________________ बद्धमाणय 853 - अभिधानराजेन्द्रः - भाग 6 वद्धमाणय पश्यति। उक्तंच-'खेत्तमसंखेजंगुलभागं पासंतमेवकालेणं आवलियाए लक्षणे अवधेर्विषये सति तस्यैव संख्येयकालपरिच्छेदकस्यावधेः मागं, तीयमणायं च जाणाइ // 1 // ' आवलिका-याश्चासंख्येयं भागं क्षेत्रतया परिच्छेद्या द्वीप-समुद्राः भाज्या-विकल्पनीया भवन्ति, कस्यपश्यन् क्षेत्रातोऽङ्गुलासंख्येयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः / चिदसंख्येयाः कस्यचित्संख्येयाः कस्यचिदेकदेश इत्यर्थः, यदा इह परस्परं योजना कर्तव्या। क्षेत्रकालदर्शनंचोपचारेण द्रष्टव्यम्, नसाक्षात्। मनुष्यस्यासंख्येयकालविषयोऽवधिरुत्पद्यते तदानीमसंख्येया द्वीप-- न खलु क्षेत्र कालं वा साक्षादवधिज्ञानी पश्यति, तयोरमूर्त्तत्वात्, समुद्रास्तस्य विषयः, यदा पुनर्बहिर्टापे समुद्रे वा वर्तमानस्य कस्यचित् रूपिद्रव्यविषयश्चावधिः, ततएतदुक्तं भवति-क्षेत्रकाले चयानि द्रव्याणि तिरश्चोऽसंख्येयकालविषयोऽवधिरुत्पद्यते तर्हि तस्य संख्येया तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति / उक्तं च -- ''तत्थेव य जे द्वीपसमुद्राः, अथवा यस्य मनुष्यस्य संख्येय-कालविषयोबाह्यद्वीपसदव्वा, तेसिं चिय जे हवंति पज्जाया / इय खेत्ते कालम्मि य, जोएजा मुद्रालम्बनो बाह्यवधिरुत्पद्यते तस्य संख्येया द्वीपाः, यदा पुनः दव्वपञ्जाए॥१॥"एवं सर्वत्रापि भावनीयम्। क्रियाच गाथाचतुष्टये स्वय- स्वयम्भूरमणे द्वीपे समुद्रे वा कस्य-चित्तिरश्चोऽवधिरसंख्येयकालविषया मेवयोजनीया / तथा द्वयोरङ्गुलावलिकयोः संख्येयौ भागौ पश्यति, जायते तदानीं तस्य स्वयम्भूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो अडुलस्य संरयोगभागं पश्यन आवलिकाया अणि संख्येयमेठ भागं विषयः, स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा तदेकदेशो विषयः / पश्यतीत्यर्थः। तथा अङ्गुलम्-अङ्कुलमात्र क्षेत्रां पश्यन् आवलिकान्तः- क्षेत्रापरिमाणं पुनर्योजनापेक्षया सर्वत्रापि जम्बूद्वीपादारभ्यासंख्येयद्वीकिञ्चिदू-नामावलिकां पश्यति, आवलिकां चेत् कालतः पश्यतितार्ह पसमुद्रपारमाणनवसेयम् / तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः च यथा क्षेत्रतोऽङ्गुलपृथक्त्वम्-अडपृथकक्त्वपरिमाणं क्षेत्रां पश्यति। उक्तं च क्षेत्रावृद्धिः तथा प्रतिपादितम्। सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यद् - "संखेजंगुलभागे, आवलियाए वि मुणइतइभाग। अंगुलमिह पेच्छंतो, वृद्धौ यस्य वृद्धिरुपजायतेत यस्य च न तदभिधित्सुराह-काले अवधिआवलियंतो मुणइ कालं / / 1 / / आवलियं मुणमाणो, संपुन्नं खेत्तमंगुल- गोचरे वर्द्धमाने चतुर्णा-द्रव्यक्षेत्राकालभावानां वृद्धिर्भवति तथा क्षेत्रास्य पुहुत्त" मिति, पृथक्त्वं द्विप्रभृतिः आनवभ्य इति, तथा हस्ते-हस्तमात्रे वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां कालो भजनीयो-विकल्पनीयाः, कदाचिक्षेत्रो ज्ञायमाने कालतो मुहूर्तान्तः पश्यति, अन्तर्मुहूर्तप्रमाणं कालं द्वर्द्धते कदाचिन्न / क्षेत्र ह्यत्यन्तसूक्ष्मे, कालस्तु तदपेक्षया परिस्थूरः / पश्यतीत्यर्थः। तथा कालतो दिवसान्तः-किञ्चिदूनं दिवसंपश्यन् क्षेत्रतो ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु गव्यूते-गव्यूतविषयो द्रष्टव्यः, तथा योजनं--योजनमात्र क्षेत्रां पश्यन् नियमतो वर्द्धते। आह च भाष्यकृत्-"काले पवड्डमाणे, सव्वे दव्वादओ कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः / पवड्डेति। खेते कालो भइओ, वडंति उदव्यपञ्जाया॥