________________ वणीमग 818- अभिधानराजेन्द्रः - भाग 6 वण्ण इह पात्रोष्वपात्रेषु वा सन्निपुज्यमानंदानं न भवत्यफलमित्यपि भणिते साइज्जइ॥६३॥ दोषः / अपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्य क्त्वाती- जे भिक्खू वणियपिंडं, मुंजे अहवा वि जो तु सातिजा। धारसंभवात्। किं पुनरपात्राण्येव साक्षात्प्रशंसतः? तत्र सुतरां महान् सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ||156|| दोषो मिथ्यात्वास्थिरीकरणादिदोषभावादिति। पिं० / व्य० / जीत०। नि० चू० 13 उ० / तर्कुके, प्रश्न०५ संव० द्वार / (वनीपकपिण्ड आचा०। स्था०। ग्रहणनिषेधः 'रायपिंड' शब्देऽस्मिन्नेव भागे 553 पृष्ठे गतः।) से भिक्खू वा भिक्खुणी वा० जाव समाणे से जं पुण जाणिज्जा / असणं पाणगं वा वि, खाइमं साइमं तहा। असणं वा पाणं वा खाइमं वा साइमं वा बहवे समणा माहणा जंजाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं // 51|| अतिहिकिवणवणीमए पगणिय पगणिय समुहिस्स पाणाईवा. दश०५ अ०१ उ० (व्याख्यातैषा 'उद्देसिय' शब्दे द्वितीय भागे 820 4 समारब्मजाव नो पडिग्गाहिज्जा / / (सू०-७) पृष्ठे।) स भावभिक्षुर्यावत् गृहपतिकुलं प्रविष्टस्तद्यत् पुनरेवंभूतमश नादि वणे अव्य० (वणे) निश्चयादिषु, प्रा० / “वणे-निश्चयविकल्पानुजानीयात्तद्यथा-बहून श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्गन्थ- कम्प्यसंभावनेषु" ||8 / 2 / 206|| वणे इति, निश्चयादौ संभावने च शाक्य-तापस-गैरिकाऽऽजीविका इति / ब्राह्मणान् भोजनकालोप- प्रयोक्तव्यम् / 'वणे देमि' निश्चयं ददामि। विकल्पेहोइ वणे न होइ। स्थाय्यपूर्वो वाऽतिथिस्तानीति कृपणा दरिद्रास्तान् वणीमका-- भवति वा न भवति। अनुकम्प्येदासो वणे न मुचइ। दासोऽनुकम्प्यो वने वन्द्रिप्रायास्तानपि श्रमणादीन् बहूनुदिश्य प्रगणस्य प्रगणय्योद्दिशति, नत्यज्यते। संभावने-नऽत्थि वणे जं न देइ विहिपरिणामो। संभाव्यते तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् / एतदित्यर्थः / प्रा०२ पाद। परिसंख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं | वण्णपुं० (वर्ण) वर्ण्यते-प्रकाश्यतेऽर्थो अनेनेति वर्णः। अकार ककारादौ, तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानालाभे विशे०। आचा! सतिन प्रतिगृह्णीयादिति। वर्णस्वरूपंतत्र्वर्ण वर्णयन्तिविशोधिकोटिमधिकृत्याऽऽह - अकारादिः पौगालिको वर्ण इति // ll से भिक्खू वा भिक्खूणी वा . जाव पविढे समाणे सेज्जं पण रत्ना०४ परि० / आ० म० / प्रश्न०। ('आगम' शब्दे द्वितीयभागे 71 जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा बहवे समणा पृष्ठे व्याख्या गता।) निषादपञ्चमादिषु दश०२ अ०। सङ्घा० / वर्ण्यते माहणा अतिथिकिवणवणीमए समुद्दिस्स .जाव चेएइ तं / अलंक्रियते वस्त्वनेनेति वर्णः / अनु० श्यामादौ पुद्गल परिणामे, उत्त०' तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अपुरिसंतर 33 अ. / औ०। दशा० / प्रज्ञा० / स च पञ्चधाश्वेतपीतरत्कनील-' कडं वा अवहियाणीहडं अणत्तट्ठियं अपरिभुत्तं अणासेवितं कालभेदात्। प्रव० 276 द्वार / प्रज्ञा०। औ०। अफासुयं अणेसणिज्जं 0 जाव णो पडिगाहेजा, अह पुण एवं पंच वण्णा पण्णत्ता, तं जहा-किण्हा नीला लोहिया हालिहा जाणेजा पुरिसंतरकडं बहियानीहडं अत्तट्ठियं परिमुत्तं आसेवियं / सुक्किला। (सू०३९०) स्था०५ ठा०। फासु एसणिजं जाव०पडियाहिज्जा / (सू०-८) एगे वण्णे (सूत्र)। स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् स्था० 1 ठा०। उत्त० / भ० / आ० म०। स० / आचा०। श्रमणाब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थामति यावत्, प्राणतिपातादिः कतिवर्णः कतिगन्ध इत्यादिप्राणादीश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति, रायगिहे० जाव एवं वयासी-अह मंते ! पाणाइवाए मुसावाए तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतम बहिर्निगतमनात्मीकृतमपरि- आदिणणादाणे मेहुणे परिग्गहे एस णं कइवण्णे कगंधे कइरसे भुत्कमनासोवतमप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात्। कइफासे पण्णत्ते ? गोयमा ! पंचवण्णे पंचरसे दुगधे चउफासे इयं च-"जावंतिया भिक्खु"त्ति, एतद्वयत्ययेन ग्राह्यमाह-अथशब्दः पण्णत्ते / अह मंते ! कोहे कोवे रोसे दोसे अक्खमे संजलणे कलहे पूर्वापक्षी, पुनःशब्दो विशेषणार्थः, अथ स भिक्षुः पुनरेवं जानीयात्, चंडिक्के भंडणे विवादे 10 एस णं कइवण्णे 0 जाव कइफासे तद्यथा-पुरुषान्तरकृतम्-अन्यार्थ कृतं बहिर्निर्गतमात्मीकृतंपरिभुक्त- पण्णत्ते? गोयमा!पंचवण्णे पंचरसे दुगन्धे चउफासेपण्णत्ते। अह मासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्वा यात्, इदमुक्तं भंते ! माणे मदे दप्पे थंभे गव्वे अणुक्कोसे परपरिवाए उक्कासे भवति - अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु अवकासे उण्णामे दुण्णामे 12 एस णं कवइवण्णे 04 पण्णत्ते ? पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति आचा०२ श्रु०१ चू० गोयमा! पंचवण्णे जहा कोहे तहेव / अह भंते! माया उवही नियडी १अ०१उ०। वलए गहणे णूमे कक्के कुरुए जिम्हे किदिवसे 10 आयरणयागुहणया जे भिक्खू वा भिक्खुणी वा वणीमपिंडं मुजइ भुजंतं वा | वंचणाया पलिउंचणया सातिजोगे य 15 एस णं कइवण्णे 04