________________ वण्ण 526 - अमिधानराजेन्द्रः - भाग 6 वण्ण देसे एतेषां च सुखतरप्रतिपत्तये यन्त्रकामिदम् -- कालो वर्णकाल इत्यादि स्वधियाऽभ्यूह्य वाच्यामिति // 2073 / / अथ भाष्यम्देसे | देसे | देसे | देसे | देसे | देसे | देसे पजायकालभेओ, वण्णो कालो ति वण्णकालोऽयं / फक्ख म. नणु एस नामउ चिय, कालो नानियमतो तस्स // 2074 / / योऽयं कालः कृष्णो वर्णः य वर्णश्चासौ कालश्च वर्णकाल इति भण्यते। सच कथंभूतः? पर्यायकालभेदः / इदमुत्कं भवति-यथा द्रव्यस्य कलन कालो द्रव्यकालः प्रागुक्तः, तथा पर्यायाणां कलनं कालः पर्यायकाल 256 / 128 | 64 | 32 | 16 इत्यपि द्रष्टव्यम् / ततश्च कृष्णवर्णस्य द्रव्यपर्यायत्वादयं वर्णकालः पर्यायकालभेद एव मन्तव्यः / ननु यदि पर्यायकालोऽपि कश्चिदस्ति, 'बारसछन्नउया भंगसया भवंति त्ति बादरस्कन्धे चतुरादिकाः स्पर्शा तर्हि 'दव्वे अद्ध अहाउय' इत्यादौ किमयं नोपन्यस्तः? सत्यम्, किन्तुभवन्ति। तत्र च चतुःस्पर्शादिषु क्रमेण षोडशानामष्टाविंशत्युत्तरशतस्य द्रव्यात्पर्यायाणां कथञ्चिदभिन्नत्वाद् द्रव्यकालभणनद्वारेणै वोत्कत्वाद् चतुरशीत्यधिकशतत्रास्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिक न पृथगत्रायमुक्तः। अथवा-तद्भेदभूतास्याऽस्य वर्णकालस्याभिधानात् शतद्वयस्य च भावाद्यथोक्तंमानं भवतीति। भ०२० 205 उ०। वण्येते सोऽप्यभिहित एव द्रष्टव्यः / अत्राह-नन्वेष कृष्णो वर्णो नामत एव कालो अलंक्रियते शरीरमनेनेति वर्णः / पं० सं०३ द्वार / शरीरच्छवौ, जं०३ भण्यते, ततश्च नामकाल एवायं किमितीहोपन्यस्तः ? इति भावः / वक्ष० / प्रज्ञा० / गौरत्वादौ, उत्त० 20 अ० / वर्णनं वर्णः / श्लाघने, अत्रोत्तरमाह-नानिय मतस्तस्येति, तस्य कालनाम्नः संकेतवशाद् प्रश्न०२ सम्ब० द्वार। प्रव० / अर्द्धदिग्व्यापिनि साधुवादे। भ०१५ श० / गोरेऽपि विधीय मानत्वादनियतत्वम्, अतोऽन्यस्माद् व्यवच्छिद्य वर्ण यशसि, स्था०३ ठा०३ उ०। नि० चू० / सर्वदिग्व्यापिनि साधुवादे, एव यः कालः स इह वर्णकालोऽभिधीयते, नान्यत्, इत्येतावता नाम स्था०१० ठा०३ उ०। नि० चू०।युत्कतालक्षणे, ज्ञा०१ श्रु०६ अ०| कालादस्य भेदः / विशे०1 ब्राह्मणत्वादौ, सूत्र०१ श्रु०१ अ०३ उ०। (ब्राह्मणत्वादिजातिप्रकाराः वण्णगपेसिया स्त्री०(वर्णकपेषिका) चन्दनपेषिकायाम्, भ०१६ श० 'बंभ' शब्देपञ्चमभागे 1258 पृष्ठे उत्काः / ) श्रमणादिषु, श्रमणः श्रमणी ३उ०। श्रावकः श्राविका चेति, वन्दने, ध०३अधि०। संयमे, मोक्षे च। आचा० १श्रु० 8 अ०८ उ०। ('विमाण' शब्दे विमानवर्णानि