SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ वमण 885 - अभिधानराजेन्द्रः - भाग 6 वय वमण न० (वमन) मदनफलादिना (दश० 3 अ०।) छर्दने, ओघ० / ठाण वुप्पतियं दुक्खं, अभिभूतो वेदणाए तिव्वाए। आचा०। विपा०1 उदिरणे, उत्त०पाई 15 अ० ऊर्ध्वविरेके, सूत्रा०१ अदीणोय अव्वहितो,तं दुक्खहियासए सम्मं 1174|| श्रु० 6 अ० / त्यजने, उत्त० 11 अ० / स्था० / वमनविरेचने करोति। अव्वोच्छित्तिनिमित्तं,जीवट्ठाए समाहिहेउं वा। नि० चू०। वमणविरेयणमादी, जयणाए आदिते भिक्खू / / 7 / / जे भिक्खू वमणं करेइ करतं वा साइज्जइ // 37 // दोहि गाहातो ततिए उद्देसकगमेण पूर्ववत्। नि० चू०१३ उ०। जे भिक्खू विरेयणं करेइ करतं वा साइजह // 38|| वमाल धा० (पुज्जि) णयन्तः / चयने, "पुजेरारोल-वमालौ" जे भिक्खू वमणविरेयणं करेइ करंतं वा साइज्जइ // 39 // // 84/102 / / इति पुजेर्ण्यन्तस्य वमालादेशः / वमालइ / पुञ्जयति। उड्डहरेण वमणं, अहोदरेण विरेयो। प्रा० / कलकले, "रोलो रावो वयलो हलबोलो कलयलो वमालो य" गाहा पाइ० ना०३४ गाथा वमणं विरेयणं वा, जे भिक्खू आइए अणट्ठाए। वमालइ-देशी-पुञ्जयति, दे० ना०७ वर्ग 46 गाथा। सो आणाअणवत्थं, मिच्छत्तविराहणं पावे // 70 / / वम्फ धा० (काङ्क्ष) पृच्छायाम, खादने च / “धातवोऽर्थान्तरेऽपि" णिप्पयोयणं अणट्ठा चउलहुं च पच्छित्तं पायेति / समतिरित्ते तत्थ ||64 / 256 / / इत्यन्तर्गणसूत्रोण काशतेर्वम्फादेशः। प्राकृते–वम्फइ। पदग्गहणं इमीए गाहाए। अस्यार्थः-पृच्छति, खादति वा / प्रा० / "दलिवल्योर्विसट्टवम्फौः" गाहा // 84 / 176 / / इति वलेवम्फादेशः / वम्फइ / वलइ / वलते। प्रा०1 वमणं विरेयणं वा, अब्भंगो बोलणं सिणाणं वा। "वर्गेऽन्त्यो वा'' ||1 / 30 // इति चानुस्वारः / वम्फइ। वफइ। प्रा० नेहादि तप्पणरसा-वायणं नत्थिच वत्थीवा॥७१|| १पाद। अब्भंगो तेल्लादिणा फासुगेण देसे, उच्छोलणं। सव्वगातस्स सिणाणं, | वम्मन० (वर्मन) वृणोति-आच्छादयति शरीरकमितिवर्मा। अश्वतनुत्राणे, वण्णवलादिणिमित्तं घयादिणेहपाणं तप्पणं, आदिग्ग-हणातो-अब्भंगो उत्त०४ अ०। तथ्पणं च / वयत्थमाणं एगमणेगदव्वेहि रसायणं, णासाऽरसादिरोगणा- वम्मधारि (ण) त्रि०(वर्मधारिन्) वर्म सन्नाहं धरतीति! सन्नाह--धारके, सणात्थं णासकरणं, नत्थं कडिवायआरसविणाणत्थं च अपाणबारेण | उत्त०४ अ०॥ वत्थिणा तेल्लादि-पदत्थाणं वत्थिकम्म! किं चान्यत्-विविधा णं दव्वाणं वम्महपुं० (मन्मथ) "मन्मथे वः" // 81 / 242 / / इति मन्मथे मस्य वः। एगाणे-गयुत्ताणं वीरियविवागफलं णेगविहं जाणेऊण दव्वाणं अब्भव- प्रा०। "न्मो मः" / / 8 / 261 // इति मस्य न्मः / कामदेवे, "मयरद्धओ हारं करेति। जतो वन्नति। अणंगो, रइणाहो वम्महो कुसुमवाणो। कंदप्पो पंचसरो, मयणो संकप्पवण्णरसगाहा जोणीय।" पाइ० ना०७ गाथा। वण्णरसरूवमेहा-वगपलिततपणासणट्ठावा। वम्मीअन० (वल्मीक) वल्मीके, "रप्फा-वम्मीअ-वामलूराय" पाइ० दीहाउ तदहा वा, थूलकिसठ्ठावतं कुन्जा // 72 / ना०१७१ गाथा। सरीरेसु वन्नया भवति महुरसरो पडिपुणेदिओ रूववं माहात्म्यधार- वम्मिय त्रि० (वर्मित ) वर्मीकृते, औ० / सन्नद्धे, रा० / अङ्गरक्षी कृते, णाजुत्तो भवति। चंगा गंडे भवन्ति सुकुचियगत्ता वलीपलितयाणयणा- ज्ञा०१श्रु०२ अ01 सणट्ठा उवउज्जंति, दव्वे, अहवा-दीहाउ भवामि त्ति तदहा वोवयुजंति, | वल्मीक न० पृथ्वीविकाररूपे स्तूभे, सूत्र०२ श्रु०१अ०। थूलो वा किसोवा भवामि किसो वाथूलो वा भवामीति एतदट्ठा तविध- वम्मीसर-देशी-कामे, दे० ना०७ वर्ग 42 गाथा। दव्वोवयोग करेति। एवमादि करेंतस्स आणादिया दोसा। वयन० (वचस्) वचने, विशे० आचा०। उत्त० स्था०। ज्ञा०। प्रव०। इमे य दोसा *व्रज पुं०। गोकुले, भ०११श०११ उ०। ज्ञा०। उपा०। 60 ओध० उभयधरणम्मि दोसा, अह करणे कयो य जंच उड्डाओ। व्रत न० नियमे, हा० 13 अष्ट०। नि०। व्रते, उपा०२ अ०। आचा०। पत्थण्णमग्गणं पिय, अगिलाणगिलाणकरणे य // 73|| स्थूलप्राणातिपातविरमणे, स्था०४ ठा०। ग०। "सव्वाओ पाणाइउभए तिं वमणं विरेयणं / अतीव वमणे मरेज्ज, अह उभयं धरेति तो वायाओ वेरमणं 1, सव्वाओ मुसावायाओवेरमणं 2, सव्वाओअदिण्णाउड्डुणिरोहे कोढो, वचनिरोहे य सुखेनैव मरणं। अध अतिवेगेण अत्थंडि- दाणाओ वेरमणं 3, सव्वाओ मेहुणाओ वेरमणं 4, सव्वाओ परिम्गहाओ लादिसु छड्डुणा णिसिरिणं वा एत्थ कार्याविराहणा / जं च अप्पाणं वेरमणं 5" इति व्रतानि।ग०१ अधि०। महाव्रतेषु, कल्प०१अधि०१ अगिलाणं गिलाणं करेतितण्णिप्फणं, चत्ततसरीरा वि सरीरकामं करेति, क्षण / तं0 1 मूलगुणेषु, स०। प्रव०॥ त्ति उड्डाहो / तम्मि कते पत्थं अण्णं मग्गियव्वं पथ्यभोजनमित्यर्थः, पञ्चायामचतुर्यामवक्तव्यता। तत्र व्रतद्वारमाहअहवा-पत्थणं करेंतेहिं अप्पसागारितो पडिस्सतो मग्गियव्यो। पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। इमं बितियपदं। गाहा मज्झिमगाण जिणाणं, चाउजामो भवें धम्मो // 323 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy