________________ वद्धमाणय ८८४-अभिधानराजेन्द्रः- भाग 6 वभियारि वति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थः, यथा सूक्ष्मस्तावत्कालो / क्षेत्रोऽस्यामवसर्पिण्यामेकादशचक्रिणो जयस्य मातरि, स०। आव०॥ भवति यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसंख्येयाः समयाः प्रतिपाद्यन्ते / वप्पगावई स्त्री० (वप्रकावती) जम्बूद्वीपे शीतोदाया महानद्या उत्तरे ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति, यस्माद- समुद्रप्रत्यासन्ने विजये वर्तमानायां नद्याम, स्था०६ ठा०३ उ०। कुलमानो क्षेत्रे-प्रमाणाडलैकमात्र श्रेणिरूपे नमः खण्डै प्रतिप्रदेशं | दो वप्पगावई। स्था०२ ठा०३ उ०॥ : समयगणनया असंख्येया अवसर्पिणयस्तीर्थकृद्भिराख्याताः / इदमुक्तं | वप्पद्दार न० (वप्रद्वार) द्वारविशेषे, सेन० / तथा-समवसरणे तृतीयभवति-प्रमाणाङ्कुलैकमात्र एकैकप्रदेशश्रेणिरूपे नमः खण्डेयावन्तोऽ- वप्रद्वारेषु द्वारपालमाश्रित्य-"प्रतिवप्रं प्रतिद्वारं, तुम्बरुप्रमुखाः सुराः। संख्येयास्ववसर्पिणीषु समयाः तावत्प्रमाणाः प्रदेशा वर्तन्ते, ततः दण्डिनो हि प्रतीहाराः, स्फारशृङ्गारिणोऽभवन्॥१॥'' इति वृद्धश्रीशत्रुसर्वत्रापि कालादसंख्येयगुणं क्षेत्र, क्षेत्रादपि चानन्तगुणं द्रव्यं, द्रव्यादपि जयमाहात्म्ये / तथा-"द्वारेषु रौप्यवप्रस्य, प्रत्येकं तुम्बरुः स्थितः। चावधिविषयाः पर्यायाः संख्येयगुणा असंख्येयगुणा वा / उक्तं च - नृमुण्डमाली खटवाङ्गी, जटामुकुटभूषितः॥१॥" इति श्रीशान्तिनाथ"खेत्तपएसेहिंतो, दव्वमणंतगुणितंपएसेहि। दव्वेहिंतोभावो, संखगुणोऽ- चारित्रो / तथा-"अन्यवप्रे प्रतिद्वारं, तस्थौ, द्वास्थस्तु तुम्बरुः / संखगुणिओवा॥१॥"तदेतद्वर्द्धमानकवमवधिज्ञानम्।नं०शरावसंपुटे, खटावङ्गी नृशिरः स्त्रग्वी, जटामुकुटमण्डितः॥१॥" इति हैमवीरचरित्रो। रा०।०। आ० म०। ओघ०। पुरुषारूढे पुरुषे, इत्यन्ये। स्वस्तिक- तथा--"तइयबहिसुरा तुम्बुरु, खटुंगि कवालि जडॉमउडधारी / पञ्चके, इत्यन्ये। ज्ञा०१ श्रु०१ अ०। प्रासादविशेषे, इत्यन्ये। भ०६ पुव्वाइदारवाला, तुम्बरुदेवो अपडिहारो॥१॥" इति 'थुणिमो केवलिश०३३ उ०। अस्थिकग्रामे, "तस्स पुण अट्ठियगामस्स पढमवद्धमाणयं वत्थं' इति स्तोत्रो इति मतान्तराणि दृश्यन्ते, तेन नवीनप्रारब्धसमवति नाम होत्था," आ० म०१ अ०। आ० चू०। स्वनामख्याते नगरे, सरणे किंनामानः किमायुधाश्च प्रतीहारा विधीयन्ते? तथा प्रतिद्वारमेको तत्र हि अञ्जूरित्यभिधाना कन्या विजयराजपरिणीतायोनिशूलेन कृच्छू द्वौ वेति व्यक्त्या प्रसाद्यमिति ? प्रश्नः अत्रोत्तरंनवीनप्रारब्धसमवसरणे जीवित्वा नरकं गता। स्था० 10 ठा० 3 उ० / द्विषष्टिमे महाग्रहे, स्था०। प्रसाद्यमिति ? प्रश्नः, अत्रोत्तरंनवीनप्रारब्धसमवसरणे समवसरणदो वद्धमाणगा (सू०) स्था०२ ठा०३ उ०। स्तोत्रानुसारेण प्रतीहाररूपाणि विधेयानि, प्रतिद्वारं च "बीए देवी वद्धमाणसूरि पुं० (वर्द्धमानसूरि) चान्द्रकुलीये स्वनामख्याते विदुषि, जुअला'' इति पदस्योपलक्षणपरत्वेन प्रतीहाररूपद्वयं समानाऽऽयुधं "यस्मिन्नतीते श्रुतसंयमश्रियावप्राप्नुवत्यावपरंतथाविधम्। स्वस्याश्रयं भवतीति समवसीयत इति // 30 // सेन०१उल्ला०। संवसतोऽतिदुःस्थिते, श्रीवर्द्धमानः स यतीश्वरोऽभवत्॥