________________ वत्थ 553- अमिधानराजेन्द्रः- भाग 6 वत्थ थ'अप्पत्ताणउगहणंउवहिस्ससाइरंगस्से तिपश्चार्द्ध व्याचिख्यासुराहदुण्डं जा उवगरणा, णिप्फज्जति जं व होति वासासु / अग्गहणम्मि विलहुगा, तत्थ वि आणादिणो दोसा // 560 // इह वर्षाकालक्षेत्राकालाभ्यामप्राप्तौ सातिरेक उपधिग्रहीतव्यः। कियत्प्रमाण इति चेदुच्यते-द्वयोर्जनयोः संबन्धिना यावतोपकरणेन एकस्य साधोर्योग्यः परिपूर्णः प्रत्यवतारोऽतिरिक्तो निष्पद्यते, येन वर्षासु वर्षाकल्पादिकमुप-युज्यते तदात्मनो योग्यं द्विगुणं भवति, इयत्प्रमाणं ग्रहीतव्यम् / इदमुक्तं भवति-एकैकसाधुरद्धतृतीयान् प्रत्यवतारान् गृहाति, किं कारणं कदाचिदध्वनिर्गताः साधवो विविक्ता आगच्छेयुः, ततो द्वौ साधू एकस्य साधोः संपूर्ण प्रत्यवतारं प्रयच्छतः, तयोश्चात्मनः प्रत्येकं द्विगुणाः प्रत्यवतारास्तिष्ठन्ति। यद्येवं न गृहन्ति ततश्चतुर्लधुकाः तत्राप्याज्ञादयो दोषा भवन्ति। बृ०३ उ०। (वर्षासु अतिरिक्तोपकरणग्रहणकारणोपदर्शनद्दष्टान्तः 'उवहि' शब्दे द्वितीयभागे 1065 पृष्ठे गतः।) / (22) अथ निर्गतानां सामाचारीमुपदर्शयतिपुण्णम्मिणिग्गयाणं, साहम्मियखेत्तवजिते गहणं / संविग्गाण सकासं, इयरे गहियम्मि गेण्हति // 568|| पूणे-वर्षावासावग्रहे निर्गतानां यव साधर्मिकैर्वर्षवासः कृतस्तत् क्षेत्रों वर्तयित्वा अन्येषु ग्रामनगरादिषूपकरणस्य ग्रहणं भवति / ये संविनाः सांभोगिका असांभोगिका वा तेषां यद्वर्षा क्षेत्रतत्सक्रोशयोजनं परित्यज्य गृह्णन्ति, इतरे पार्श्वस्थादयस्तेषां वर्षावासक्षेत्र तत्र तैर्गहीते उपकरणे पश्चात् संविना गृह्णन्ति। तेषां च क्षेत्र मासद्वयं न परिहियते। कुत इति चेदुच्यतेवासासु वि गिण्हंति, णेव य णियमेव इतर विहरंती। तेहि इ सुद्धमसुद्धे, गहिए गिण्हंति जं सेसं // 56 // इतरे-पार्श्वस्थादयो वर्षास्वपि वस्त्राणि गृह्णन्ति,नच नियमेनैव चतुर्मासानन्तरं ते विहरन्ति, अतस्तैः शुद्धेऽपि अशुद्धेऽपि वा उपकरणे गृहीते यच्छुद्धं वस्त्रादिक श्राद्धाः प्रयच्छन्ति तन्मासद्वयमध्येऽपि गृह्णन्ति / सक्खेत्ते परक्खेत्ते वा, दो मासा परिहरेउ गेण्हंति। जं कारणं ण णिग्गय, तं पि बहिज्झोसियं जाणे // 600 / / स्वक्षेत्र-यत्रात्मना वर्षाकल्पः कृतः परक्षेत्रं यत्रापरसंविना वर्षाकल्पं स्थिताः, तत्रा स्वक्षेत्रो यत्रापरसंविग्ना वर्षाकल्पं स्थिताः, तत्र स्वक्षेत्रो वा द्वौ मासौ परिहत्य तृतीये मासि गृहन्ति / अथ चतुर्मासानन्तरं कर्दमादिभिः कारणैर्न निर्गतास्ततो यावन्तं कालं कारणमपेक्ष्य न निर्गतास्तमपि कालं बहिझोषितम्-बहिः क्षिप्तं जानीयात्-गणयेत् / तावन्तमपि कालं बहिर्निर्गता इव मन्तव्या इति भावः। कैः पुनः कारणैर्न निर्गता इत्याहचिक्खल्लवासअसिवा-दिएसु जहि कारणेसु उवणेति। / दिन्ते पडिसोधित्ता,गेण्हंति उदोसु पुण्णेसं॥