वक्ष्यन्ते।) वण्णगुणप्पमाण न० (वर्णगुणप्रमाण) स्वनामख्याते प्रमाणभेदे, अनु०। (अत्रा सूत्राम्-'पमाण' शब्दे, पञ्चमभागे 472 पृष्ठे गतम्।) वण्णअ(ग) न० (वर्णक) वर्णरूपे, बृ० 1 उ०२ प्रक० / विलेपने, औ०। आ० म०। चन्दने वर्णनके, विपा०१ श्रु०१०। ज्ञा०। कम्पिल्लकादो, वण्णचउक्क न० (वर्णचतुष्क) वर्णेनोपलक्षितं चतुष्कं वर्णचतुष्कम्। वर्णगन्धरसस्पर्शचतुष्टये, कर्म०५ कर्म०। आचा०२ श्रु०१चू०२ अ०१ उ०1वण्णओजो सुगंधो चंदणादि। निक चू०१ उ०। हिङ्गुलकतैलादौ, वण्णो पुण हिंगुलादी तेल्लमादी। नि० वण्ण न० (वर्णन) सद्भूतगुणोत्कीत्तने, द्वा० 26 द्वा०। वण्ण स्त्री० (वर्णना) प्ररूपणायाम्, विशे० चू०१४ उ०। वण्णंतर न० (वर्णान्तर) अपान्तरालेषु नवसु वर्णेषु, आचा० 1 श्रु०१ वण्णाम न० (वर्णनामन्) वर्ण्यते अलंक्रियते शरीरमनेनेति वर्णः / स च अ० 1 उ०। ('बंभ' शब्दे पञ्चमभागे 1257 पृष्ठे दर्शितम्।) पञ्चप्रकार:-श्वेतपीतरत्कनीलकृष्णभेदात्। तन्निबन्धनं नाम। नामवण्णकर न० (वर्णकर) एकदिग्व्यापिनि साधुवादकरे, तं० / वपुषि कर्मभेदे, तच्च पञ्चधा-तत्र यदुदयवशाजन्तुशरीरे श्वेतवणप्रादुर्भाव यथा गौरत्वादिवर्णकरे, तं०। वलाकादीनाम् तत् श्वेतवर्णनाम, एवं शेषाण्यपि वर्णनामानि वण्णकर न० (वर्णकरण) विशिष्टेषु भोजनादिषु विशिष्टवर्णापादने, सूत्रा० भावनीयानि। पं० सं०३ द्वार। स०। कर्म०। श्रा० / वर्णरूपेऽर्थे , अनु० / १श्रु०१ अ० 1 उ०। (अत्रा सूत्राम्-'गुण्णाम' शब्दे तृतीयभागे 928 पृष्ठे गतम्।) वण्णकाल पुं० (वर्णकाल) वर्णश्चासौ कालश्च वर्णकालः / कालभेदे, | वण्णणिव्वत्ति स्त्री० (वर्णनिर्वृत्ति) वर्णसंसिद्धौ, भ०१६ श०८ उ०। विशे० (वर्णनिवृत्तिसूत्रम् 'णिव्वत्ति' शब्दे चतुर्थभागे 2120 पृष्ठे गतम्।) अथ नियुक्तिकृद् वर्णकालमाह वण्णपज्जवपुं०(वर्णपर्यव) तत्तदन्यतमुत्पद्यमानवर्णविशेषे, जी०३ प्रति० पचण्हं वण्णाणं, जो खलु वन्नेण कालओ वण्णो। 4 अधि०। सो होइ वण्णकालो, वणिज्जइ जो व जं कालं // 2073|| वण्णपणगन० (वर्णपञ्चक) वर्णोपलक्षिते पञ्चावयवे समुदाये, क० प्र० शुल्कादीनां पञ्चानां वर्णनां मध्ये यो वर्णेन-छायया कृष्ण एव वर्णः स 5 प्रक० भवति वर्णकालः। अथवा-यः कोऽपिंजीवादिपदार्थो यत्कालं यस्मिन् | वर्णपरिणय त्रि०(वर्णपरिणत) वर्णतः परिणतो वर्णपरिणतः। वणभाजि, काले वर्ण्यते-प्ररूप्यते स वर्णनं-वर्णस्तत्प्रधानकालो वर्णकालः। / प्रज्ञा०१ पद। यदिवा-शुक्लादिवर्ण एव वर्ण्यते या काले सशुक्लादिवर्णप्ररूपणस्य | वण्णपरिणाम पुं० (वर्णपरिणाम) पञ्चानां श्वेतादीनां वर्णानां