SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ वत्थ 851 - अभिघानराजेन्द्रः - भाग 6 वत्थ मध्यवर्ती विभागः एते त्रयोऽप्यञ्चनलेपादिचिहोपलक्षिता गर्हिताःअप्रशस्ताः, एतेषु चात्मविराधनासद्भावाच्चतुर्गुरुकम्, आज्ञा च भगवतां विराधिता भवति। अमुमेवार्थमन्याचार्यपरिपाट्याऽभिधायोच्यतेनवभागकए वत्थे, चउसु वि कोणेसु होइ वत्थस्स। लाभो विणासमन्ने, अन्ते मज्झे यजाणहि॥६८६।। इह यतो वस्त्र मार्यते ततः प्रथमतस्त्रयो भागाः कल्पन्ते भूयाऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणकाः अपिशब्दात्-कोणकमध्यवर्तिनौ द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भवे लाभो भवति, ये पुनरन्ये वस्त्रमध्यवर्त्तिनस्त्रयो भागास्तद्यथाद्वावन्त्यविभागौ, एकः सर्वमध्यवर्तिविभागस्तेषु विनाशं ग्लानत्वादिकं जानीहि। अथ यैश्चिइस्तेषु लाभो विनाशो वा अनुमीयते तानेवाह -- अंजणखंजणकद्दमलित्ते,मूसगभक्खिअग्गिविदद्धे। तुन्नियकुट्टियपज्जवलीढे, होइ विभागो सुहो असुहो // 660|| अञ्जन-सौवीराअनादि खञ्जनं-दीपमलः कईमः-पङ्कस्तैर्लिप्त खरण्टिते तथा मूषिकैरुपलक्षणत्वात् कंसारिकादिभिश्च भक्षिते अग्रिना वा विशेषेण दग्धे तथा तुम्नकारेण तुन्निते स्वकलाकौशलतः पूरिते छिद्रे कुट्टिते रजः कुट्टनेन पतितच्छिद्रे पर्यवैः पुराणादिभिः पर्यायीढे जीणे अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते स्फुटित इत्यर्थः / एवं विधे वस्त्रे गृहीते सति शुभोऽशुभो वा विपाकपरिणामो भवति। तत्रा ये शुभविभागास्तेषु शुभो विपाकः, ये त्वशुभास्तेष्वशुभ इति। .. (20) अथ नवानामपि भागानां स्वामिनः प्रतिपादयतिचउरो य दिव्विया भा-गा माणुसा दुवे भाया य। असुरा य दुवे भागा, मज्झे वत्थस्स रक्खसओ // 661 // चत्वारः कोणका दिव्या-देवसंबन्धिनो भागाः, द्वावञ्चल-मध्यभागी मानुपौ-मनुष्यस्वामिकौ, द्वौ भागौ च कर्णपट्टिकामध्यलक्षणावासुरावसुरसम्बन्धिनौ, सर्वमध्यगतः पुनरेको भागो राक्षसस्वामिक इति। अर्थतेषु विभागेषु शुभाशुभफलमाहदिव्वेसु उत्तमो लाभो, माणुस्सेसुस मज्झिमो। आसुरेसु य गेलग्नं, मज्झे मरणमाइसे // 66 // दिव्येषु विभागेषु यद्यञ्जनादिभिर्दूषितं वस्त्रं तदा तस्मिन् गृहीते साधूनामुत्तमो वस्त्रपात्रादीनां लाभो भवति, मानुषभागयोरञ्जनादिदूषिते वस्त्रे मध्यमो लाभः, आसुरभागयोरञ्जनादिदूषितयोग्लनित्वम् ाक्षसभागे पुनरञ्जनादियुक्ते यतीनां मरणमादिशेदिति। जं किंचि होइ वत्थं, पमाणवं रुइकर थिरं निद्धं / परदोसे निरुवहतं, तारिसगं खु भवे धन्नं // 663|| यत्किंचिद्वस्वं प्रमाणवत्-सूत्रोत्कप्रमाणोपेतं स एवान्यत्रास्थूलमन्यत्र लक्षणं रुचिकारकं स्थिरं-दृढं स्निग्ध सरजाभिः पञ्चभि पदस्त्रिंशद्भङ्गा भवन्ति एष नवमो भङ्गो गृहीतः। परदोषा आसुराराक्षसभागेष्वञ्जनप्रभृतयस्तौर्निरुपहतं वर्जितम्, यद्वा-परो दायकस्तस्य दोषा क्रीतकृतत्वादयस्तै विवर्जितं तादृशं वस्त्रं खुरवधारणे, धन्यं ज्ञानादिधनप्रापक लक्षणोपेतमित्यर्थः / बृ० 1 उ०३ प्रक० / नि० चू० / ग०। अनलमध्रुवमलक्षणम् -- से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा अप्पंड०जाव संताणगं अणलं अथिरं अधुवं अधारणिज्जं रोइज्जतं ण रुचइ तहप्पगारं वत्थं अफासुयं० जावपडिगाहेजा से भिक्खूवा भिक्खुणीवासेजं पुण वत्थं जाणेज्जा अप्पंडं 0 जाव संतागणं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुबइ तहप्पगारंवत्थं फासुयं जाव पडिगाहेजा। (सू०-१४७) 'से भिक्खू' इत्यादि, स भिक्षुर्यत् पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथाअल्पाण्डं यावदल्पसंतानकं किंतु अनलम्-अभीष्टकार्यासमर्थ हीनादित्वात्, तथा अस्थिरंजीर्णम् अधुवम् स्वल्पकालानुज्ञापनात्, तथा अधारणीयम्-अप्रशस्तप्रदेशखञ्जनादिकलङ्कातत्वात्, तथा चोत्कम् "चत्तारि देविया भागा, दो य भागा य माणुसा / असुरा ये दुवे भागा, मज्झंवत्थस्स रक्खसो॥१॥ देविएसुत्तमो लाभो, माणुसेसुयमज्झिमो। आसुरेसु अगेलण्णा, मरणंजाण रक्खेसु॥२॥"किञ्च-"लक्खणहीणो उवही, उवहणई णाणदंसण-चरितं" इत्यादि, तदेवंभूतमप्रायोग्य रोच्यमानं प्रशस्यमानंदीयमानमपि वादात्रान रोचते-साधवे न कल्पत इत्यर्थः / एतेषां चानलादीनां चतुण्णां पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदश अशुद्धाः शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रामाहस भिक्षुर्यत् पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात् तच लाभे सति गृहीयादिति पिण्डार्थः / आचा०२ श्रु०१चू०५ अ० 130 / (21) पर्युषणायाःचातुर्मास्ये वस्त्रग्रहणम् - नो कप्पइ निग्गन्थाणं वा निम्गंथीणं वा पढमसमोसरणुदेसपत्ताइंचेलाई पडिग्गाहित्तए।॥१७॥ कप्पइ निगंथाणं वा निग्गंथीणं वादोचसमोसरणुदेसपत्ताइंचेलाइंपडिग्गाहित्तए।।१८|| अथास्य सूत्रस्य कः सम्बन्ध इत्याहदिटुं वत्थग्गगहणं, न य वुत्तो तस्स गहणकालो उ। ओसरणम्मि, अगझं, तेण समोसरणसुत्तं तु / / 546|| . पूर्वसूत्रो वस्त्रग्रहणं दृष्ट न च तस्य ग्रहणकाल उत्कः, कदा कल्पते कदा च नेति, अता वर्षाकालाख्ये प्रथमे 'ओसरणे' समवसरणे अग्राह्यं तद्वस्त्रम्, द्वितीये तुऋतुबद्घाख्ये ग्राह्यमिति निरूपणाय इदं समवसरणसूत्रमारभ्यते। अहवा विसओवधिओ, सेहो दव्वं तु एसमक्खायं / तं काले खित्तम्मि सोपधिकं शैक्षलक्षणं अगझं च // 547 / / अथवा पूर्वसूत्रे सोपधिकं शैक्षलक्षणं द्रव्यमेतदाख्यातम्, तद् द्रव्यं कुत्र काले क्षेत्रो ग्राह्यम्, कुत्रा वा अग्राह्यमित्यधुना प्रतिपाद्यते। अनेन सम्बन्धेनायातस्यास्य (सूत्र०-१७-१८)व्याख्या-"नोकप्पइ'त्ति आर्षत्वादेकवचनम्, नोकल्पतेनिन्थानांनिन्थिीनांवा प्रथमसमवसरणेवर्षाकालेउद्देशः
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy