________________ वत्थे 850- अमिधानराजेन्द्रः - भाग 6 वत्थ वति यत एवमतः प्रवर्तिन्या तासां दातव्यम्। नोदकः प्राह यद्येवं तर्हि सूत्रां निरर्थकं तत्रा निर्ग्रन्थ्या वस्त्रग्रहणस्यानुज्ञातत्वात्। आचार्यः प्राहअसइ समणाण चोयग, जायनिमंतणे वत्थ तह चेव। जायंतिघरे असई,विमिस्सिया मोत्ति सेठाणे॥६७६।। हे नोदक ! निरर्थकं न भवति किं तु श्रमणानामसति यदा स्थविरा निर्गन्थ्यो वस्त्राणि गृह्णन्ति तद्विषयमेतत्सूत्राम्, यथा याञ्चावस्त्रे निमन्त्रणावस्त्रे च तथैव सर्वोऽपि विधिद्रष्टव्यः, ताश्च प्रथमतः स्थविराः एव केवलायाचन्ते,तासामसतितरुणीविमिश्रिताः। स्थविराः परमितानि स्थानानि मुक्तवा। तान्येव दर्शयतिकावालिए य भिक्खू, सुइवादी कुचिए अवेसित्थी। वाणियगतरुण संस-8 मेहुणे भोयए चेव // 680 // माता पिया य भगिणी, भाउगसम्बन्धिणो अतह सन्नी। भावितकुलेसु गहणं, असई पडिलोमजयणाए॥६८१।। कापालिकोऽस्थिरजस्कः भिक्षुकः-सौगतःशुचिवादी-दकसौकरिकः कूर्चिका-फूर्चधराः वेश्यास्त्रीवणिजकाश्च प्रतीताः तरुणो युवा संसृष्टः- | पूर्वपरिचित उद्भ्रामकः। मैथुनो-मातुलपुत्रः भोक्ता भर्ताः माता, पिता, भगिनि, भ्राता, एते चत्वारोऽपि प्रसिद्धाः। संबन्धी-सामान्यतः सज्ञातिकः संज्ञी-श्रावकः एतान् कापालिकादीन् मुक्तवा यानि भावितानि यथा प्रधानानि मध्यस्थानानि कुलानि तेषु संयतीभिर्वस्त्रग्रहणं कर्तव्यम् / अथ भावितकुलानिन प्राप्यन्ते ततस्तेषामभावे प्रतिलोम-- प्रतिक्रमणे प्रतिषिद्धस्थानेष्वेव यतनया यथा वक्ष्यमाणा दोषान भवन्ति तथा गृहीयादिति सङ्ग्रहगाथाद्वय-समासार्थः। अथैतदेव प्रतिपदं भावयतिअट्ठी विजा कुच्छित-भिक्खु निरुद्धओ लज्जएऽण्णत्थ। दगसोगरिय कुचिय-सुयरा त्तिय बंभचारित्ता // 652|| 'अट्ठिः त्ति सरजस्काः ते विभूत्या मन्त्रेण वा संयतीनां वस्त्रदानव्याजेनाभियोगं कुर्युः, अपि च ते कुत्सिता भवन्ति ये तु भिक्षुकाः सौगतास्ते प्रायो निरुद्धवस्त्राः। ये अन्यत्र च द्वयक्षरिकादिषु गच्छन्तो लज्जन्ते, गाथायां प्राकृतत्वात् एकवचननिर्देशः / एवं दकसौकरिका परिव्राजकाः कूर्चिकाश्य कूर्चधरा वक्तव्याः ते चोभयेऽप्येवं मन्यन्ते, एताः श्रमण्यो ब्रह्म-चारित्वादप्रसवाः अप्रसवत्वात् शुचयः-पवित्रा एता इति। अन्नट्ठवणजुन्ना, अनिओगो जाव रुविणी गणिया। भाइगचोरियदिनं, दटुं समणीसु उड्डाहो // 683 // या जीपणा गणिकासा स्वयं स्थापयितुमसमर्था रुपवतीं संयती दृष्टवा अन्यस्थापनार्थमपरगणिकास्थापनार्थम् अभियोगयेत्, या वा रूपवती गणिका साऽप्येवमेवाभियोगे कुर्यात्, तेषां यो भातुलपुत्रास्तेन संभोगिकाया वस्त्रं चौरिकया संयत्या दत्तं तच्च तया प्रावृत्तं दृष्टवा सा भोगिनी बहुजनमध्ये उड्डाहं कुर्यात्, एषा मे गृहभङ्गं करोति। देसियवाणियलोभा, सइ दिनेण उवरि पिहोहिंति / तरणुन्मामग भोयग, संकादी आतयसमुत्था॥