१॥' तथा द्रव्यं च तथा पक्षान्तः किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्याम्, सूत्रो विभक्तिलोपः प्राकृतशैल्या, पश्यति, भरते-सकलभरतप्रमाण-क्षेत्रावधौ कालतोऽर्द्धमास उक्तः, भजनीयावेव क्षेत्रकालो, तुशब्द एक्कारार्थः, स च भिन्नक्रमस्तथैव च भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः, योजितः। विकल्पश्चायं कदाचित्तयोवृद्धिर्भवति कदाचिन्न, यतो द्रव्यं एवं जम्बूद्वीपविषयेऽवधौ साधिकौ मासः कालतो विषयत्वेन बोद्धव्यः। क्षेत्रादपि सूक्ष्मम्, एकस्मिन्नपि नभः प्रदेशऽनन्तस्कन्धावगाहनात्, तथा मनुष्यलोकेमनुष्यलोकप्रमाणक्षेत्राविषयेऽवधौ वर्ष संवत्सस्मतीत- द्रव्यादपि सूक्ष्मः पर्यायः एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात्, ततो मनागतं च पश्यति, तथा रुचकाख्येरुचकाख्यबाह्यद्वी--पप्रमाणक्षेत्र- द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भजनीयावेव भवतः, द्रव्ये च वर्धमाने पर्याया विषयेऽवधौ वर्षपृथक्त्वं पश्यति। तथा संख्यायत इति संख्येयः, सच नियमतोवर्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिमा परिच्छेदवर्षमात्रोऽपि भवति, ततः तुशब्दो विशेषणार्थः, किं विशिनष्टि? संख्येय- सम्भवात्, पर्यायतो वर्द्धमाने द्रव्यं भाज्यम्, एकस्मिन्नपि द्रव्ये पर्यायकालो वर्षसहस्रात् परो वेदितव्यः, तस्मिन् संख्येये कालेऽवधिगोचरे विषयावधिवृद्धिसम्भवात् / आह च भाष्यकृत्-'भयणाए खेत्तकाला, सति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः तेऽपि परिवढतेसु दव्वभावसुं। दव्वे वड्डइ भावो, भावे दव्वं तु भयणिज्जं ! // 1 // " संख्येया भवन्ति, अपिशब्दात्-महानेकोऽपि महतएकदेशोऽपि। किमुक्तं अत्राह-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयो अवधिज्ञानसम्बन्धिनोः भवति ? संख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमप्यत्रात्य-प्रज्ञाप- क्षेत्रकालयोरङ्गुलावलिकाऽसंख्येयभागादिरूपयोः परस्परं समयप्रदेशकापेक्षया संख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रा- संख्ययोः किं तुल्यत्वमुत हीनाधिकत्त्वम् ? उच्यते-हीनाधिकत्वम्, त्यस्यावधिरुत्पद्यते तर्हि जम्बूद्वीपादारभ्य संख्येया द्वीपसमुद्रास्तस्य तथाहि-आवलिकाया असंख्येयभागे जघन्यावधिविषये यावन्तः परिच्छेद्याः। अथवा बाह्ये द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि समयाः तदपेक्षया अङ्गुलस्यासंख्येयभागे जघन्यावधिविषय एव ये नमः तिरश्चः संख्येय-कालविषयोऽवधिरुत्पद्यते तदा स यथोक्तक्षेत्रपरिमाणं प्रदेशास्तेअसंख्येयगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसंख्येयतमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसंख्येययोजनविस्तृते स्वय- गुणत्वमवधिविषयस्य क्षेत्रस्यावगन्तव्यम्। उक्तं च--"सव्वमसंखेज्जगुणं, म्भूरमणादिके द्वीपे समुद्रे वा संख्येयकालविषयोऽवधिः कस्याप्युत्पद्यते कालाओ खेत्तमोहिविसयं तु / अवरोप्परसंबद्धं, समयपएसप्पतदानीं स प्रागुक्तपरिमाणं तस्य द्वीपस्य समुद्रस्य वा एकदशं पश्यति, माणेणं // 1 // अथ क्षेत्रस्येत्थं कालादसंख्येयगुणता कथमवसीयते ? इहत्यमनुष्यबाह्यवधिरिव कश्चित्, तथा कालेऽसंख्येय पल्योपमादि- उच्यते-सूत्राप्रमाणतयात्, तदेव सूत्राा दर्शयति-सूक्ष्मः श्लक्ष्णोभ