________________ वत्थु ८८०-अमिधानराजेन्द्रः - भाग 6 वद्धमाण * वस्तु-न०। वसन्त्यास्मिन्निति वास्तु, उत्त०३ अ० / गृहे, उपा०१ वत्थुसचन० (वस्तुसत्य) परमार्थसत्ये, षो०१६ विव० / अ० व्य०। प्रज्ञा०नि० चू०। उत्त०। ध० आव०। सूत्रा०।वास्त्वपि वत्थुसमास पुं० (वस्तुसमास) वस्तुसंज्ञकानां पूर्वान्तर्वर्त्यधिकार सेतुकेतुभेदात् द्विधा-भूमिगृहं सेतु, प्रासादगृहादिकं केतु / तत्रा द्वयादिसंयोगे, कर्म०१ कर्म०। नरेन्द्राध्यासितः सप्तभूमादिरावासविशेष:-प्रासादः, गृह-शेषजना- | वत्थूल पुं० (वस्तूल) गुच्छवनस्पतिकायभेदे, प्रज्ञा०१पद। हरितवनधिष्ठितमेकभूमादिकम्, आदिग्रहणात-कुटीमण्डकापवरादिकं परिगृह्यते। स्पतिभेदे, प्रज्ञा० 1 पद। नि० चू०। तिविहं च भवे वत्थु, खायं तह उचियं च उभयं च / वत्थेसणा स्त्री० (वस्त्रैषणा) वस्त्रगतैषणासमिती, सा च आचाराङ्गस्य भूमिघरं पासाओ, संबद्धघरं भवे उभयं // द्वितीयश्रुतस्कन्धे पञ्चमाध्ययने प्रतिपादिता, तत्रद्वा उद्देशकौ, प्रथमोअथवा-वास्तु त्रिविधं भवेत्, तद्यथा-खातंच, उच्छ्रितं च, उभयं च; देशके तावत् वस्त्रग्रहणविधिः प्रतिपादितो द्वितीये तु धरणविधिरिति; खातोच्छ्रितमित्यर्थः। त्रिविधमपि क्रमेणोदाहर-ति'भूमिघर' मित्यादि, तदध्ययनमपि वस्त्रैषणेति। आचा०२ श्रु०१५०५ अ०१ उ०। खातं-भूमिगृहमुच्छ्रितं-प्रासादः, उपलक्षणदन्यदप्येकभूमिद्विभूमादिकं वदमाण त्रि० (वदत्) वाक्यं ब्रुवाणे, प्रज्ञा०११ पद। गृहमुच्छ्रितम्, यत्पुनः प्रासादगृहादिकं भूमिगृहेण संबद्धं तद्भवेदुभयं वदित्ता अव्य० (वदित्वा) उक्तत्वेत्यर्थे, सूत्रा०१ श्रु०४ अ०१उ०। खातोच्छ्रितम् / बृ०१ उ०२ प्रक० / आचा०।"गृहमध्ये हस्तमितं, बद्दलयन० (वार्दलक) वाः-पानीयं तस्य दलानिवार्दलानि वार्दलान्येव खातं परिपूरितं पुनः श्वभ्रमायधूनमनिष्टं तत्समे समंधान्यमधिकं तत् वार्दलकानि। मेघेषु, रा०ास्था०। आ० म०। आव०। ||1|| जं०३ वक्ष०। वदलियाभत्त न० (वार्दलिकाभक्त) वाईलिका-मेधाडम्बरं तब्दीयमानं वत्थुकुरुडन० (वस्तुकुरुट)शटिापटितगृहे, तद्धि उत्कटमिवितत कृत्वा भक्तम्। दुर्दिने दीयमाने भक्ते, वादलिकायां हिवृष्टया भिक्षाभ्रमणाऽक्षमो वास्तुकुरुटमुच्यते। बृ०१ उ०२ प्रक०। भिक्षुको भवतीति गृहीतमर्थं विशेषतो भक्तं दानाय निरूपयतीति। स्था० वत्थुगयबोह पुं० (वस्तुगतबोध) जीवाजीवादिपदार्थस्वरूपगतबोधे, ठा०३ उ०। औ०। दर्श०३ तत्त्व। वद्धमाण पुं० (वर्द्धमान) राधमाने, वर्धमानः सुभूपोऽथ यौवनाभिमुखोवत्थुजीवगपुं० (वस्तुजीवक) गुल्मवनस्पतिभेदे, प्रज्ञा०१पद। ऽभवत्, आ० क० 1 अ० / उत्पत्तेरारभ्य ज्ञानाऽऽदिभिर्वर्धत इति वत्थुणाण न० (वस्तुज्ञान) किमिदं राजाऽमात्यादि सभासदादि वा वस्तु वर्द्धमानः, उत्पन्ने वा यस्मिन् ज्ञातकुलं विशेषेण धनेन धान्येन च वर्द्धत दारुणमदारुणं भद्रकमभद्रकं चेति निरूपणे, उत्त०१ अ०। इति वर्द्धमानः / आव०२ अ० श्रीवीर-जिनेन्द्र, "द्वादशे चाहि वत्थुत्त न० (वस्तुत्व) जातिव्याक्तिरूपे गुणभेदे, द्रव्या० 11 अध्या०। नामास्य, वर्धमान इति व्यधात् / जन्मतोऽपि यतः सौख्यं, राज्याचं (वस्तुतत्वं चतथा जातिव्यक्तिरूपत्वामिति 'गुण' शब्दे तृतीयभागे६११ सर्वमैधत॥१॥" आ०क०१०। पं०व०।कल्प०। आ० म०। आo पृष्ठे गतम्।) चू०। स०। (सर्वा वक्तव्यताऽस्य 'वीर' शब्दे वक्ष्यते) "यद्भाषितार्थलववत्थुदोस पुं० (वस्तुदोष) वस्तु-प्रकरणात् पक्षस्तस्य दोषः / प्रत्यक्ष- माप्य दुरापमाशु, श्रीगौतमप्रभृतयः शमिनामधीशाः / सूक्ष्मार्थसार्थनिराकृतत्वादिके पक्षदोषे, यथा-श्रावणः शब्दः शब्दे हि श्रावणत्वं परमार्थविदो बभूवुः, श्रीवर्द्धमानविभुरस्तुसवः शिवाय / / 1 / / " कर्म०४ प्रत्यक्षनिराकृतमिति। स्था० 10 ठा०३ उ०॥ कर्म० / "यो विश्वविश्वभविनां भवबीजभूतं. कर्माप्रपञ्चमवलोक्य वत्थुल पुं० (वस्तुल) स्वनामख्याते शाकभेदे, स्था० 3 ठा० 1 उ०। कृपापरीतः। तस्य क्षयाय निजगादसुदर्शनादिरत्नत्रयं सजयतु प्रभुवर्द्धआचा० / सच गुच्छवनस्पतिषु परिगण्यते। प्रज्ञा० 1 पद। मानः।।१।।" कर्म०५ कर्म०।"जयति सकलकर्मल्केशसम्पर्कमुक्तवत्थुविज्ञा स्त्री० (वास्तुविद्या) प्रासादादिलक्षणाभिधायिशास्त्रे, उत्त०॥ स्फुरितविनतविप्रज्ञानसम्भारलस्मीः। प्रतिविहतकुतीर्थाशेषमार्ग"कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा। प्रवादः, शिवपदमधिरूढो वर्द्धमानो जिनेन्द्रः ।।१॥"पं० सं०५ द्वार। लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः // 1 // "अशेषकर्माशतमः समूहक्षयाय भास्वानिवदीप्ततेजाः। प्रकाशिताशेषसूत्काः पदविभागेन, कर्ममार्गेण सुन्दराः। जगत्स्वरूपः, प्रभुः स जीयाज्जिनवर्द्धमानः॥१॥" कर्म० 5 कर्म०। फलावाप्तिकरा लोके, भङ्गभेदयुता विभोः / / 2 / / "दिनेशवद्ध्यानकरप्रतापैरनन्तकालप्रचितं समन्तात्।योऽशोषयत्कअण्डकैस्तु विविक्तास्ते, निर्गमश्चाररूपकैः। मविपाकपडू, देवः सुदेवोऽस्तु सवर्द्धमानः / ' कर्म० 1 कर्म०। चित्रापौर्विचित्रौश्च, विविधाकाररूपकैः ||3|" अशेषकर्मद्रुमदाहदावं, समस्तविज्ञानजगत्स्वभावम्। विधूतनिः शेषकुइत्यादि / उत्त० 15 अ० / स्था० / आव० / वास्तुनो गृहभूमेर्विद्या | तीर्थमानं, प्रणौमि देवं जिनवर्द्धमानम्। पं० सं०१द्वार। अस्थामवसर्पिवास्तुविद्या / वास्तुशास्त्रप्रसिद्ध गुणदोष-विज्ञानरूपे कलाभेदे, जं०२ ण्यांजाते चतुर्विशे तीर्थकरे, स० / सिद्धये वर्द्धमानः स्तात्, ताम्रा वक्ष। यन्नखमण्डली। प्रत्यूहशलभप्लोषे, दीप्रदीपाङ्करायते। रत्ना० 1 परि० / वत्थसंत त्रि० (वस्तुसत्) परमार्थतो विद्यमाने, ध० 1 अधि०। स्फुरद्वागंशुविध्वस्त-मोहोन्धतमसोदयम्। वर्द्धमानार्कमभ्यर्च्य, यतेस