६८४।। देशिको देशान्तरायातो वाणिजश्चिन्तयति साक्षादेकवार दत्तेन दानेन मतेयं चिरमपि भविष्यति इति विचिन्त्य लोभाद्भयांसि वस्त्राणि दत्त्वा प्रलोभयेत्, यस्तु सुरूपः स विकारबहुल उत्कटमोहश्च भवति, संसृष्टपूर्व उद्भ्रामकः भोत्का-प्रात्कनो भर्ता एव तेषां हस्तादादीयमाने वस्त्रे शङ्कादय आत्मसमुत्थाश्च दोषा भवन्ति / दाहामो णि य कस्सइ, निययो मो होहिई सहाओऽण्णे। सन्त्री वि संनियाणं,दाहिह इति विप्परीणामो॥६५५।। पितामातृप्रभृतयो निजकाश्च जनाश्चिन्तयन्ति कस्याप्येनां वयं दास्यामः, सोऽस्माकं सहायो भविष्यति, यस्तुसंज्ञी आवकः सोऽपप्येषा मे धर्मसहायो भविष्यति अन्यच्च संयतानाम् एषा विपुल भक्तपानं मदीये गृहे वर्तमानादास्यति, एवं चिन्तयित्वा विपरिणम्यचोन्निष्क्रमणं कारयेत्, यत एवमत एतानि स्थानानि वज्जयित्वा यानि भावितकुलानि तेषु ग्रहीतव्यम्, भावितकुलानामभावे प्रतिषिद्धस्थानेष्वेव पश्चानुपूर्व्या गृह्णीयात् / प्रथमं यः सभोगिकः श्रावकस्तस्य सकाशाद् ग्रहीतव्यम्, तस्याभावे अभोगिकश्रावकहस्तादपि, एवं प्रतिप्रक्रमेण तावद्वक्तव्यं यावद्विक्षुकाणामभावे कापालिकानां सकाशादपि यतनया वस्त्रग्रहणं कर्तव्यम्। यतनामेवाह -- मगंति थिविरियाओ, लद्धं पि य थेरिया उ गेण्हति। 'आगारदह्रतरुणी-ण व दंते तं न गिण्हति // 656|| या स्थविरा धर्मश्रद्धा वयो वृद्धा गीतार्थाश्च ता वस्त्राणि मार्गयन्ति, लब्धमपि च वस्त्रदायकसकाशात् स्थविरा गृह्णाति / अथासौ दाता काणाक्षिप्रभृतीनां आकारान् करोति, स्थविरया वा हस्ते प्रसारिते ख्याति तव ददामि एतस्यास्तरुण्याः प्रयच्छामीति एवमाकारान् दृष्टवा तरुणीनां वा ददतं दायकं विज्ञाय तद्वस्त्रं न गृह्णन्ति। एवमादिदोषाविप्रमुक्तं वस्त्रामुत्पाद्य वसतिमाप्तानामयं विधिः। सत्त दिवसे ठवित्ता, कप्पे कते थेरिया परिच्छंति। सुद्धस्स होइ धरणा, असुहे छेत्तं परिहवणा // 687|| सप्त दिवसान वस्त्रं स्थापयन्तियद्यस्थापयित्वा परिभुञ्जतेतदा चत्वारो गुरुव आज्ञादयश्च दोषाः / यत एवं ततः स्थापयित्वा कल्पंप्रक्षालनं कुर्वन्ति, कृते च कालस्थविराः तद्वस्त्रं प्रावृत्य परीक्षन्ते, यदि शुद्धं ततस्तस्यधारणम्, अथा-शुद्धमशुद्धभावोत्पादकं तद्वस्त्रं ततस्तच्छित्त्वा परिष्ठापनं कर्तव्यम्। (16) वस्त्रोत्पादनानिर्गतानां निर्ग्रन्थानां निर्ग्रन्थीनां च सामान्यतो लाभालाभादिनिमित्तपरिज्ञानोपायमाह - जं पुण पढमं वत्थं, चउकोणा तस्स होंति लाभाय / वितिरिच्छंताममे य, गरहिया चउगुरूआणा॥६५८|| यत्पुनः प्रथमं वस्त्रं लभ्यते तस्य ये चत्वारः कोणकास्ते वक्ष्यमाणाञ्जनखञ्जनले पादिचिह्नोपलक्षिता यदि भवन्ति उपलक्षणमिदं तेन यो चञ्चलमध्यभागौ तावपि लाभाय यौतु वितिरिश्चीनौ क ण्र्ण पट्टिकानां अन्त्यो विभागौ यचैतयो