SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ वत्थ 877- अमिधानराजेन्द्रः - भाग 6 वत्थ णो एवं भवति दितियं वत्थं जाइस्सामि से अहेसणिज्जं वत्थं जाएजा अहापरिग्गहियं वत्थं धारेज्जा 0 जाव गिम्हे पडिवण्णे अहापरिजुण्णं वत्थं परिवेज्जा परिहविजित्ता अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे० जावसमत्तमेव समभिजाणीया। (सू०-२१८) आचा०१ श्रु०८ अ०६उ०। (31) इदानीं परिभोग उच्यतेअभंतरं च बाहिं, बाहिं अभितरं करेमाणो। परिभोग विवचासे, आवञ्जति मासियं लहुयं / / 261 / / बाहिं दो पाउणमाणस्स कप्पासियमभंतरे परिभुजति, उणियं बाहिं परि जति, एस विहिपरिभोगो। अविहिपरिभोगो पुण कप्पासियं बाहिं उणियंअंतो एसपरिभोगविवच्चासो।असमायारिणिप्पणंचसेमासलघुयं। एक पाउरमाणो, तु खोमियं उण्णिए लहू मासो। दोण्णि य पाउरमाणे, अंते खोमी बहिं उण्णी // 262 / / एवं खोमियं पाउणति, उण्णियमेगं ण पाउणिज्जति / अह पाउणति मासलहुंच से पायच्छित्तं। पच्छद्धं कंठ।खोमियस्स अंतो उण्णियस्सय बहिं परिभोगे इमो गुणो। छप्पइय पणगरक्खा, भूसा उज्झातिया य पडिगज्झा। सीतत्ताणं च कतं, तेण तु खोमण बाहिरतो // 263|| कप्पासिएण छप्पतियाणभवन्ति, इतरहा बहूभवन्ति। मलीमसे उल्ली भवति, सा विहिपरिभोगेण रक्खिता भवति / बाहिं खोमिएण पाउएण विभूसा भवति, विधिपरिभोगेणं सावि परिहिया / वत्थं मलक्खमंण / कंबली मलीमसाय। कंबली दुग्गंधा विहिपरिभोगेण सावि उज्झातियापरिहरिया पडिगज्झा, कंबलीति सीयत्ताणं कयं भवति। एतेहिं कारणेहिं खोमण बाहिं पाउणिज्जति त्ति विकप्पतं पुणो वि एकेकत्ति एयरस इम वक्खाणं। जं बहुधा छेज्जं तं, पमाणवं होति संधिज्जं तं वा। 'सिव्वंतं जं बहुहा, तं वत्थं सपरिकम्मं तु // 264|| जं बहुहा छिजं तंवा पमाणपत्तं भवति, बहुहा वाजं सिव्यि-यव्वं तंवत्थं बहुपरिकम्म। जं छेदेणेगेणं, पमाणवं होति छिज्जमाणं तु। संधणसिव्वणरहितं,तं वत्थं अप्परिकम्मं // 265|| जं एगच्छेदेण पमाणवं भवति, दसा उ वा परिच्छिंदियव्वा तं अप्पपरिकम्म। संधणं दोण्ह खंधाणं सिव्वणं, उक्कयइयं तुणणाति। जंणेव छिदियव्वं, संधेयवं ण सीवियध्वं च। तं होति अधाकडयं, जहण्णयं मज्झिमुक्कोसं // 266|| जं पुण छिंदणसिव्वणसंधणरहितं तं अहाकडं बहुपरिकम्मादि एक्केक जहण्णमज्झिममुक्कोसयं भवति। पढमे पंचविधम्मि वि, दुविहा पडिताणिता मुणेयव्वा / तज्जातमतज्जाता, चतुरो तज्जाति इतरेगा।।२६७।। इह पन्नवणं प्रति बहुपरिकम्म, तं. च जंगभंगादी पंचविधं / तत्थ कारणमासज्ज गहिते दुविधं पडियाणि य देज्जा, तमतञ्जायजंगियस्स भंगियादिचउरो अतजाता, जंगिय असमाण-जातितणओएगा तज्जाया, एवं सेसाणामविचउरोऽतज्जाया। इतराएगातजाता। अहवा-एक्कक्कं वत्थं वण्णओ पंचविधं, तत्थ समाणवज्जा तज्जाया, चउरो अतज्जाता। एतेसामण्णतरे, वत्थे पडियाणियं तु जो देखा। तज्जातमतज्जातं, सो पावति आणमादीणि॥२६॥ एतेसिं जंगियादिवत्थाणं किण्हादिवत्थाणं वा अण्णतरे तजाततमतज्जातं जो पडियाणियं देति सो आणादि पावति / तम्हा आणादिदोसपरिहरणत्थं अहाकडं घेत्तव्यं अहाकडस्स सता "संतासंतसती" गाहा / / 266 / "आसिच्छिण्णा एतेण'' // 270 / / संतासंतसतीए, कप्पति पडियाणिता तु तजाता। असती तज्जाताए, पडियाणियमेत्तरं देजा।।२७१।। संतासंतसतिमादिकारणेहिं कप्पति तज्जायापडियाणिया दाउं, असति तज्जाते इतरा अतज्जाता साऽवि दायव्वा / नि० चू० 1 उ०। (अन्ययूथिकपार्श्वस्थादिभ्यो वस्त्राणि ददातीति 'दाण' शब्दे चतुर्थभागे 246 पृष्ठे गतम्।) (मृतसाध्वर्थं वस्त्रपरिष्ठाना 'साहु' शब्दे वक्ष्यते।) (वस्त्र यतना यथा विकलेन्द्रिया न हन्येरन्, इति 'मूलगुणपडिसेवणा' शब्देऽस्मिन्नेव भागे 363 पृष्ठे उत्कम्।) नवस्त्राणि धावेत्से भिक्खू वा भिक्खुणी दा णो णवए मे वत्थे त्ति कट्ट णो बहुदेसिएण सिणाणेव वा 0 जाव पघंसेज वा / से भिक्खू वा भिक्खुणी वाणो णवए मे वत्थे ति कट्टणो बहुदेसिएण सीतोदगवियडेणवा०जाव पधोएडा।से भिक्खूवा मिक्खुणीवादुभिगंधे मे वत्थे ति कट्ट णो बहुदेसिएण सिणाणेण वा तहेव बहुसीतोदगवियडेण वा उसिणोदगवियडेण वा आलावओ। (सू०१४७) 'से' इत्यादि स भिक्षुर्नवम् - अभिनवं वस्त्रं मम नास्तीति कृत्वा ततो बहुदेश्येन ईषद्बहुना स्नानादिकेन सुगन्धिद्रव्येणाधृष्य-प्रघृष्य यानो शोभनत्वमापादयेदिति / तथा- 'से' इत्यादि स भिक्षुर्नवम्-अभिनव वस्त्रं मम नास्तीति कृत्वा ततस्तस्यैव (नो) नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति / अपि च - 'से' इत्यादि स भिक्षुर्यद्यपि मलोपचितत्वात् दुर्गन्धिवस्त्रं स्यात् तथापितदपनयनार्थं सुगन्धिद्रव्योदकादिनानो धावनादिकुर्यात्, गच्छनिर्गतः-तदन्तर्गतस्तुयतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयान्मलापनयनं कुर्यादपीति। आचा० 2 श्रु०१ चू० 5 अ० 1 उ० / (मलिनाना वस्त्राणां धावनमाचार्यस्य कल्पत इति 'अइसय' शब्दे प्रथमभागे 28 पृष्ठे उक्तम् / ) (वर्षादौ वस्त्रधावनप्रकारः 'धावण' शब्दे चतुर्थभागे 2751 पृष्ठे उक्तः।)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy