________________ 62 - अभिधानराजेन्द्रः - भाग 6 मजणविहि महान् दोषः, सन्धानेन जलमिश्रितबहुद्रव्यसंस्थापनेन जीवमिश्रितत्वा- निचुट्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई। जीवससक्तिमत्त्वात्, सन्धानवत्यप्यारनालाऽऽदाविव नात्र दोष इति चेन्न, तारिसो मरणंते वि, न आराहेइ संवरं // 36 // शास्त्रेणेतदुष्टत्वबोधनात् / तदाऽऽह-" मद्य पुनः प्रमादाग, तथा स इत्थंभूतो नित्योगिनः सदाऽप्रशान्तः यथा स्तेनश्चौरः आत्मकर्मभिः सचित्तनाशनम् / संधानदोषवत्तत्र न दोष इति साहसम् // 1 // " मद्य- स्वदुश्चरितैः दुर्भतिर्दुष्टबुद्धिः तादृशः क्लिष्टसत्तयो मरणाऽन्तेऽपिस्यातिदुष्टत्वं च पुराणकथास्वपि श्रुयते। चरमकालेऽपि नाऽऽराधयति संबरंचारित्रं, सदैवाकुशलबुद्ध्या लद्बीजातथाहि भावादिति सूत्रार्थः। "कश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः। तथाक्षोभाय प्रेषयामास, तस्याऽऽगत्यचतास्तकम्।।१।। आयरिए नाराहेइ, समणे याऽवि तारिसो। विनयेन समाराध्य, वरदाभिमुखं स्थितम्। गिहत्था विणं गरिहंति, जेण जाणंति तारिसं // 40|| जगुर्मद्यं तथा हिंसां, सेवस्वाब्रह्म वेच्छया॥२॥ आचार्यान्नाऽऽराधयति, अशुद्धभावत्वात्, श्रमणाश्चापि ता दृशान् स एवं गदितस्ताभि-योर्नरकहेतुताम्। नाऽऽराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं गहनते कुत्सन्ति, आलोच्य मद्यरूपंच, शुद्धकारणपूर्वकम्।।३।। किमिति? येन जानन्ति तादृश दुष्टशीलमिति गाथार्थः / मद्यं प्रपद्य तद्भोगा-नष्टधर्मस्थितिर्मदात्। एवं तु अगुणप्पेही, गुणाणं च विवजओ। विदंशार्थमज हत्या, सर्वमेव चकार सः / / 4 / / तारिसो मरणंते वि, न आराहेइ संवरं / / 41|| ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः॥ एवम् - उक्तेन प्रकारेण, अगुणपेक्षी अगुणान् प्रमादाऽऽदीन् प्रेक्षते इत्थं दोषाकरो मद्यं, विज्ञेयं धर्मचारिभिः॥५॥" तच्छीलश्च य इत्यर्थः, तथा गुणानां चाप्रमादाऽऽदीनां स्वगतानामनाइति // 17|| द्वा०७ द्वा० / दश०। सेवनेन परगतानां च प्रद्वेषेण विवर्जकः त्यागी, तादृशः क्लिष्टचित्तो, प्रतिषेधान्तरमाह मरणान्तेऽपि नाऽऽराधयति संवरं-चारित्रमिति गाथार्थः / दश०५ अ०२ सुरं वा मेरगं वाऽ वि, अन्नं वा मञ्जगं रसं। उ०। (मद्यस्य कल्पिकाप्रतिसेवना'मूलगुणपडिसेधणा' शब्दे वक्ष्यते) (वसहि' शब्दे वसतौ सुराकर्म इति प्रस्तावे मद्यप्रतिसेवा) ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो // 36 / / *निसद् धा। उपवेशने, "नेः सदो मजः" ||14|123 / / इति सुरां वा-पिष्टाऽऽदिनिष्पन्नां, मेरकं वापि प्रसन्नाऽऽख्या, सुराप्रायोग्य निपूर्वस्य सदर्भज्ज इत्यादेशः। निषद्यते।"