'तिविहे' त्यादि, अयमस्य गमनिका तस्य विवक्षितार्थस्य घटादेवजावंति लोए पाणा, तसा अदुवथावरा। चनभणनंतद्रवचनं घटापेक्षया घटवचनात्। तस्माद्विवक्षितधटादेरन्यः ते जाणयमजाणं वा, न हणे णो विधायए || पटादिस्तस्य वचनं तदन्यवचनं घटापेक्षया पटवचनवत्। नोअवचनम् - सवे जीवाऽवि इच्छंति, जीविउंन मरिजिउं। अभणननिवृत्तिर्वचनमा डित्थादिवदिति / अथवा-स-शब्दव्युत्पत्तितम्हा पाणिवह धोरं, निग्गंथा वनयंतिणं // 10 // निमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यते इति तद्वचनंयथार्थ-नामेत्यर्थः,ज्वलनसूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते / अस्य चायमभि- तपनादिवत्। तथा तस्माच्छन्दव्युत्पत्ति-निमित्तधर्मविशिष्टोऽर्थ उच्यते अ--