________________ वण्णपरिणाम 530- अभिधानराजेन्द्रः - भाग 6 वण्हिपुंगव परिणतिः। द्रव्यादिसंयोगपरिणतौ, सूत्र०१श्रु०१अ० १उ०। स्था०। वर्णवादिनं प्रति आचार्यदीनां गुणग्राहकं प्रति बृहयिता प्रशंसाकर्तृवण्णफरिसजुत्त त्रि० (वर्णस्पर्शयुक्त) प्रधानवर्णस्पर्श, भ०६ श०३३ उ०। हर्षवृद्धिकरो भवति यथा - "जो जाणइ जस्स गुणं, सो लोए तस्स वण्णमंत त्रि० (वर्णवत्) प्रशंसायामतिशायने वा मतुष् / प्रशस्त वणे, आयरं कुणइ।' तथा-गुणिनि गुणज्ञो रमते, नागुणशीलस्य गुणिनि अतिशयितवर्णे च। स्था० 4 ठा० 4 उ०। सूत्रा०। आचा०। परितोषः / अतिरेति वनात् कमलं, न दर्दुरस्त्वेकवासेऽपि // 1 // तथावण्णय - देशी-श्रीखण्डे, दे० ना०७ वर्ग 37 गाथा। 'गुणिनि गुणज्ञे रमते, इतरः............. कस्तु वराकः। सरसिजपरि वण्णवाइ (ण) त्रि० (वर्णवादिन) श्लाघावादिनि, व्य०१ उ०। 'मलरसिको, मधुपयुवा नतु वर्कः कार्कः।।१।।" इत्यादिभिः, आत्मनः वण्णवाय पुं०(वर्णवाद) श्लाघायाम्, पञ्चा०६ विव० / गुणग्रहणे, ध०३ स्वयं वृद्धा आचार्यादयस्तेषां सेवी इशिताकारैः तथा विधं ज्ञात्वा कारकः / अधि० / प्रव०। (अधर्मस्य वर्णवादो न कर्त्तव्य इति 'अहम्म' शब्दे 'सेत्तमि' त्यादि व्यक्तम् / दशा० 4 अ०। प्रथमभागे 662 पृष्ठे उत्कम्।) वण्णादेसि (ण)-पुं० (वदिशिन) वण्यते प्रशस्यते येन स वर्णः / पंचहिं ठाणेहिंजीवा सुलभबोधित्ताए कम्मंपगरेंति, तंजहा-अरहंताणं वन्नं साधुकारादेशिनि वणाभिलाषिणि, आचा० 1 श्रु० 5 अ० 3 उ०। वदमाणे. जाव विवक्कतवबंभचेराणं देवाणं वनं वदमाणे। (सू०-४२६) / वण्णवास पुं० (वर्णावास) वर्णः-श्लाघा यथावस्थितस्वरूप कीर्तन अर्हतां वर्णवादो यथा- "जियरागदोसमोहा, सव्वन्नूतिय सनाहकय- तस्यावासो-निवासो ग्रन्थपद्धतिरूपोवर्णवासः। वर्णक निवेशे, जी०३ पूया। अचंतसच्चवयणा, सिवगइगमणा जयंति जिणा ||1||" इति प्रति० 4 अधि० / आ० म०रा०। प्रति० / भ०। अर्हत्प्रणीत्तधर्मवर्णो यथा-"वत्थुपयासणसूरी, अइसयरयणाण सायरो वर्णकय्यास-पुं० / वर्णकविस्तरे, भ०१४ श०६ उ०। जयइ / सव्वजयजीव बंधुर - बंधू दुविहोऽवि जिणधम्मो ||1||" | दण्णिय त्रि० (वर्णित) प्ररूपिते, उत्त०५ अ०। उपदिष्ट, आव०१०। आचार्यवर्णवादो यथा-'तेसिं नमो तेसिं नमो, भावेण पुणो वि तेसिँचेव कथिते, दश० 10 अ० / व्याख्याते, विशे०। नि० चू०। सूत्रा० / अनु० / नमो। अणुवकयपर हियरया, जे नाणं देंति भव्वाणं // 1 // " चतुर्वर्ण- स्था०। आचा०। श्रमणसंघवर्णो यथा-''एयम्मि पूइयम्मिय, नत्थि तयंजन पूइयं होइ। वण्णेऊण स्त्री० (वर्णयित्वा) व्याख्यायेत्यर्थे , व्य० 3 उ०। भुवणे