________________ वत्थ ५६६-अभिधानराजेन्द्रः - भाग 6 वत्थ क्षेत्रकृत्समाहजंवत्थं जम्मि देस-म्मि दुल्लहं अचियं व जं जत्थ। तं खित्तजुयं कसिणं, जहण्णयं मज्झिमुक्कोसं // 208|| यद्वस्त्रं यस्मिन् देशे दुर्लभं यत्र यदर्चितम् सुमहाघ यथा पूर्वदेशजं वस्त्र लाटविषयं प्राप्य महायँ तत्-क्षेत्रयुतं कृत्स्व-मुच्यते क्षेत्रकृत्समित्यर्थः / तदपि जघन्यमध्यमोत्कृष्टभेदात्त्रिाविधम्। कालकृत्समाह -- जं वत्थं जम्मि काल-म्मि अम्गितं दुल्लभं व जं जत्थ। / तं कालजुतं कसिणं, जहण्णयं मज्झिमुक्कोसं // 206 / / यद्वस्त्रं यस्मिन् काले अर्चितं बहुमूल्यं यच्च यत्र दुर्लभम्, यथा-ग्रीष्मे काषायिकादि शिशिरे प्रावारादिवर्षासु कुङमखचितादि तदेतत्कालकृत्स्रम्, एतदपि जघन्यमध्यमोत्कृष्टभेदानिाविधम्। भावकृत्समाह-- दुविहं च भावकसिणं, वण्णजुतं चेव होति मोल्लजुयं / वण्णजुयं पञ्चविहं,तिविहं पुण होइ मुल्लजुतं / / 210 // द्विविधं च भावकृत्स्वं तद्यथा-वर्णयुतं, मूल्ययुतं च / वर्णतो मूल्यतश्चेत्यर्थः। तत्र वर्णयुतंपञ्चविधम् कृत्यादिवर्णभेदात्। पञ्चधा--- पञ्चप्रकारम्, मूल्ययुतं पुनस्त्रिविधं जघन्याभेदान्त्रिाप्रकारम्। इदमेव स्पष्टयतिपञ्चण्हं वण्णाणं, अण्णतराएण जंतु वण्णड्डं। तं वण्णजुयं कसिणं, जहन्नयं मज्झिमुक्कोसं // 211|| पञ्चानां कृत्स्रादीनां वर्णानामन्यतरेपा वर्णेन यदाढयं-समृद्धंतद्वर्णयुतं कृत्समुच्यते। इदमपिजघन्य मध्यममुत्कृष्ट चेति।मूल्ययुतंसभेदमप्युपरि वक्ष्यते। अथानन्तरोत्ककृत्सेषु प्रायश्चित्तमाहचाउम्मासुक्कोसे, मासो मज्झे य पञ्च य जहण्णे। तिविहम्मि विवत्थम्मि, तिविधा आरोवणा भणिया।।२१२॥ उत्कृष्ट कल्पादौ कृत्से चतुर्लघवः, मध्यमे पटलकादौ लघुमासः। जघन्ये मुखविस्त्रकादौ पञ्चरात्रिन्दिवानि। एवं त्रिविधेऽपि कृत्ये वस्त्रे यथाक्रम त्रिविधा आरोपणा भणिता। दुव्वाइतिविहकसिणे, एसा आरोवणा भवे तिविहा। एसेव वण्णकसिणे, चउरो लहुगा च तिविधे वि॥२१३| एषा च त्रिविधाऽप्यारोपणा द्रव्यादौ त्रिविधकृत्ये काल-कृत्से चेत्यर्थः / एषैव व वर्णकृत्येऽपि मन्तव्या अथवा वर्ण-कृत्सेजघन्यादिभेदान्त्रिविधे चतुर्लधुकमेव, नवरंतपः काल-विशेषोऽत्रा क्रियते, उत्कृष्ट यच्चतुर्लघुतत्तपसा कालेन च गुरुकम्, मध्यमेतदेव तपोगुरुकम्, जधन्ये कालगुरुकम्। यद्वा-उत्कृष्ट द्वाभ्यां गुरुकम्, मध्यमे अन्यतगुरुकम्। अथ मूल्ययुतं व्याख्यानयतिमुल्ले जुयं पितिविहं, जहण्णगं मज्झिमंच उक्कोसं। जहण्णेऽहारसगं, सत्तसहस्संच उक्कोसं।