________________ वत्थ 865 - अभिधानराजेन्द्रः - भाग 6 वत्थ यथोत्कप्रमाणन् न्यूनमुपकरणं भवति ततः कार्यस्य विपत्तिर्यत्तेन कल्पादिना कार्यं तन्न सिध्यतीति भावः। अथ परिकर्मणि द्वारमाहपरिकम्मणि चउभंगो, कारणविहि वितिओं कारणे अविही निकारणम्मिय विधी, चउत्था निकारणे अविही॥३०६|| परिकर्मणायां चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् सा चेयम् कारणे विधिना परिकर्मणमित्येको भङ्गः, कारणे विधिने-ति द्वितीयः, निष्कारणे विधिनेति तृतीयः, निष्कारणेऽविधिनेति चतुर्थः। कारणेऽणुन्नविहिणा, सुद्धो सेसेसु मासिका तिनि। तवकालेसु विसिट्ठा, अग्ने गुरुगाय दोहिं पि॥३०७।। कारणे विधिना परिकर्मणमनुज्ञातम्, अत एवायं प्रथमो भङ्ग शुद्धः / शेषेषु त्रिषु भङ्गेषु त्रीणि मासिकानि भवन्ति नचरं तपः कालयोर्विशिष्टानि / तत्रा द्वितीयभङ्गे काले गुरुकम्, तृतीये तपोगुरुकम् अन्ते-चतुर्थभड़े द्वाभ्यामपि तपः कालाभ्यां गुरुकम्। अथच गर्गरसीवनादिकमविधिपरिकर्मणं मन्तव्यम्, एकसराद्विसराझषकण्टकवेसवेनिकाविधिपरिकर्मणमनुज्ञातनम्। बृ० 3 उ०। अतिरेकगृहीतं वस्त्रं धरतिजे भिक्खू अइरेगगहियं वत्थं परं दिवमासाउ धारेइ धारतं वा साइजइ॥५ जे भिक्खू अतिरेगगहितं वत्थं पर दिवड्डमासातो धरेजा तस्स आणाइ, (दोसा) मासगुरुंच से पच्छित्त। अवलक्खणेगगहितं, दुगतिगअतिरेगगंठिगहियं वा। जो वत्थं परियट्टति, परं दिवङ्घाउ मासाउ॥२२८|| कंठा। जो धरेति। सो आणाअणवत्थं, मिच्छत्ताविराधणं तहा दुविधं / पावति जम्हा तेणं, अण्णं वत्थं विमग्गेजा // 28 // कंठा। अवलक्खणस्स इमे दोसा। दुऽवलक्खणे उ अवधी, उवहणती णाणदंसणचरित्ते। तम्हाण धरैतव्वो, कारणं विमग्गणे य इमा // 290 / कारणे पुण धरेयव्यो, इमाए विहीए। सलक्खणो उवधी मग्गियव्यो। अवलक्खणेगगहिते, सुत्तत्थकरेंति मग्गणं कुब्जा। दुगतिगबंधे सुत्तं, तिण्हुवरिंदो वि वजेज्जा / / 291|| दुगतिगगहिते सुत्तं करेति अत्थं वजेति, चउरो दिसुगहितेसु सुत्तत्थेदो वि वज्जित्ता मग्गति। इदाणी अहाकडप्पबहुपरिकम्माणं कालो भवतिचत्तारि अधाकडए, दो मासा होति अप्पपरिकम्मे। तेण परऽवि मग्गेज्जा, दिवड्डमासंसपरिकम्मं // 262|| एवं वि मग्गमाणो, जदि वत्थं तारिणवि लभेजा। तं चेव ण कटेजा, जाव ण्णऽण्णं लभति वत्थं / / 293 // गाहा पूर्ववत्। नि० चू०१उ०। कृत्स्त्रवस्त्रं धरतिजे मिक्खू कसिणाई वत्थाई धरेइ धरंतं वा साइजह // 22 // | जे भिक्खू अभिट्ठाई वत्थाई धरेइ धरतं वा साइडइ / / 23 / / सदसं प्रमाणातिरिक्तं कृत्स्नं भवति एष