१॥" पञ्चा० | वप्पहपुं० (वप्रहृष्ट) स्वनामख्याते सूरी, अनेन मथुराया अन्तिमो राजा 16 विव०। अयमाचार्यः विक्रमसंवत् 1058 अबुर्दगिरौ विमलशाहकृत- प्रतिबोधितः। कलाकलितः शिलास्तम्भश्च कारितः। ती०६ कल्प० / जिनायतने प्रतिष्ठाकारयत्, प्रथममयं चैत्यवासी जिनचन्द्रसूरि शिष्य | क्प्पा स्त्री० (वप्रा) भरते वर्षेऽस्यामवसपिण्यामेकविंशजनिनमेर्मातरि, आसीत्। जै० इ०। स०। ति० आव०। प्रव०। वड्डमाणास्त्री० (वर्द्धमाना) चतसृणां शाश्वतजिनप्रतिमाना-मन्यतमस्यां | वप्पि (ण) पुं० (वप्रिन) केदारे, रा०।ज्ञा०। प्रश्ना "केआरो वप्पिणं शाश्वतजिनप्रतिमायाम्, रा०। ती०। वप्पो"। पाइ० ना० 131 गाथा। क्षेत्रे, मुषिते च / दे० ना०७ वर्ग 85 वडवइत्ताअव्य० (वर्द्धयित्वा) ज्यादिशब्दवर्द्धस्वेत्याधुक्तवेत्यर्थे, "जएणं / गाथा। विजएणं वद्धाति" जयने वर्धापयते-जयत्वं देव! विजयस्वत्वंदेदेत्येवं / वप्पिय त्रि० (वाप्रिक) पैतृके, "पुत्ते जाए कवणु गुणु, अवगुणु कवणु वर्धापयन्तीत्यर्थः। रा०। विपा०! मुएण / जा वप्पी की मुँहडी, चंपिज्जइ अवरेण // 1 // " जातेन पुत्रेण को वपुन० (वपुष) शरीरे, स०। गुणः, मृतेन पुत्रोण कोऽवगुणः / येन पुत्रेण स नेति गम्यते, या पैतृकी वप्प पुं० समुन्नते भूभागे, आचा०२ श्रु०१चू० 1 अ०५ उ० जलभृते / भूमिः परेणाक्रम्यते। प्रा० दु०४ पाद। केदारे, नि० चू० 20 उ०। जी०। जं०। प्रश्न०1"केआरो वप्पिणं | वप्पीडिअ-देशी-क्षेत्र, दे० ना०७ वर्ग 48 गाथा। वप्पो"। पाइ० ना०१३१ गाथा। पितरि, दश०७ अ०। तटे, ज्ञा०१ / वप्फ पुं० (वाष्प) "वाष्ये होऽश्रुणि" ||8/2170|| इत्यनश्रुवा-चके न श्रु० 4 अ०। "रोहो वप्पो य तडो"। पाइ० ना० 131 गाथा। स्था०। हकारादेशः / ऊष्मणि, प्रा०२पाद। तादृप्रेक्षावचमत्कारजनके, द्वा०३द्वा०।जम्बूद्वीपे मन्दरस्यपश्चिमायां वफड पुं०(वराक) हीने, श्रेष्ठे, "प्रिय एवहिं करे सेल्लुकरि, छडहिं शीतोदाया महानद्या उत्तरस्यां चक्रवर्तिविजये, स्था० 8 ठा०३ उ०। तुहुँकरवालु / जं कावलिअवप्फडा, लेहिं अभग्गु कवालु / / 1 / / प्रा० दोवप्पा।स्था०२ ठा०३ उ०ावप्यो विजयो विजयारायहाणी 4 पाद। चंदे वक्खारपव्वए। वभियारपुं० (व्यभिचार) विकल्पे, व्याहृती, भजनायाम्, अनियते, विशे०। वप्रो विजयो विजया राजधानी चन्द्रो वक्षस्कारपर्वतः। जं०४ वक्ष०। / वभियारि (ण) त्रि० (व्यभिचारिन्) नियमभञ्जके, जारे, व्य०६ उ०। वप्पगास्त्री० (वप्रका) धर्मजिननिष्क्रमणोद्याने, आ०म०१ अ०। भरत- | स्वैरिणि, व्य०७ उ०।