________________ वत्थ 878 - अभिधानराजेन्द्रः - भाग 6 वत्थपडिमा वस्त्रग्रहणे कारणमाह (7) कया समाचार्या वस्त्रं गवेषणीयम्। तिहिं ठाणेहिं वत्थं धरेखा, तं जहा-हिरिवत्तियं दुगंछावत्तियं () प्रथमं कायोत्सर्गः केनोत्सारणीयः। परीसहवत्तियं / (E) सामाचारीवैपरीत्यकरणे प्रायश्चित्तम् / 'तिही' त्यादि, हीर्लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य (10) वस्त्रग्रहणाभिग्रहविशेषाः। तत्तथा, जुगुप्सा प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो (11) कस्य संबन्धीत्येवमपृष्ट उद्गमादिदोषाः। यत्र तत्तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा। (12) कस्येति पृष्ट आशङ्कनादिग्ररूपणा / आह च (13) वस्त्रविषये उत्तरगुणानधिकृत्य प्ररूपणा। "वेउविपाउडे वा-इए य ही खद्ध पजणणे चेव। (14) धौतवस्त्रस्य प्रतापनाविधिः। एसिं अणुग्णहट्ठा, लिंगुदयट्ठा य पट्टो उ॥१॥" (15) वस्वधरणविधिः। "वे उव्वियं" त्ति विकृते तथा अप्रावृत्ते वस्त्राभावे सति वातिके च (16) निर्ग्रन्थीनां वस्त्रग्रहणम्। उच्छूनत्वभाजने हियां सत्यां खद्धे बृहत्प्रमाणे प्रजनने-मेहने 'लिंगुदय?' (18) संयतीप्रायोग्यमुपधिमुत्पाद्य परीक्षणम् / त्ति / स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः / तथा "तणगहणानलसेवा, (16) वस्त्रोत्पादनानिर्गताना लाभालाभपरिज्ञानम् / निवारणधम्मसुक्कझाणट्ठा / दिटुं कप्पपपहाणं, गिलाणमरणट्ठया चेव'' (20) पयुर्षणायाः चातुर्मास्ये वस्त्रग्रहणम्। // 1 // इति। स्था०३ ठा०। (वस्त्रप्रत्युपेक्षणा 'पडिलेहणा' शब्दे पञ्चम- (22) निर्गतानां सामाचारी। भागे 344 पृष्ठे उत्का।) (अवग्रहानन्तकम् 'उवहि' शब्दे द्वितीय भागे (23) ऋतुबद्धे वस्त्राऽग्रहणम्। 1063 पृष्ठे उत्कम्।) (वस्त्रस्यपुद्गलोपचये साद्यनादिचतुर्भङ्ग 'उवचय' (24) शीतापगमे तान्यपि वस्त्राणि त्याज्यानि / शब्दे द्वितीयभागे 881 पृष्ठे गता।) जिनकल्पिकानामेकावतारित्वप्रघो- (25) आचार्यानुज्ञया निर्ग्रन्थानां निर्ग्रन्थीनां वस्त्रग्रहणम्। षस्सत्योऽसत्यो वा ? तथा तेषामेव वस्त्राभावे नाग्नयदर्शनाभावसूचकाक्ष- (26) लोभद्वारमभियोगद्वारं च / राणिं भवन्ति तानि प्रसाधानीति ? प्रश्नः, अत्रोत्तरम्-जिनकल्पिका- (27) कृत्स्नवस्त्रनिषेधः। नामेकावतारित्वप्रघोषमाश्रित्य तथा च तेषां वस्त्राभावे नाप्रयदर्शनाभाव- (26) अभिन्नवस्त्रग्रहणप्रतिषेधः / माश्रित्याक्षराणि तुशास्त्रे दृष्टानि न स्मरन्तीति।।४।। सेन० 1 उल्ला० / (30) गृहपतिकुले वस्त्रग्रहणसामाचारी। यथाऽऽहारे हस्तशतादूर्ध्वमानीतमभ्याहृतं भवति, वस्त्रादिषु तथैवान्यथा (31) वस्त्रपरिभोगविधिः। वेति ? प्रश्नः, अत्रोत्तरम्-' आइन्नं तुकोसं, हत्थसयातो घरे उ तिन्नि | वत्थकप्पिय पुं० (वस्त्रकल्पिक) वस्वग्रहणसामाचारीज्ञातरि, बृ० 1 उ० तहिं।' इत्यादि पिण्डविशुद्धयादिगाथानुसारेण वस्वैषणायामपि ज्ञेयम्, / १प्रक०। (तविधिः 'वत्थ' शब्देऽनुपदमेव उत्कः।) य एवाहारदोषास्त एव वस्त्रदोषा इति // 152 / / सेन०३ उल्ला०। ] वत्थक्खेड्ड न० (वस्त्रखेल) खेलशब्दस्य खेड्डादेशः / वस्वकीडायाम्, शरीरोद्वर्तनमले तथा स्नानपानीये तथा परिस्वेदपिण्डीकृतवस्त्रादिषु च तत्परिज्ञानरूपे कलाभेदे, ज्ञा०१ श्रु०१ अ०। जं०। सम्मूञ्छिमपञ्चेन्द्रिया उत्पद्यन्ते न वा इति ? प्रश्नः, अत्रोत्तरम्- वत्थगंध पुं० (वस्त्रगन्ध) वस्त्रं-चीनांशुकादि-गन्धाः काष्ठपुट-कादायो प्रज्ञापनासूत्रमध्ये-'सव्वेसु चेव असुइट्टाणेसु वा समुच्छिममणुस्सा वस्त्राणि चगन्धाश्च वस्त्रागन्धम्, समाहारद्वन्द्वः / वस्त्रगन्धोभये, "वत्थसमुच्छिंति' इत्येतचतुर्दशालापकवृत्तिमध्येऽन्यानि यानि मनुष्यसंसर्गा- "गंधमलंकारमित्थीओ सयणाणि य।" सूत्र 1 श्रु०३ अ०२ उ०। दशुचिस्थानानि सन्ति तेषु सम्मूर्छिममनुष्या उत्पद्यमानाः कथिता- वत्थग्गहण न० (वस्वग्रहण) वस्त्रैषणायाम्, प्रव० 125 द्वार। (तच 'वत्थ' स्सन्ति, एतदनुसारेण भवल्लिखितस्थानेष्वपिउत्पद्यमानास्सम्भाव्यन्त शब्देऽनुपदमेव प्रत्यपादि।) इति // 17 // सेन०४ उल्ला० तथाअम्बडश्रावकेणादत्तवारि प्रत्याख्या- वत्थण्णयाणुसारि (ण) पुं० (वस्त्वन्वयानुसारिन्) वस्तुनो धूमादेरवन्यः तमिति दत्तवारि तु वस्त्रपूतपायि किं वाऽन्यथेति ? प्रश्नः, अत्रोत्तरम्- कार्येऽनुगमो वस्त्वन्वयस्तमनुसरति अनुयातीत्येवं शीलो वस्त्ववयाऔपपातिकोपाङ्गानुसारेणाम्बडो वस्त्रपूतं वारि पीतवानिति / / 475 / / नुसारी। वस्तूनामन्वयं साक्षात्कुर्वाणे, अने० 3 अधिक। सेन०३ उल्ला०। वत्थधारि (ण) पुं० (वस्त्रधारिन्) सचेले, "इचेयं खुवत्थधारिस्स विषयसूची सामग्गिय" आचा०१ श्रु०८ अ०५ उ०। (1) एषणासमितिर्वस्त्रगता तत्रानुयोगद्वारवक्तव्यता। वत्थधोवगपुं० (वस्वधावक) वस्त्रप्रक्षालके रजके, सूत्रा०१ श्रु० 4 अ० (2) वस्त्राणि जङ्गिकादीनि। २उ०। (3) वस्त्राकल्पिकाऽभिधानम् ! वत्थधोवण न० (वस्त्रधावन्) वासः क्षालने, प्रश्न० 1 आश्र० द्वार / द्रव्यवस्ववक्तव्यता। ('धावन' शब्दे चतुर्थभागे 2751 पृष्ठे दर्शितं वस्त्राणां धावनम्।) (5) वस्त्रगवेषणायां कियडूरं गन्तव्यम् / वत्थपडिमा स्त्री० (वस्त्रप्रतिमा) अभिग्रहविशेषे, स्था०। वस्त्रगवेषणे प्रतिमाः। चत्तारिवत्थ पडिमाओ पन्नत्ताओ। (6) वस्त