________________ मज्जणविहि 63 - अभिधानराजेन्द्रः - भाग 6 मज्झण्ह प्रकारस्तैलाभ्यङ्गनाऽऽदिप्रक्रियापुरस्सरं स्नानम् / बृ०१ उ०२ प्रक०। स्नानयोग्यप्रक्रियायाम, बृ०१ उ०३ प्रक० / मञ्जपमाय पुं०(मद्यप्रमाद) प्रमदनं प्रमादः / प्रमत्ते, तादृशसदुपयोगाभाव इत्यर्थः मधं सुराऽऽदिस्तदेव प्रमादकारणत्वात प्रमादः / मद्यप्रभादोंदे, स्था०६ठा०। मज्जर पुं० (मार्जार)"मार्जारस्य मज्जर-वज्जरौ" ||8 / 2 / 13 / / इति मार्जारस्य मज्जर वज्जर इत्यादेशौ वा भवतः / मज्जरो / वजरी / पक्षेमार्जारः / विडाले, प्रा०२ पाद। मज्जव पुं० (मद्यप) वासुपूज्यजिनपुत्रे, ति०। ती०। पीतमद्य, वि पा०१ श्रु० अ०1"सोड मज्जवं।" (835) पाइ० ना०२४८ गाथा। मज्जा स्त्री० (मज्जा) बहुशुक्रकरे षष्ठेधातौ, तं०। अजोरुहवोदाणो, हरिगत तह तंदुलेज्जगतणे य। मत्थुलपोरगमजारपोइवल्ली य पालक्का॥१॥" (?) तं०। मञ्जाआ स्त्री० (मर्यादा) "द्य-य्य-या जः" ||8 / 2 / 24 / / इति सयुक्तस्य जः। प्रा०२ पाद / साधूना व्यवस्थायाम. आ०म०१ अ०1 नि० चू० / प्रश्न०। "गणधरमेव वरेती, जम्हाजत्तेण होति मज्जादा।" पं० भा०५ कल्प / दशम्यां गौणानुज्ञायाम्, नं०। पं० चू०३ कल्प। मजायामूलीय पुं० (मर्यादामूलीय) मर्यादा साधूनां व्यवस्था, तस्या यन्मूलं तत्र भवो मर्यादामूलीयः / मर्यादामूलभूते इच्छकारे, आ० म० 1 अ० मज्जार पुं० (माजरि) विडाले, ज्ञा०१ श्रु०१७ अ०। विशे० / प्रश्न०। विरालिकाभिधाने वनस्पतिविशेष, प्रज्ञा०१ पद। मजारकडय न० (मार्जारकृतक) विडालनिवर्तिते, "मज्जा रकडए कुकुड़मसए। भ०१ श०६ उ० / केचिद्यथाश्रुतमर्शमाहुः, अन्वे त्याहाजरि वायुविशेषस्तदुपशमनाय कृत-संस्कृत माजरिवृतम्। अपरे त्वाहुःमार्जारो विरालिकाभिधा नो वनस्पतिविशेषः, तेन कृतंभावितम्। भ०१५ श०। प्रज्ञा०। मजारखइयमंसा स्त्री० (माजरिखादितमांसा) माजरिण खादितं भक्षित मांसं यस्यास्सा / विडालभक्षितमांसायाम, पि०। मजारपाइया स्त्री० (मारिपादिका) वलयवनस्पतिभेदे, आचा०१ श्रु०१ अ०५ उ०। मजाररडियन०(मारिरटित) विडालशब्दे, मार्जाररटितप्ररूपणायाम, यथा हि मार्जारः पूर्व महता शब्देनाऽऽरटतिपश्चादेव शनैः शनेरास्टति तथा प्ररूपणा मारिरटितकल्पा।व्य०३ उ०। मज्जारी स्त्री० (मारी) विडाल्याम, "मज्जरीओ विडालीओ।" पाइ० ना०१५० गाथा। मज्जावगपुं० (मज्जक) मजयन्ति ये ते मज्जकाः। स्नापकेषु, नि० चू०६ उ०। मजावेत्ता अव्य० (मज्जयित्वा) स्नापयित्वेत्यर्थे, स्था०३ ठा०१ उ०। मजिअ त्रि० (मार्जित) शुद्धे, 'मजिअंण्हाय।" (782) पाइ० ना०२३८ गाथा। मजिआ स्त्री० (मार्जिता) सुगन्धिवस्तुमिश्रिते दुग्धे, 'मज्जि आ रसाला उ।" (772) पाइ० ना०२३७ गाथा। मजिलय पुं०(मजिलक) परस्परसहोदरभ्रातृषु, बृ०३ उ०। मज्झ न०(मध्य)"द्वितीय-तुर्ययोरुपरिपूर्वः" / / 8 / 2 / 60 // इति चतुर्थस्योपरि तृतीयः। पूर्वान्तरयोरन्तरे, अनु० / सूत्र० / 'मध्यग्रहणे आद्यन्तयोर्ग्रहणम्" इतिन्यायात्। विशे०। मध्य द्विधा-सद्भावमध्यम्, असदावमध्य च। बृ०१ उ०३ प्रक०। नि० चू०। उदरदेश, ओ०"अंतो मज्झे।'' (662) पाइ० ना०२७४ गाथा। मध्यभागे, भ०। 