विपूअणिज्जो, न गुणी संघाउ जं अन्नो // 1 // देववर्णवादो यथा- | वण्णेतुं अव्य० (वर्णयितुम्) प्रतिपादयितुमित्यर्थे, आ० म०१ अ०। "देवाण अहो सील, विसयविसमोहिया वि जिणभवणे। अच्छरसाहिं पि वण्हि पुं० (वृष्णि) "सूक्ष्म----ष्ण-स्न-इ-ह-क्ष्णां ग्रह : " समं, हासाई जेण न करिति / / 1 / / " स्था०५ ठा०२ उ०। // 875 / / इति संयुक्तस्य ष्णभागस्य णकाराक्रान्तो हकारः। प्रा० / वण्णवीसइ स्त्री० (वर्णविंशति) वर्णेनोपलक्षिता विंशतिरिति / वर्णाः 5 |. अन्धकवृष्णिनराधिपे, पा०। गन्धौ 2 रसाः 5 स्पर्शाः 8 इत्येवं विंशतौ, कर्म०५ कर्मः / (वर्णादीनां | बहि - पुं० / अभ्यन्तरदक्षिणायाः कृष्णराजेवैरोचनाविमानवा सिनि भेदाः स्वस्वस्थाने) लोकान्तिकदेवे, स्था० 8 ठा० 3 उ० / अग्नौ, ज्ञा०। आ० म०। प्रव० / वण्णसंजलणास्त्री० (वर्णसंज्वलना) तीर्थकरादीनां सद्भूत गुणोत्की- "धूमद्धओ हुअवहो विहावसू पावओ सिही वण्ही" पाइ० ना० 6 गाथा। तनायाम्, दश०६ अ०१ उ०१ वहिदसास्त्री० (वृष्णिदशा)"नाम्न्युत्तरपदस्यवे'तिलक्षण वशादादिसाम्प्रतंवर्णसंज्वलनतां पिपृच्छिषुरिदमाह पदस्यान्धकशब्दरूपस्य लोपः / ततोऽयं परिपूर्णः शब्दः अन्धकसे किं तं वण्णसंजलणता ? वण्णसंजलणता चउट्विहा वृष्णिदशा इति, अयं चान्वर्थः-अन्धकवृष्णिनरा धिपकुलेये जातास्तेपण्णत्ता, तंजहा-आह-मव्वाणं वण्णवायी भवति, अवण्णवातिं ऽपि अन्धकवृष्णयः, तेषां दशाः अवस्था श्चरितगतिसिद्धिगमनलक्षणा पडिहणित्ता भवति, वण्णवातिं अणुबंहिता भवति, आयवुड्डसेवी यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धवृष्णिदशाः, अथवा अन्धकयाऽवि भवति। सेत्तं वण्णसंजलणता। वृष्णिवक्तव्यताप्रतिपादिका दशाः अध्ययनानि अन्धकवृष्णिदशाः, 'से कि तमित्यादि, प्रश्नसूत्रव्यत्कम्, आचार्य आह-वर्णसंज्वलनता आह च चूर्णिणकृत्-"अंधकवण्हिणोजे कुले अन्धसद्दलोवाओ वण्हिणो चतुर्विधा प्रज्ञप्ता, तद्यथा-यथा भव्यानां वर्णवादा भवति 1 अवर्णवादिनं भणिया, तेसिं चरियं गती सिज्झणा य जत्थ भणिया ता वहिदासाओ, प्रतिहन्ता भवति 2 वर्णवादिनम् अनुबृहयिता भवति 3 आत्मवृद्धसेवी दस त्ति अवस्था अज्झयणा वा' इति।नं० / अन्धकवृष्णिनराधि पवक्तचापि भवति 4, तत्रा यथा भव्यानामग्रे आचार्यस्य गुणजात्यादयस्तेषां व्यताप्रतिपादके ग्रन्थविशेषे, पा०। निरयावलिकाश्रुत स्कन्धान्तर्गते वर्णवादी प्रशंसाकथको भवति 1, अवर्णवादी आचार्यदीनामयशोवादी स्वनामख्याते पञ्चमवर्गे , नि०। यो भवति तं प्रतिहन्ता भवति युक्तयादिभिस्तं निषेधयिता इत्यर्थः 2, | वहिपुंगव पुं० (वृष्णिपुङ्गव) यदुप्रधाने, ज्ञा० 1 श्रु० 16