________________ मज्झमबुद्धि 66 - अभिधानराजेन्द्रः - भाग 6 मज्झमबुद्धि देवेन वार्यमाणोऽपि, मोहः सर्वाभिसारतः। स्वयं चचाल भद्रदं, राज्ञः प्रस्थानकारणम्॥५४॥ इत्युक्त्वा स ययौ तूर्ण, चित्ते दध्यावहं पुनः। अये ! स्पर्शनसंशुद्धिर्लब्धेयं सकला मया।।५।। किं त्विदं घटते नायं, यत्सन्तोषात्पराभवम्। स्पर्शनस्याऽऽह स पुन-स्तमाचख्यौ सदागमात्॥५६॥ तत्तस्यानानुचरः कोऽपि, सन्तोषो भवता ह्ययम्। एवं वितर्कयन्नागात, प्रणामस्वाम्यतः परम्॥५७।। बोधेनाभिदधे साधु, प्रभावानुष्ठितं त्वया। तेनैव सहितो बोधो, ययौ पार्वे मनीषिणः / / 58|| कृता नतिः कुमाराय, तं वृत्तान्तंन्यवीविदत्। प्रभावं पूजयामास, प्रीताऽऽत्मा नृपनन्दनः / / 5 / / मनीषिणाऽन्यदा प्रोचे, स्पर्शनाऽऽख्याहि किं तव। चक्रे सदागमेनैव, मित्रेण विरहो ननु॥६०|| तत्राऽऽसीत्किमुतान्योऽपि, सस्माहाऽऽसीत्परं सखे ! / कृतं तत्कथया यन्मां, स कदर्थयते भृशम्॥६१।। कर्ता हि सैव सर्वस्यो-पदेष्टव सदागमः। भूयः किं तस्य नामेति, तं पप्रच्छ नृपात्मजः।।६।। भयविह्वल ऊचेऽसौ,तस्याहं क्रूरकर्मणः। नामाऽप्युचरितं नेश-स्ततोऽवादीद् नरेन्द्रसूः।।६३।। त्वया नैवास्मदभ्यर्णे, भीतिः कार्या मनागपि। भद! नह्यग्निरित्युक्ते, मुखदाहः प्रजायते॥६४॥ अथ ज्ञात्वाऽतिनिर्बन्धं, स्पर्शनः स्माह दैन्यभान्। सन्तोष इति दुर्नाम्, तस्य पापशिरोमणेः॥६५।। नरेन्द्रनन्दनोदध्या-वियता सकलोऽप्यहो। प्रभावानीतवृत्तान्तो, घटाकोटिमटीकत॥६६॥ अन्यदा स्पर्शनः सिद्ध-योगिवत्तत्पुरेऽविशत्। बालोऽतीव वशीभूतो, मनीषी तु तथा न हि // 67|| ताभ्यां सर्वः प्रबन्धोऽयं, स्वस्वमात्रोर्निवेदितः। उवाचाऽकुशला बालं, वत्सेदंसाधु साध्वभूत्॥६॥ स्वसुत मधुरवाक्यर्वभाषे शुभसुन्दरी।। वत्सास्य पापामत्रस्य, सम्बन्धस्ते न सुन्दरः / / 66 / / सोऽभ्यदादेवमेवैत-न्मातः! किं क्रियते परम्? प्रतिपन्नमकाले हि, सता हातुंनयुज्यते।७०|| शुभसुन्दर्यथावोच-दहो ते वत्स ! सन्मतिः। अहो ते नतवात्सल्य-महोते नीतिनैपुणम्।।७१।। तथाहिनाकाण्ड एव मुञ्चन्ति, सदोषमपि सज्जनाः। प्रतिपन्नं गृहे स्थायी, तत्रोदाहरणं जिनः 1172 / / यस्तुमूढतया काले, प्राप्तेऽपि न परित्यजेत्। सदोषं लभते तस्मात्संक्षय नात्र संशयः // 73 // कर्मविलासराजोऽपि, तज्ज्ञात्वा दयितामुखात्। तुष्टोमनीषिणो गाढं, रुष्टो बालस्य चोपरि।।७४|| अभूत्यक्तान्यकर्त्तव्यो, बालः स्पर्शनदोषतः। विलसन्मृद्वपस्मारोत्सारम्परितचेतनः / / 7 / / तन्मूलशुद्धिमाख्याय, बालः प्रोक्तो मनीषिणा। स्पर्शनेऽत्र रिपौ भ्रातः! मा विश्रम्भ कथाः क्वचित् // 76 / / बालो जजल्प हे बन्धो। निःशेषसुखदायकः। अयं वरवयस्यो मे, कथं शत्रुस्त्वयोदितः ? // 77 / / दध्यौ मनीषी बालोऽयमुपदेशशतैरपि। अकार्यकरणोद्युक्तो, निषेद्धं पार्यतेन हि॥