________________ वहिपुंगव 531 - अभिधानराजेन्द्रः - भाग 6 वत्तव्वया अ०।"भवणाओ णिग्गओ वहिपुंगवो" वृष्णिपुंगवो नेमिकुमारः। उत्त० पचक्खेसु न जुत्तो, तुह भूमि-जला-ऽनलेसु संदेहो। 22 अ०। अनिलाऽऽगासेसु भवे सोऽवि न जुत्तोऽणुमाणाओ॥१७४८|| वतन न० (वदन)"तदोस्तः॥८।४।३०७।। इति पैशाच्यां दस्य तः। तस्माद् भूमि-जल-वहिषु प्रत्यक्षेषु तव सौम्य ! संशयो न युत्कः, मुखे, प्रा० 4 पाद। यथा स्वस्वरूपे। तथा अनिलोऽपि प्रत्यक्ष एव, गुण प्रत्यक्षत्वात्, घटवत्, वति स्त्री० (वाच्) द्रव्यश्रुते, भ०१६ श०३ उ०। ततस्तत्रापि न संशयो युत्कः / भवतु वा, अनिलाऽऽकाशयोरप्रत्यक्षत्वेन वतिमिस्स त्रि०(व्यतिमिश्र) सम्मिलिते, "वतिमिस्संह रत्था' आचा० संशयः, तथाऽप्यसौ न युत्कः, अनुमानसिद्धत्वात्तयोरिति॥१७४८॥ २श्रु०१ चू० 1103 उ०। तत्रानिलविषयं तावदनुमानमाह - वतु- देशी-निवहे, दे० ना० 7 वर्ग 32 गाथा। अस्थि अदिस्सपाइय, फरिससगॉईणं गुणी गुणत्तणओ। वत्त त्रि० (व्यक्त) प्रकटे, द्वा०११ द्वा०! प्रति०। स्फुटे, विशे०। आ० | रूवस्स घडो व्व गुणी, जो तेसिं सोऽनिलो नाम // 1746 / / म० / स्पष्टे, जी०१ प्रति० / सूत्र० / अभिव्यत्कार्थे, प्रतिपादि तार्थे, यएतेऽदृश्येन केनाप्यापादिता जनिताः स्पर्शादयस्ते विद्यमानगुणिनः, षो०१ विव० / अक्षरस्वरस्फुटकरणत्वात्। (स्था०७ ठा०३ उ०।) गुणत्वात्, आदिशब्दच्छब्दस्वास्थ्यकम्पा गृह्यन्ते, एतेऽपि हि स्फुटार्थे सूत्रादौ, अनु० / पञ्चमहाभूतं प्रति सन्दिहाने श्रीवीरजि वायुप्रभवाद् वायुगुणा एव / इह ये गुणास्ते विद्यमानगुणिनो दृष्टाः, यथा नेन्द्रसमीपे प्रवजिते स्वनामख्याते चतुर्थे गणधरे विशे०। घटरूपादयः, यश्चैषां स्पर्शशब्द स्वास्थ्यकम्पानां गुणी स वायुः, अथ चतुर्थस्य व्यक्तगणधरस्य वक्तव्यतामभिधित्सुराह तस्मादस्त्यसाविति / / 1746 // ते पव्वइए सोउं, वियत्तु आगच्छई जिणसगासं। आकाशसाधकमनुमानमाह - वचामिण वंदामि, वंदित्ता पजुवासामि॥१६८७।। अत्थि वसुहाइभाणं, तोयस्स घडो व्व मुत्तिमत्ताओ। एवं विचिन्त्य व्यक्तनामा द्विजोपाध्यायः समागतो भगवतः समीपम्, जं भूयाणं माणं, तं वोमं वत्त ! सुव्वत्तं / / 1750 / / अस्ति वसुधा–जला-ऽनल-वायूनां भाजनमाधारः, मूर्ति मत्वात्, ततो भगवता किं कृतम् ? इत्याह तोयस्यघटवत्, यच तेषां भाजनं तदायुष्मन् ! व्यक्त ! सुव्यक्तं व्योमेति। आभट्ठो य जिणेणं, जाइ-जरा-मरणविप्पमुक्केणं / यदिच-साध्यैकदेशतां दृष्टान्तस्य कश्चित्, प्रेरयति, तदेत्थं प्रयोगःनामेण य गोत्तेणय, सवण्णू सव्वदरिसीणं // 1688 // विद्यमानभाजना पृथिवीमूर्त त्वात्, तोयवत् / तथा आपः, तेजोवत् / व्याख्या पूर्ववदिति॥