सूत्रार्थः / नि० चू०२ उ०। (28) कृत्स्नवस्त्रनिषेधमाहनो कप्पइ निग्गंथाण वा निगंथीण वा कसिणाई वत्थाई धारित्तए वा परिहरित्तए वा ||7|| कप्पइ निग्गन्थाण वा निग्गंधीण वा अकसिणाई वत्थाई धारित्तए वापरिहरित्तए वा||| अस्य (सूत्राद्वयस्य) सम्बन्धमाहपडिसिद्धं खलु कसिणं, सम्मं वत्थकसिणं पि नेच्छामो। अववादियं तु चम्म,णवत्थमिति जोगणाणत्तं // 203|| प्रतिषिद्धं खल्वनन्तरसूत्र चर्मकृत्स्नं यथा चैतन्न कल्पते तथा वस्त्रकृत्स्नमपि नेच्छामः प्रतिग्रहीतुम्, यद्वापूर्वसूत्रो चर्म अपवादिकमुत्कम् इदं तु वस्त्रं नापवादिकं किं तु सदैव साधुभिः परिभुज्यमानत्वेनौत्सर्गिकम्, अत इदं प्रतिपक्षतया सूत्रमारभ्यते इति योगसंबन्धस्य नानात्वं प्रकारान्तरतेत्यर्थः। अनेन सम्बन्धेनायातस्यास्य (सूत्रद्वयस्य 7-8) व्याख्या- 'नो कप्पईत्ति / आर्षत्वादेकचनम्। नो कल्पन्ते निर्ग्रन्थानां निर्ग्रन्थीनां कृत्स्नानि-सकलरूपाणि वस्त्राणि धारयितुं वापरिग्रहे धतु परिभोक्तुम, अकृत्स्नानि तु कल्पन्ते धर्तुं परिभोत्कुमित्येतत्सूत्रसंक्षेपार्थः। अथ नियुत्किगाथाभाष्यविस्तरःकसिणस्स उपत्थस्स, णिक्खेवो छविहो उ कायव्वो। नामंठवणा दविए, खेत्ते काले य मावे य॥२०४|| कृत्स्नवस्त्रस्य निक्षेपः षविधः कर्त्तव्यः / तद्यथा--नाम-कृत्स्नं स्थापनाकृत्स्नं द्रव्यकृत्स्नं क्षेत्रकृत्स्नं कालकृत्स्नंभावकृत्स्नं चेति। ते चनामस्थापने गतार्थे। द्रव्यकृत्स्नमाहदुविहं तु दव्वकसिणं, सकलं कसिणं पमाणकसिणं च। एतेसिं दोण्हं पी, पत्तेयपरूवणं वोच्छ / / 20 / / द्विविधं-द्विप्रकारं द्रव्यकृत्स्नम्, तद्यथा-सकलकृत्स्नं प्रमाणकृत्स्नं चेति। एतयोर्द्वयोरपि प्रत्येकं पृथक् 2 प्ररूपणां वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिघणमसिणं णिरुवयं, जंवत्थं लग्भते सदसियागं। एयं तु सकलकसिणं, जहण्णगं मज्झिमुक्कोसं // 206|| धनं तन्तुभिः सान्द्रं मसृणं-सुकुमारस्पर्श निरुपहतमञ्जनादिदोषरहितम्, एवंविधं यद्वस्त्रं सदशाकं लभ्यते, एतत् सकलकृस्नमुच्यते। तच जघन्यं मध्यममुत्कृष्ट वा ज्ञातव्यम्। जघन्यं-मुखपोत्तिकादि, मध्यम पटलकादि, उत्कृष्टं कल्पादि। वित्थारायामेणं, जंवत्थं लब्मए समतिरेग। एवं पमाणकसिणं, जहण्णयं मज्झिमुक्कोसं // 207 / / विस्तारश्च-विस्तीर्णत्वम् आयामश्च-दैयम्, विस्तारायामम्। द्वन्द्वैकवद्भावः, तेन यद्वस्त्रं यच्चोत्कप्रमाणतासमतिरिक्तं लभ्यते एतत्प्रमाणकृत्स्नं भण्यते। तच्च जघन्यमध्यमोत्कृष्टभेदात् त्रिविधं प्राग्वद्रष्टव्यम्।