७८|| अकार्ये दुर्विनीतेषु, प्रवृत्तेषु ततः सदा। न किञ्चिदुपदेष्टव्यं, सता कार्याऽवधीरणा // 76 / / इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम्। स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः।।८०॥ अथ सामान्यरूपाऽऽख्या, प्रिया तस्यैव भूपतेः। अस्तिमध्यमबुध्याख्य स्तस्याश्च तनयो नयी।।१।। तदा देशान्तरादागात्स दृष्ट्वा स्पर्शनं मुदा। बालं पप्रच्छ कोऽयं ना, सऊचे तस्य वल्गितम्॥८२|| ततो बालस्य वचना-त्स्पर्शनो मध्यमाङ्गके। प्राविशत्तेन जज्ञेऽसौ,बालवद्विह लाशयः / / 83 // मनीषी तत्तु विज्ञाय, मध्यमायन्यवेदयत्। मूलात्स्पर्शसंशुद्धिं, स दध्यौ संशयाऽऽकुलः / / 84|| एकतः स्पशेसत्सौख्य-मन्यतो भ्रातवारणमा न हि जानाम्यहं सम्यक्, किं विधातु ममोचितम् ? ||85 / / तत्पृच्छामि सदा सौख्य-जननी जननीमिति। ध्यात्वा निवेद्य वृत्तं स्वं, कृत्यं पप्रच्छतां ततः।।८६|| जगाद साऽपि माध्यस्थ्य-मधुना धेहि नन्दन!। कालान्तरे तु बलिनं , पक्षं निर्दोषमाश्रयेः।।८७॥ यतःसंशयाऽऽपन्नचित्तेन, भिन्ने कार्यद्वये सता। कार्यः कालबिलम्बोऽत्र, दृष्टान्तो मिथुनद्वयम्॥८८|| तथाहिपूरे कस्मिन् ऋजोः राज्ञः, प्रगुणा नाम पत्न्यभूत्। तस्याश्च तनयो मुग्धो, वधूश्चाऽकुटिलाभिधा / / 6 / / पुष्पोचयकृतेऽन्यधु-स्ते मुग्धाऽकुटिले मधौ। स्वगेहोपवनेऽयाता, गृहीत्वा हेमशूर्पिके / / 60|| कः पूर्वं पूरयेच्छूप-मित्याशयप मिथः। दूर दूरतरं जातौ, चिन्वानौ कुसुमोच्चयम्।।६१|| इतश्च व्यन्तरयुगं, तत्रागात्केलिलालसम्। देवी विचक्षणा नाम, देवः कालज्ञसंज्ञितः / / / / देवो देवानुभावेना-नुरक्तोऽकुटिला प्रति। मुग्धं प्रति पुनर्देवी, देवोऽवादीत् प्रियामथ // 63|| प्रिये ! गच्छ पुरो याव-द्भपालोपवनादितः। पुष्पाण्यादाय पूजार्थ-मेष आयामि सत्वरम्॥१४॥ संकेतं च तयोत्विा , विभङ्गेन सुरः क्षणात्। विधाय मुग्धरूपं स्वं, पुष्पैर्मृत्वा च शूर्पिकाम्।।६५|| आगादकुटिलापार्वे, जिताऽसि त्वं प्रिये ! भणन। विपन्नां तां च संभाष्य, निनाय कदलीगृहे / / 6 / / एवं विचक्षणाऽप्याश्व-कुटिलारूपधारिणी। प्रतार्य मुग्धकं निन्ये, तदैव कदलीगृहे / / 7 / / तद्वीक्ष्य मुग्धधीमुग्धो, वितर्काकुलितोऽजनि। बभूव विस्मयस्मेराऽकुटिलाऽकुटिलाशया / 68|| दध्यौ देवाङ्गना केयं, द्वितीया हुं मम प्रिया। तत्परस्त्रीकृताऽऽसङ्गं, हन्भ्येनं पुरुषाऽधमम्।।६।। स्वैरिणीं दयितां चेमां, पीडयामि दृढं तथा। असौ यथा नरेऽन्यत्र, विधत्ते न मनोऽपि हि 9000 यद्वा स्वयं सदाचार-भ्रष्टस्यममनोचितम्। कर्तुमेतादृशं कर्म, तद्वरं कालयापना॥१०१।। ध्यात्वा विचक्षणाऽप्येवं,कालक्षेपपराऽभवत्।