१६५६॥ तेजश्च, वायुवत्, वायुश्च, पृथिवीवदिति // 1750 // विशे०। अथ भाष्यम् * वृत्त त्रि० अतिक्रान्ते, दश०१ अ०। प्रव०। भूएसु तुज्झ संका, सुविणय-माओवमाइँ होज त्ति / * व्याप्त त्रि० पूर्णे, आ० म०१ अ०। नवियारिजंताई, भयंतिजं सव्वहा जुत्तिं / / 1690 // वत्तक्खा स्त्री० (व्यक्त्यख्या) एकस्यार्हतः प्रतिष्ठायाम्, ध०२ अधि०। भूयाइसंसयाओ, जीवाइसु का कह त्ति ते बुद्धी। वत्तणन०(वर्तन) पालने, सूत्र०१श्रु०७ अ०।अन्यत्रापातने, आचा० तं सव्वसुण्णसंकी, मन्नसि मायोवमं लोयं // 1661|| २श्रु०३ चू० आयुष्मन् ! व्यक्त ! भूतेषु भवतः संदेहः, यतः स्वप्नोपमानि मायोपमानि वत्तणय न० (वर्तनक) बालानामधीयानानां वार्ताकरणे, विशे०। वैतानि भवेयुरिति त्वं मन्यसे / यथा हि स्वप्रेकिल काश्चेनिः स्वोऽपि वत्तणा स्त्री० (वर्तना) नवपुराणादिना रूपेणाभवने, विशे० / पं० चू० / निजगृहाङ्गणे गजघटा-तुरगनिवह - मणि कनकराश्यादिकमभूतमपि प्राग्गृहीतस्यैव सूत्रादेरस्थिरस्य गुणने, आ०म०१ अ०। आ० चू०। पश्यति, मायायां चेन्द्रजाल विलसितरूपायामविद्यमानमपि कनक वत्तणी स्त्री० (वर्तनी) मार्गे, विशे०। मणि-मौकिकरजत-भाजनाऽऽराम-पुष्प-फलादिकं दृश्यते, तथैता वत्तणुवत्त न० (वृत्तानुवृत्त) वृत्तिमतिक्रान्तमनुवर्तमानेन ज्ञायत इति न्यपि भूतान्येवं विधान्येवेति मन्यसे,यद्-यस्माद् विचार्यमाणान्येतानि वृत्तानुवृत्तम् / वर्तमानहेतुके भूतानुमाने, दश० 1 अ०। सवथैव न काञ्चिद् युक्तिं भजन्ते-सहन्ते। भूतेषु यं संशये जीव-पुण्य- | वत्तद्ध (देशी ) सुन्दरे बहुशिक्षिते च, दे० ना०७ वर्ग 85 गाथा पापादिषु किल का वार्ता, भूतविका राधिष्ठानत्वात् तेषाम् ? इति तव | वत्तव त्रि० (वक्तव्य) कथयितव्ये, सूत्रा०१ श्रु०६ अ०॥ विशे०। प्रज्ञा० / बुद्धिः / तस्मात् सर्वस्यापि भूत-जीवादिवस्तु स्त्वदभिप्रायेणाभावात् प्रश्न०। सर्वशून्यताशङ्कील्वं निरवशेषमपि लोकं मायोपमं स्वप्रेन्द्रजालतुल्यं | वत्तव्यया स्त्री० (वक्तव्यता) अध्ययनादिषु प्रत्यवयवं यथा सम्भवं मन्यस इति // 1660 / 1661 / / विशे. / (युत्किश्चात्रा व्यत्कचेतोगता | प्रतिनियतार्थकथने। 'भाव' शब्दे पञ्चमभागे 461 पृष्ठे व्यत्कीकृता।) अनुवत्कव्यताद्वारं निरूपयितुमाह - तदेवं युक्तिभिः शून्तामपाकृत्य भगवान् व्यक्तं शिक्षयन्नाह - से किं तं वत्तय्वया ? वत्तटवया तिविहा पण्णत्ता,तं जहा