अत्ता एत्थ णिमज्जइ।' प्रा०४ द्रव्यनिष्पन्नमन्यं वा माद्यं रसं सीध्वादिरूप, ससाक्षिकं सदा परित्याग पाद / "मृजेरुग्घुसलुञ्छपुछपुसफु- सपुसलुहहुलरोसाक्षि केवलिप्रतिषिद्धं, न पिवेद्भिक्षुः, अनेनाऽऽत्यन्तिक एव तत्प्रतिषेधः, साणाः"||४/१०५।। मृजेरेते नवाऽऽदेशा भवन्ति। उग्घुसइ पक्षेसदासाक्षिभावात् / किमिति न पिबेदित्याह-यशः संरक्षन्नात्मनो, मजइ। मार्टि / प्रा०४ पाद। "मज्जेराउडुणिउड्डबुडखुप्पाः " यशःशब्देन संयमोऽभिधीयते, अन्येतु-स्लानापवादविषयमेतत्सूत्रमल्प |41101 / / मञ्जतेरेते आदेशा भवन्ति / आउड्डइ। णिउड्डइ। बुड्डइ। सागारिकविधानेन व्याचक्षते इति सूत्रार्थः। खुप्पइ / पक्षे-मजइ। मज्जति। प्रा०४ पाद। अत्रैव दोषमाह मज्जइत्ता अव्य० (मज्जयित्वा) स्नपयित्वेत्यर्थ, स्था०३ ठा०१ उ०। ज्ञा० / पियए एगओ तेणो, न मे कोइ वियाणइ / मज्जगरस पुं० (माद्यरस) सीध्यादिरूपे मद्यजे रसे, दश०५ अ०२ उ०। तस्स पस्सह दोसाई, नियडिं च सुणेह मे // 37 / / मञ्जण न० (मज्जन) स्नाने 'ध०२ अधि० व्यका प्रव०। नि० चू०। मजनं पिबत्येको धर्मसहायविप्रमुक्तः अल्पसागारिकस्थितो वा, स्तेन वसन्ताऽऽदिपर्वणि / अन्यत्र वा स्त्रीणां जलक्रीडायां सामान्यतो श्चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा, न मां कश्चिजा मलदाहापशमनार्थं स्नानं वा।बृ०१ उ०३ प्रक० / ज०। उपा० ('आणंद' नातीति भावयन्, तस्येत्थंभूतस्थ, पश्यत दोषानैहिकान्, पारलौकि शब्दे द्वितीयभागे 106 पृष्ठे सूत्रम्) काँश्च, निकृतिं च मायारूपा, शृणुतममेति सूत्रार्थः। मजणग न० (मज्जनक) स्नाने, प्रश्न०१ आश्र0 द्वार। वड्डई सुंडिया तस्स, माया मोसं च मिक्खुणो। मजणगमहोच्छव पुं० (मज्जनकमहोत्सव) कन्यानां स्नानमहोत्सवे, अयसोय अनिव्वाणं, सययं च आसहुया॥३८|| स्था०७०। वर्द्धते शौण्डिका तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावाद चेत्येकव- | मजणगय त्रि० (मज्जनगत) स्नानं कुर्वति. बृ०४ उ०। दावः प्रत्युपलब्धापलापेन वर्द्धते तस्य भिक्षोः / इद च भयपरम्पराहेतुः, मजणधरग न० (मज्जनगृहक) स्नानगेहे, मज्जनगृहाणि स्वेच्छया यत्र मजन अनुबन्धदोषात् / तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाण, कुर्वन्ति। जी०३ प्रति०४ अधि०। रा० दशा०। ज्ञा०। तदलाभे सतत चाऽसाधुता लोके व्यवहारतः, चरणपरिणामबाधनेन मजणधाईस्त्री० (मजनधात्री स्नापिकायाम, ज्ञा०१ श्रु०० अ०नि० परमार्थत इति सूत्रार्थः। चू०। आचा०। किंच मञ्जणविहि पु० (मजनविधि) मजन स्नानं तस्य विधि: