________________ मज्झण्ह 64 - अभिधानराजेन्द्रः - भाग 6 मज्झमबुद्धि हस्य लुग्वा / 'मज्झण्हो / मज्झन्नो।' दिनमध्ये, प्रा०२ पाद। स्था०। सहेतुकम्॥१॥" आव०४ अ०। आसंसारमशुमता मध्येऽन्तर्भवतीति आ०म०।"रविस्स गतिपरिणअस्स मज्झे दरिसणं सो मज्झण्हकालो | मध्यस्थो लोभः। सूत्र०१ अ०१ उ०। यो०वि०। भवति।" आ० चू०१ अ०। मज्झत्थभावणा स्त्री० (माध्यस्थ्यभावना) प्रकर्षवशप्रवृत्तशुक्लध्याने, मज्झत्थपुं० (मध्यस्थ) मध्ये रागद्वेषयोरंन्तराले तिष्ठतीति मध्यस्थः। जीवा०१ अधि०। सर्वत्रारक्तद्विष्टे, व्य०१ उ० / पं० 20 / रागद्वेषत्यक्तधीके, प्रव०२३६ मज्झत्थभावभूय त्रि० (मध्यस्थभावभूत) मध्यस्थभावं प्राप्ते, स्था०८ द्वार / 0 / आव०। सर्वेषु सत्त्वेषु समचित्ते, प्रव०६५ द्वार। रागद्वेषरहिते, टा०। ध०१ अधि० / आचा० / दुःषमानुभावेन बलाऽऽद्यपगमान्मध्यभूतैव मज्झत्थवयणया स्त्री० (मध्यस्थवचनता) अनिश्चितवचनतायाम्, वर्तनी श्रेयसी नोत्सर्गावसर इति। उक्तं हि-"नात्यायतं न शिथिल, स्था०८ टा०। यथा युञ्जीत सारथिः / यथा भद्र वहत्यत्र, योगः सर्वत्र पूजितः।।१।।" मज्झत्थसोम्मदिट्टि पुं०(मध्यस्थसौम्यदृष्टि) एकादशगुणं प्राप्ते श्रावके, आचा०१ श्रु०६ अ०४ उ०। मध्यस्थः समः य आत्मानमेव परं पश्यति। ध००। आ०म०१ अ०। अत्युत्कटरागद्वेषविकलतया समचेतसो मध्यस्थाः / सम्प्रति मध्यस्थसौम्यदृष्टिलक्षणमेकादशं गुणमभिधित्सुराहदर्श०५ तत्त्व। मज्झत्थसोम्मदिट्ठि, धम्मवियारं जहाट्ठियं मुणइ। स्थीयतामनुपालम्भं,मध्यस्थेनान्तराऽऽत्मना। कुणइ गुणसंपओगं, दोसे दूरं परिचयइ / / 18| कुतर्ककर्करक्षेपै-स्त्यज्यतां बालचापलम् // 1 // मध्यस्थाक्वचिद्दर्शन पक्षपातविकला, सौम्या च प्रद्वेषाभावाद् दृष्टिदर्शन मनोवत्सो युक्तिगवी , मध्यस्थस्यानुधावति। यस्य स मध्यस्थसौम्यदृष्टिः / सर्वत्रारक्तद्विष्ट इत्यर्थः, धर्मविचारं तामाकर्षति पुच्छेन, तुच्छाऽडग्रहमनः कपिः / / 2 / / नानापाषण्डमण्डलीमण्डपोपनिहितधर्मपण्यस्वरूपं यथावस्थित नयेषु स्वार्थसत्येषु, मोघेषु परचालने। सगुणनिर्गुणाल्पबहुगुणतया व्यवस्थितं कनकपरीक्षानिपुणविशिष्टकनसमशीलं मनो यस्य, स मध्यस्थो महामुनिः / / 3 / / काधिपुरुषवत् 'मुणति' बुध्यते, अत एव करोति विदधाति गुणसंप्रयोग स्वस्वकर्मकृताऽऽवेशाः, स्वस्वकर्मभुजो नराः। गुणैानाऽऽदिभिः सह संबन्धदोषान् गुणप्रतिपक्षभूतान (दूर ति) दूरेण न रागं नापि च द्वेष, मध्यस्थस्तेषु गच्छति / / 4 / / परित्यजति, परिहरति सोमवसुब्राह्मणवत्। ध० 01 अधि०११ गुण। मनः स्याद्व्यापृतं याव-त्परदोषगुणप्रहे। मज्झदेश पुं० (मध्यदेश) दक्षिणभरतार्द्ध मध्यभागे, ति० / कार्य व्यग्रं वरं ताव-न्मध्यस्थेनाऽऽत्मभावने / / 5 / / मज्झदेसगभाग पुं० (मध्यदेशभाग) मध्यश्चासौ देशभागश्च देशावयवो विभिन्ना अपि पन्थानः, समुद्रं सरितामिव। मध्यदेशभागः। देशमध्याऽवयवे, स्था०४ ठा०२ उ०। मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् / / 6 / / मज्झम त्रि० (मध्यम) अन्तरालवार्त्तिनि, चत्वारिंशद्वर्षेभ्यः परं यावत् स्वाऽऽगमं रागमात्रेण, द्वेषमात्रात्पराऽऽगमम्। सप्ततिरेकेन वर्षेणोना तावन्मध्यमं वयः। वय०३ उ०।द्वा०। न श्रयामस्त्यजामो वा, किं तु मध्यस्थाया दृशा / / 7 / / मज्झमबुद्धि पुं० (मध्यमबुद्धि) मध्यमविवेकसम्पने, षो०१ विव०। मध्यस्थया दृशा सर्वे-व्वपुनर्बन्धकाऽऽदिषु / ____ मध्यमबुद्धिचरितं पुनरेचम् - चारिसञ्जीवनीचार-न्यायादाशास्महे हितम् // 8|| अष्ट०१६ "अस्त्यत्र भरतक्षेत्रे, पुरंक्षितिप्रतिष्ठितम्। अष्ट तत्र कर्मविलासाऽऽख्यो, राजा वीर्यनिधानभूः / / 1 / / मौनशीले, दर्श०५ तत्त्व / मध्यस्थो मौनशीलः स्वप्रतीतानपि कस्यापि तस्य प्रणयिनीज्येष्ठा, यथार्था शुभसुन्दरी। दोषान्न गृह्णाति, तद्ग्रहणाद्धि अभूतलोकविरोधितया धर्मक्षति- अन्याऽकुशलमालाऽख्या, शालेव सकलाऽपदाम्।।२।। सम्भवात्; अथवाऽतिती वरागद्वेषमोहोपशमतया यथावस्थितवस्तु- तयोर्मनीषिबालाऽऽख्यौ, पुत्रौ प्रेमपरौ मिथः। स्वरूपपर्यालोचको मध्यस्थस्तदन्यदृशाश्च नेदृशाः सम्भवन्ति / यत स्वदेहोद्यानमन्येधु-स्तौ गतौ क्रीडितुं मुदा।।३।। उक्लम् 'रक्षो दुद्धो मूढो, पुचि कुग्गाहिओ य चत्तारि / उपएसस्स ताभ्यामदर्शि तत्रैकः, पुमानुबन्धतत्परः। अणरिहा, अरिहा पुण होइ मज्झत्थो।।१।।" दर्श०२ तत्त्व। सर्वशिष्येषु बालः पाशमपास्याऽथ, पप्रच्छोद्न्धकारणम्॥४॥ समचित्ते, ग०१ अधि० / विशे० ध०र० / सर्वत्र तुल्यचित्ते,तथाहि- अमुना प्रश्नितेनाल-मित्युक्त्वोल्लम्बयन् पुनः। "उवसम सारवियारो, वाहिज्जइ नेव रागदोसेहिं / मज्झत्थो हियकामी, निवार्थ सादरं पृष्टो, बालेनेदं स ऊचिवान् / / 5 / / असगह सव्वहा चयइ // 73 // " ध०र०२ अधि०६लक्ष०।"घटमौली- स्पर्शनाऽऽख्यस्य मे भद्र! भवजन्तुरभूत्सखा। सुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम्। शोकप्रमोदमाध्यस्थ्यं,जनो याति समं सदागमेनोचैः, स मैत्रीयन्यदाऽकरोत्॥६॥