'ममंतियमुहत्तंसि मूले य दूरे य दीसंति ति।।" मध्यो मध्यमोऽन्तो विभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तरयास्ति स मध्यान्तिकः, स चासौ मुहूर्तश्चेति मध्यान्तिकमुहूर्तस्तत्र मूले च आसन्ने देशे द्रष्ट्रस्थानपेक्षया दूरे चव्यवहितदेशे द्रष्टप्रतीत्यपेक्षया सूर्या दृश्येते, द्रष्टा हिमध्याह्ने उदयास्तमनदर्शनापेक्षयाऽऽसन्नं रविं पश्यति योजनशताष्टकेनैव तदा तस्य व्यवहितत्वात्, मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितभिति। भ०८ श०८ उ०। प्रश्न०। रागद्वेषयोरन्तराले, सूत्र०१ अ०४ उ०।"मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हंङसा" ||8|3.113|| अस्मदो डसा षष्ठ्येकवचनेन सहितस्य एते नवाऽऽदेशा भवन्ति / मज्झ। मम / प्रा०३ पाद।"णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण मम्हाण आमा" ||8 / 3 / 114|| अस्मदा आमा सहितस्यैते एकादशाऽदेशा भवन्ति / 'मे गइ मज्झ' इत्यादि। अस्माकम् / प्रा०३ पाद। "साध्वसध्यह्यां ज्झः" ||8426 / / साध्वसे संयुक्तरय ध्यहायोश्च ज्झो भवति / मज्झमं / प्रा०४ पाद / "ङस्ङस्योहे।" |4|350|| अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोर्डस्डसि इत्येतयोर्हे इत्यादेशो भवति। 'मज्झहे।' प्रा०४ पाद। मज्झगय-न०(मध्यगत) आनुगामिकावधिज्ञानभेदे, नं०। से किं तं मज्झगयं ? मज्झगयं से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलातं वा मणिं वा पईवं वा जोई वा मत्थए काउं समुव्हमाणे समुव्हमाणे गच्छिज्जा, से तं मज्झ गयं / / 10 // (मध्यगतं चेति) इह मध्यं प्रसिद्ध दण्डाऽऽदिमध्यवत्, ततो मध्ये गतं मध्यगतम्, इदमपि त्रिधा व्याख्येयम्, आत्मप्रदेशानां मध्ये मध्यवर्तिष्वात्मप्रदेशेषु गतं स्थितं मध्यगतम् / इदं च स्पर्धकरूपमवधिज्ञानं सर्वदिगुपलग्भकारणं मध्यवर्तिनामात्मप्रदेशानामवसेयम् / अथवासर्वषाभप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतम् / उक्तं चूर्णा-"ओरालियसरीरमज्झे फडुगविसुद्धीओ सव्वायप्पएसविसुद्धीओ वा सव्वदिसोवलंभत्तणओ मज्झगउत्ति भन्नति।" अथवा-तेनावधिज्ञानेन यदुद्योतित क्षेत्रं सर्वासु दिक्षु तस्य मध्ये मध्यभागे गतं स्थितं मध्यगतम्, अबधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्तित्वात्। आह च चूर्णिकृत्-"अहवा-उवलद्धिखेत्तरस अबहिपुरसो मज्झगउ त्ति अंतो वा मज्झगओ ओही भन्नई।" नं०। मज्झगार पुं० (मध्यकार) मध्य एव मध्यकारः, कारशब्दस्य स्वार्थिकत्वात्। ज्ञा०१ श्रु०१७० / स्था० / अनु०। मज्झजिब्भा स्त्री० (मध्यजिह्वा) जिह्वाया मध्यभागे, स्था०५ ठा०। मज्झण्ह पुं० (मध्याह्न)"मध्याह्न हः" ||चाश६४।। इति मध्याह्ने