२१४|| मूल्ययुतमपि कृत्स्वं त्रिविधंजघन्य मध्यममुत्कृष्टंचायस्य रूपकाणामष्टादशकमूल्यं तत् जघन्यम्, शतसहस्ररूपकमूल्यमुत्कृष्टम्, शेषमष्टोदशकावं शतसहस्रादर्वाक् मूल्यलभ्यं सर्वमपि मध्यमम्। अथ किं नाम तद्रूपकभेदप्रमाणं निरुप्यत इत्याहदो सामरगादादि-व्वगातु सो उत्तरापथे एको। दो उत्तरापहा उण, पाडलिपुत्ते हवति एक्को // 215 / / द्वीपं नाम सुराष्ट्राया दक्षिणस्यां दिशि समुद्रमवगाह्य यद् वर्तते तदीयौ द्वौ साभरको स उत्तरापथे एको रूपको भवति, द्वावुत्तरापथरूपको पाटलिपुत्रक एको रूपको भवति अथवादो दक्खिणावहाओ, कंचीएलओ सद्गुणो य। एगो कुसुमणगरगो, तेण पमाणं इमं होति // 216|| दक्षिणापथे द्वौ रूपको काञ्चीपुर्यान्ध्रविषयप्रतिबद्ध्योः एको नेलको रूपको द्विगुणितः सन् कुसुमनगरसत्करूपको भवति / कुसुमनगरं पाटलिपुत्रमभिधीयते तेन च रूपकेण इदमनन्तरोत्कमष्टादशकादिप्रमाणं प्रतिपत्तव्यं भवति। ___ अथ मूलवृद्ध्या प्रायश्चित्तवृद्धिमुपदर्शयतिअट्ठारसवीसाया, अगुणा पण्णासं पंच य सयाइंच। एगणगं सहस्सं, दस पण्णासं सतसहस्सं // 217|| चत्तारि छचलहुगुरु, छेदो मूलं च होइ बोधव्वं / अणवठ्ठप्पो यतहा, पावति पारंचियं ठाणं // 21 // अष्टादशरूपकमूल्यं वस्त्रं गृह्णाति चत्वारो लघवः / विंशति-रूपमूल्ये चत्वारो गुरवः, एकोनपञ्चाशनमूल्येषड्लघवः, पञ्चशतमूले षड्गुरवः, एकोनसहस्रमूल्ये अनवस्थाप्यम्, शतसहस्रमूल्ये पाराञ्चिकं स्थानं प्राप्नोति। प्रकारान्तरेणात्रैव प्रायश्चित्तमाह - अट्ठारस वीसाया, सइसढाइअपंचयसयाई। सहस्सं दससहस्सा, पण्णसतधा सतसहस्सं॥२१९॥ लहुगो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगाय। छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची॥२२०।। अष्टादशरूपकमूल्ये वस्त्रे गृह्यमाणे लघुमासः, विंशतिमूल्ये चतुर्लघवः, शतमूल्ये चतुर्लघवः, अर्द्धतृतीयशतमूल्ये षड्-लघवः, पञ्चशतमूल्ये षड्गुरवः, सहसमूल्ये छेदः, दससह-समूल्ये मूलम्, पञ्चशतसहस्रमूल्ये च अनवस्थाप्यम्, शत-सहस्रमूल्ये पाराञ्चिकम्। अथवाअट्ठारस वीसाया, पण्णासतधाय सयसहस्संच। पण्णा पञ्चसहस्सा, तत्तोय भवेसयसहस्सा।।२२१॥ चउगुरुगा छल्लहुगुरु, छेदो मूलं च होति बोधव्वं / अणवठ्ठप्पा यतहा, पावति पारंचियं ठाणं // 222|| अष्टादशरूपकमूल्ये चतुर्गुरवः, विंशतिमूल्येषगुरुकः, शतमूल्ये छेदः, सहस्रमूल्ये मूलम्, पञ्चाशत्सहस्रमूल्ये अनवस्थाप्यम्, शतसहस्रमूल्ये पाराञ्चिकम्।