________________ वत्थपडिमा 876 - अमिधानराजेन्द्रः - भाग 6 वत्थु वस्त्रग्रहणविषये प्रतिज्ञाः-काप्पासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति तव्यः, णित्वाद्-वृद्धिः / वासिनि, "तत्थ य वारवतीए वत्थव्वस्स चेव प्रथमा, प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीय, तथोत्तरपरिभोगेन अन्नस्स रण्णो," आ० म०१ अ०। उत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति | वत्थाणी-स्त्री०। वल्लीभेदे, प्रज्ञा०१पद। तृतीया, तथा तदेवोत्सृष्टधर्मिकं ग्रहीष्यामीति चतुर्थी। स्था० 4 ठा०। | वत्थामिल न० (अम्लातवस्त्र) यानि शीघ्रं नम्लायन्ति तेषु वस्त्रेषु, नि० वत्थपडिया स्त्री० (वस्त्रप्रतिज्ञा) वस्त्रग्रहणप्रतिज्ञाने, "बहवे आमोसगा चू०२ उ०। वत्थपडियाए संपिंडिया' आचा०१ श्रु०३ अ०२ उ०। वत्थि स्त्री० वस्ति हतौ, भ०1 वत्थपणग न० (वस्त्रपञ्चक) अप्रत्युपेक्ष्य-दुष्प्रत्युपेक्ष्य-लक्षणे, द्विधा / वत्थी णं भंते ! वाउकाएणं फुडे, वाउकाए वत्थिणा फुडे ? वस्त्रपञ्चके, पा०। गोयमा ! वत्थी वाउकाएणं फुडे णो वाउकाए वत्थिणा फुडे / "अप्पडिलेहिय दूसे, तूली उवहाणगं च नायव्वं / (सू०-६५४) गंडुवहाणासिङ्गिणि, मसूरए चेव पोत्तमए।।६।। "वत्थी' त्यादि, वस्तिईतिः वायुकायेन स्पृष्टो-व्याप्तः सामस्त्येन परित पल्हविकोयविपावा, रनवयए तह दाढिगालीय। एव भावात्। भ०१८श०१० उ०। चर्ममय्यां खल्याम, ओघ० उपस्थे, दुप्पडिलेहिय दूसे, एयंबीयं भवे पणगं॥७॥ गुदे च / आचा० 1 श्रु०१ अ०१ उ० / "वत्थी अवाणां'' पाइ० ना० पल्हविहत्थुत्थरणं, कोयवओ रूवपूरिओ पडओ। 225 गाथा। दढगालि धोयपोत्ती, सेसपसिद्धा भवे भेया / / 8 / " वत्थिकम्म न० (वस्तितकर्म) चर्मवेष्टनप्रयोगेण शिरः प्रभृतीनां अत्रा वृद्धसम्प्रदायः- "हत्थुत्थरणं खरडं, 1, कोयविओ चूरडिया स्नेहपूरणे, विपा०१श्रु०१ अ०।गुदे वस्त्यादिक्षेपणे, ज्ञा०१ श्रु०१३ (बूरट्ठिया)२, पावा रोसलोमपडओ ३नवऑजीणं 4 दढगालीधोयपोत्ती अ०। पुटकेनाधिष्ठाने, स्नेहदाने, दश०३ अ०। अनुवासने, सूत्रा० 1 सदसवत्थं ति भणिय होइ॥५॥" पा०ा स्था०। श्रु० अ० शलाकानिवेशनस्थाने, औ०। वत्थपरिवट्टपुं० (वस्त्रपरिवर्त) वस्त्रपरिवर्तने, विपा०१ श्रु०१०। | वत्थिणिरोह पुं० (वस्तिनिरोध) उपस्थसंयमे, आचा०१ श्रु०१ अ० वत्थपाउरणन० (वस्त्रप्रावरण) और्णादो महामूल्ये वस्त्रे, नि० चू०८ उ०। / 130 / वत्थपूसमित्त पुं० (वस्त्रपुष्यमित्रा) दशपुरनगरे आर्यरक्षितसूरेः | वत्थिपुड न० (वस्तिपुटक) उदरान्तर्वर्तिनि प्रदेशे, नि०१श्रु०१ वर्ग स्वनामख्याते शिष्ये, विशे०। "वत्थपुस्समित्तस्स पुण एसेव लद्धी, | 1 अ०। वत्थेसु उप्पाइयव्वएसु, दव्वतो वत्थं, खेत्ततोवइदिसे महुराए वा, कालतो / वत्थिप्पएसपुं०(वस्तिप्रदेश) गुह्यप्रदेशे, जं०२ वक्ष०। वासासुसीतकालेवा, भावओ जहा एका काविरंडा, तीए दुक्खदुक्खेण, वस्थिभाय पुं० (वस्तिभाग) नाभेरधो मूत्राधारस्थाने, वाच० / छुहाए भरतीए कत्तिऊण एक्का पोत्ती वुणाविया, कल्लं नियं सेहाति ___ "मणिरयणं, छत्तरयणं वत्थिभाए ठवेइ," स्था०१अ०। परिमाणओ सव्वस्स गच्छस्स उप्पाएति।" आव० 1 अ०। वत्थिय पुं० (वास्त्रिक) वस्त्रं शिल्पमस्येति वास्त्रिकः / वस्त्र-निर्माणोवत्थीभोगपुं० (वस्त्रभोग) देवदूष्यक्षीरोदकादिवस्त्राणां परिभोगे, औ०। पयोगिनि, अनु०। जीवाजीवरूपे, आ० म०१ अ०।। वत्थव न० (वास्तव) वस्त्वेव वास्तवम् / सत्यभूते पदार्थे, वाच.। / वत्थु न० (वस्तु) वसतीति वस्तु। द्रव्ये, ज्ञा० 1 श्रु० 1 अ० / विशे० / वस्तोरिदम वास्तवम् / वस्त्वनन्यतत्त्वे, "अवास्तवविकल्पैः सा, आव० औ० स्था०ा पदार्थे ,अष्ट०१अष्ट०। (उत्पाद-व्ययध्रौव्यरहिते पूरिताब्धिरिवोर्मिभिः / " अष्ट०१ अष्ट वस्तु न संभवतीति 'ओहि' शब्दे तृतीयभागे 146 पृष्ठे चिन्तितम् / ) वत्थविजास्त्री० (वस्त्रविद्या) वस्त्रविषयायां विद्यायाम, यया परिजपितेन अथवा-त्रिविधं वस्तु-ग्राह्यं, हेयम्, उपेक्षणीयं चेति। तत्र क्षान्त्यादयो वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणो भवति। व्य०५ उ०। ग्राह्याः, क्रोधादयो हेयाः / अतो निग्रहीतव्यास्त इत्येवमर्थमित्थमुपवत्थविले वणमल्लाइ पुं० (वस्त्रविलेपनमाल्यादि) वासोऽनुले- न्यस्ता इति स्यात्साधु सर्वमेवैतगाथासूत्रमिति। ओघ०। वसन्त्यस्मिन् पनपुष्पप्रमृतौ, पञ्चा०६ विव०। गुणा इति। विशे० आचार्यादिपुरुषरूपेषु नमस्कारर्हेषु, विशे०। स्था० वत्थविहि पुं० (वस्त्रविधि) वस्त्रस्य परिधानीयादिरूपस्य न वकोणदै- 6 ठा०३ उ०। नि० चू० आ० चू०।आ०म०। पूर्वान्तर्गतेषु अध्ययनविकादिमागयथास्थानविशेषादिविज्ञाने, जं०२ वक्ष० 1 ज्ञा० / औ०। स्थानीयेषु ग्रन्थविशेषेषु, नं० / स्था० / अनु० / कर्म० / स०। वसतः वस्त्रप्रकारे, स०२ सम०।"तयाणंतरं च णं वत्थ-विहिपरिमाणं करेइ साध्यधर्मसाधनधर्मो अत्रेति वस्तु। प्रकरणात् पक्षे, स्था० 10 ठा०३ णण्णत्थ एगेण खोमयजुय लेणं अदसेसं वत्थविहिं पञ्चक्खामि' उपा० उ० / वस्तुनि, "भावो वत्थु पयत्थो" | पाइ० ना० 155 गाथा / 1 अ० "वत्थुसहावो एसो अचिंतचिंतामणीमहाभागे। थोऊण तित्थयरे, सेवणे वत्थव्व त्रि० (वास्तव्य) वसतीति वास्तव्यः / वसेस्तव्यक्ततरि णिचेति | जह तहेहं पि॥१॥" (6 श्लोक-टी०) हा०१अष्ट०।