________________ वत्थ 855 - अमिधानराजेन्द्रः - भाग 6 वत्थ 17|| प्रायश्चित्तम्, अमूनि तु विशुद्धकारणानि याचेत-उत्कर्षणापकर्षणरहितान्यपरिकर्माणि प्रार्थये दिति / तत्रा तेणमयसावयभया, वासेण गदीऍ वा विरुद्धाणं / "उद्विद्य 1 पहे 2 अंतर 3 उज्झियधम्मा 4 य‘चतम्रो वस्वैषणा भवन्ति, दायय्वमदंताणं, चउगुरु तिविहं च णवमं च // 615|| तत्र चाध-स्तन्योद्वारग्रहः, इतरयोस्तुग्रहः, तत्राप्यन्यतरस्यामभिग्रह स्तेनभयाद्वा श्वापदभयाद्वा वर्षेण वा नद्या वा निरुद्धानां चिरादागमनम- इति, याञ्चावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कभूत्ततोयद् गृहीतंततेषांगतानां दातव्यम्, अथन ददति ततश्चतुर्गुरुकम्, र्षणधावनादिकं परिकर्म कुर्याद् / एतदेव दर्शयितुमाह-नो धावेत्उपकरणनिष्पन्नं वा त्रिविधं पञ्च-कमासिकं चतुर्लघुकलक्षणम्, नरम प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानाववा सूत्रादेशेनानवस्थाप्यम्। स्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातम्, न तु जिनकल्पिकपरदेसगते णाउं, सयं व सेज्जातरं व पुच्छित्ता। स्येति, तथा-न धौतरत्कानि वस्त्राणि धारयेत्, पूर्वं धौतानि पश्चामेण्हति असढभावा, पुण्णेसु तु दोसु मासेसु // 616 // द्रत्कानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् व्रजेद्। एतदुक्तं स्वयमपि क्षेत्रिकान् परदेशगतान निश्चित्य द्वयोसियोः पूर्णयोर.. भवति-तथा-भूतान्यसावन्तप्रान्तानि विभर्ति वानि गोपनीयानि न शठभावाः शुद्धपरिणामा गृह्णन्ति। भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः विइयपदमणाभोगे, सुद्धा देंता अदेंत ते चेव। परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्पूर्वोत्कम्, आउट्टिया गिलाणा, दिनति यं सेस अग्गहणं / / 617 // खुः-अवधारणे / एतदेव वस्त्रधारिणः सामण्यं भवति-एषैव त्रिकल्पाद्वितीयपदमत्रोच्यते / अनाभोगे नाम किमत्र साधवो वर्षा कल्पं त्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति नापरेति। कृतवन्तो नवेतिन सम्यक् परिज्ञातम्! ततः परक्षेत्रेऽपि गृहीयुः, पश्चात् (24) शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाहज्ञाते क्षेत्रिकाणां प्रयच्छन्तः शुद्धाः / अथ अप्रयच्छतां त एव दोषाः / अह पुण एवं जाणिज्जा-उवाइकं ते खलु हेमंते गिम्हे अथाकुट्टिकया अभोगेन गृहीतं परं म्लानादीनामर्थं ततो गवत्तेषामु- पडि वन्ने अहापरिजुनाई वत्थाई परिदृविज्ञा, अदुवा पयुज्यते तावद् गृहन्ति, शेषमतिरिक्तं न गृह्णन्ति। बृ० 3 उ०। तिरुत्तरे अदुवा ओनले अदुग एगसाडे अदुवा एगसाडे जे भिक्खू तिहिं वत्थेहिं परिखुसिए पायचउत्थेहिं तस्स णं नो | अदुवा अचेले / (सू०२१२) एवं भवइ-चउत्थं वत्थंजाइस्सामि, से अहेसणिजाई वत्थाई यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णू नि तत उभयकालं जाइजा अहापरिग्गहियाइं वत्थाई धारिआ, नो धोइजा नो प्रत्युपेक्षयन् विभर्ति, यदि पुनर्जीर्णदश्यानि जीर्णानीति जानीयात् ततः रएज्जा, नो धोयरत्ताइंवत्थाइंधारिजा, अपलिओवमाणे गामंत- परित्यजति, इत्यनेन सूत्रेण दर्शयति / अथ पुनरेवं जानीयाद्यथाऽरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं / (सू०-२११) पक्रान्तः खल्वयं हेमन्तो ग्रीष्मः प्रतिपन्नः, अपाता शीतपीडा, यथा इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि परिजीणीन्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत् परित्यजेदिति। पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवौघोपधिर्भवति नौपग्रहिकः, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यजीर्णं तत्तत्परिष्ठापयेत्, तत्र शिशिरादौ क्षौमिकं कल्पद्वयंसार्द्धहस्तद्वयायामविष्कर्म तृतीय- परिष्ठाप्य च निस्सङ्गो विहरेत् / यदि पुनरतिक्रान्तेऽपि शिशरे क्षेत्रकास्त्वौर्णिकः, स च सत्यपि शीते नापरमाकायतीत्येतद्दर्शयति-यो भिक्षुः पुरुषगुणाद्भवेच्छीतं ततः किं कर्त्तव्यमित्याह - अपगते शीते वस्त्राणि त्रिभिर्वस्त्रैः पर्युषितेव्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, त्याज्यानि। अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरिततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिकम्, पुनरपि अतिशीततया तुलनार्थ शीतपरीक्षार्थच सान्तरोत्तरो भवेत्-सान्तरमुत्तरम्-प्रावरणीयं क्षौमिककल्पद्वयोपर्याणिकमिति, सर्वथौणिकस्य बाह्याच्छादनता यस्य स तथा, क्वचित्पावृणोति क्वचित्पार्श्ववर्ती विभर्ति शीताशङ्कया विधया / किम्भूतैस्त्रिभिर्वस्वैरिति दर्शयति-पात्रचतुर्थः-पतन्तमाहार माद्यापि परित्यजति। अथवा-शनैः शनैः शीतेऽपगच्छति सति द्वितीयपातीति पात्राम, तद्भहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, तेन मपि कल्पं परित्यजेत् तत एकशाटकः संवृत्तः, अथवा-आत्यन्तिके विना तद्न्गहणाभावात्। स चायम्- "पत्तंपत्ताबंधोपायट्ठवणं च पायके- शीताभावेतदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहसरिआ। पडलाइ रयत्ताणं पात्रां कल्पत्रायं रजोहरणम् 1 मुखवस्त्रिका 2 रणमात्रोपधिः। चेत्येवं द्वादशधोपधिः, तस्यैवम्भूतस्य भिक्षोः 'णं' इति वाक्यालङ्कारे किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याहनैवं भवति, नायमध्यवसायो भवति, तद्यथा-न ममास्मिन् काले कल्प- लावियं आगममाणे,तवेसेअभिसमन्नागए भवइ। (सू०-२१३) त्रायेण सम्यक्शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहंयाचिष्ये, अध्यव- लघाभावो लाघवं लाघवं विद्यते यस्यासौ लाघविक (स्त) सायनिषेधे च तद्याचनं दूरोत्सादितमेव / यदि पुनः कल्पत्रयं न विद्यते मात्मानमागमयन् -आपादयन् वस्त्रपरित्यागं कुर्यात्, शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि शरीरोप-करणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कु