६०१।। चिक्खल्लः-कदमस्तदाकुला : प्रतिषिध्य द्वयोस्तु मासयोर्नोपरमते, अशिवदुर्भिक्षादीनि वा बहिरुपस्थितानि एवमादिभिः कारणैः पदं न निर्गच्छति, तत्रा यदि केचिद्वस्त्रादिना निमन्त्रयन्ति तदा लान् ददतः प्रतिषिध्य द्वयोस्तु मासयोः पूर्णयोर्वस्त्रादिकं गृह्णन्ति। कुत इत्याह - भावो उणिगतेहिं, वोच्छिज्जइ देति ताइ अण्णस्स। अत्तट्टेति व ताई, एमेव य कारणमिणतो॥६०२।। ये साधव इह क्षेत्रे वर्षावासं स्थितास्तेषां वस्त्राणि दास्यामः इत्येवं यः श्राद्धानां भावः स निर्गतेषु साधुषु व्यवच्छिद्यते / यानि वस्त्राणि दातुं संकल्पितानि अन्यस्य–पार्श्वस्थादेः प्रयच्छन्ति,स्वयमेव वाऽऽत्मार्थयन्ति - परिभुञ्जत इत्यर्थः / अथ चतुर्मासानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति, ततो मासद्वयमध्ये श्राद्धानामभ्यर्थनायामप्यगृह्णानेष्वेव मेव भावो व्यवच्छिद्यते, ततो द्वौ मासौ परिहृन्य ग्रहीतव्यम्, कारणे मासद्वयमध्येऽपि गृह्णीयात्। तदेव दर्शयतिगच्छे सबालवुढे, असती परिहरदिवङ्गमासंतु। पणतीसा पणवीसा,पण्णरस दसेव एकं च // 603|| सबालवृद्धे गच्छे वस्त्राभावेशीतं सोदुमसमर्थे सार्द्धमासं परिहरवर्जय, परिहृत्य च ततः सार्द्धगृह्णीयात्। अथ सार्द्धमासमपि परिहतुनशत्किस्ततः ततः पञ्चविंशति दिनानि-तथाऽप्यसंस्तरणे पञ्चदश दिनानि, तथाप्यशत्कौ दश दिवसान, तथाऽप्यसामर्थ्य एकमपि दिनं परिहरेदिति संग्रहगाथासमासार्थः। अथैनामेव विवृणोतिबालासहवुङ्कअतरं-तखमगसेहाउलम्मि गच्छम्मि। सीतं अविसहमाणे, गेण्हंति इमाएँ जयणाए॥६०४॥ पन्नरस दस य पञ्च व, दिणाणि परिहरिय गेण्ड एग वा। अहवा एकेकदिणं,अउणट्ठिदिणाइ आरम्भ // 606|| अगाढे कारणे पञ्चभिर्दिवसैरुनो द्वौ मासौ परिहृत्य वस्त्रं ग्रहीतव्यम्, तथा तावन्तं कालं यावद्वालवृद्धादयः शीतेन परिताप्यमाना न संस्तरन्ति, ततो दशदिवसोनौ द्वौ मासौ परिहृत्य वस्त्रं ग्राह्यम् / एवं सार्द्धमासं दशदिवसाधिकं वा मासपञ्चविंशति दिनानि दश दिनानि पञ्च वा दिनानीति यथाक्रमं परिहृत्य वस्त्रं गृह्णीयात्, अथ पञ्च दिवसानपि वस्त्राभावे बालवृद्धादयो नात्मानं निर्वाहयितुर्माशास्ततश्चत्वारि त्रीणि द्वे यावदेकमपिदिनं परिहृत्यग्रहीतव्यम्। अथ एकैव दिनहानिर्द्रष्टव्या, तद्यथायत्रवर्षावासंस्थितास्तत्रषष्टिर्दिनानिपरिहत्यउत्सर्गतोवस्त्रग्रहणंकर्तव्यम् / कारणे पुनरेकोनषष्टिर्दिनान्यारभ्यैकैकदिनं हापयता तावद्वत्कव्यं या