________________ वण्ण 828 - अभिधानराजेन्द्रः - भाग 6 वण्ण ढि भंगा कायव्वा 0 जाव सव्वे लुक्खे देसा कक्खडा देसा मउया देसा गुरुया देसा लहुया देसा सीया देसा उसिणा, एवं सत्तफासे पंचवारसुत्तरा भंगसया भवंति / जइ अट्ठफासे देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे 4 देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसे सीए देसा उसिणा देसे निद्धे देसे लुक्खे / देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसा सीया देसे उसिणे देसे निद्धे देसे लुक्खे 4 देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसा सीया देसा उसिणा देसे निद्धे देसे लुक्खे / एए चत्तारिचउक्का सोलस भंगा, देसे कक्खडे देसे मउए देसे गुरुए देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे / एवं एते गुरुएणं एगत्तेणं (लहुएणं) पुहत्तएणं सोलस भंगा कायव्वा। देसे मउए देसा गुरुया देसे लहुए देसे सीए देसे उसिणे देसे णिद्धे देसे लुक्खे / एए विसोलस भंगा कायव्वा / देसे कक्खडे देसे मउए देसा गुरुया देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एते वि सोलस भंगा कायय्वा / सव्वेऽवि ते चउसद्धिं भंगा कक्खडमउएहिं एगत्तएहिं, ताहे कक्खडेणं एगत्तएणं मउएणं पुहत्तेणं एते चेव चउसहि भंगा कायव्वा / ताहे कक्खडेणं पुहत्तएणं मउएणं एगत्तएणं चउसहि भंगा कायव्वा, ताहे एताहे चेव दोहिं विपुहत्ताह चउसढि भंगा कायय्वा . जाव देसा कक्खडा देसा मउया देसा गुरुया देसा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा एसो अपच्छिमो भंगो, सव्वेते अट्ठफासे दो छप्पन्ना भंगसया भवंति / एवं एते बादर परिणाए अणंत पएसिए खंधे सव्वेसु संजोएसु बारस छन्नउया भंगसया भवंति। (सू०-६६९) 'बायरपरिणए ण' मित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्ग चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः / 'पंचफासे' इत्यादि, कर्कश गुरुशीतैः स्निग्धरूक्षयोरे कत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कर्कशगुरुष्णैर्लभ्यत इत्येवमष्टौ, एते चाष्टौ कशगुरुभ्याम्, एवमन्ये च कर्कशलघुभ्याम्, एवमेते षोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत्, इयं चद्वात्रिंशत् स्निग्धरूक्षयोरेकत्यादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्ण योरन्या च गुरुलघ्वोरन्या च कर्कशमृद्वोरित्येवं सर्व एवैते मीलिता अष्टाविंशत्युत्तरं भङ्ग कशतं भवतीति। 'छफासे' इत्यादि, तत्र सर्वकक्कशो 1 गुरुश्च 2 देशश्च शीत 3 उष्णः 4 स्निग्धो 5 रूक्षश्चे 6 ति। इह च देशशीतादीनां चतुर्णा पदाना मेकत्वादिना षोडश भङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्। इयं च सर्व कर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टि भङ्गाः। इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णा पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः षड्भिर्दिकसंयोगैर्गुणितास्त्रीणि शतानि चतुरशीत्यधिकानि भवन्तीति / अत एवोत्कम्- 'सव्वे वेते छफासे' इत्यादि। 'जइ सत्तफासे' इत्यादि, इहाद्यं कक्केशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तुगुर्वादीनि षट् स्कन्धदेशाश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शीः / एषां च गुर्वादीनां षण्णांपदानामेकत्वानेकत्वाभ्यां चतुःषष्टिर्भङ्गका भवन्ति, तेच सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः / एवं मृदुपदेनापीत्येवमष्टाविशत्यधिकं शतम्, एवं गुरु लघुभ्यां शेषैः षभिः सह 128, शीतोष्णाभ्यामप्येवमेव 128, एवं स्निग्धरूक्षाभ्यामपि 128, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणेन पञ्च शतानि द्वादशोत्तरणि भवन्तीति / अत एवाह-एवं सत्तफासे पंच बार सुत्तरा भंगसया भवंती' ति। 'अट्ठफासे' इत्यादि, चतुर्णा कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः। एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति, एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति।तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्रपुस्तके चतुष्ककेन सूचिताः। तथैतेष्वेवाष्टासुपदेषूष्णपदेन बहुवचनान्तेनोत्कचतुर्भङ्गी युक्ते नान्ये चत्वारः 4, एवं शीतपदेन बहुवचनान्तेनैव 4, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव 4 एवं चैते 16, तथा लघुपदेन बहुवचनान्तेनैत एव 4, तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं लघूष्णपदाभ्याम् 4, एवं लघु शीतोष्णपदैरिति 4, एवमेतेऽपि षोडश 16, एतदेव दर्शयति- 'एवं गुरुएणं एगत्तएण मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन चबहुवचनान्तेनैतएव, तथा गुरुष्णाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुशीताभ्याम् 4, एवं गुरुशीतोष्णैः 4, एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुलघूष्णैः 4, एवं गुरुलघुशीतैः 4, एवं गुरुलघुशीतोष्णैः 4, एतेऽपि षोडश, सर्वेऽप्यादिति एते चतुः षष्टिः 'कक्खडमउ एहिं एगत्तेहिं ति कर्कशमृदुपदाभ्यामेकवचनद्भ्यां चतुःषष्टिरेते भङ्गालब्धा इत्यर्थः, 'ताहे तितदनन्तरम् 'कक्खडेणं एगत्तएणं' ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउएणं पुहत्तएणं ति मृदुकपदेन पृथक्तवगेननाकेवचनान्तेनेत्यर्थः 'एते चेव' ति एत एव पूर्वोत्कक्रमाचतुःषष्टिर्भङ्गकाः कर्तव्या इति, 'ताहे कक्खडेण' मित्यादि, ताहे' त्तिततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुः-षष्टिर्भङ्गकाः पूर्वोत्कक्रमेणैव कर्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववचतुष्षष्टिभङ्गा कर्त्तव्याः एताश्चादितश्च तसश्चतुःषष्टयो मीलिता द्वे शते षट् पञ्चाशादधिके स्यातामिति, एतदेवाह - 'सव्वे त अट्ठफासे, दो छप्पन्ना भंगसया भवंति' त्ति।