________________ वण्ण 816 - अभिधानराजेन्द्रः - भाग 6 वण्ण पण्णत्ते ? गोयमा ! पंचवण्णे जहेव कोहे / अह भंते ! लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा आसासणया पत्थणया 10, लालप्पणया कामासा भोगासा जीवियासा मरणासा नंदीरागे 16, एस णं कइवण्णे 4 पण्णत्ते ? गोयमा! जहेव कोहे / अह भंते ! पेज्जे दोसे कलहे 0 जाव मिच्छादसण सल्ले एसणं कइवण्णे! जहेवकोहे तहेव चउफासे। (सू०४४६) 'रायगिहे' इत्यादि पाणाइवाए' ति प्राणातिपातजीनतं तजनकं वा चारित्रामोहनीयं कर्मोपचारात् प्राणातिपात एव, एव मुत्तरत्रापि तस्य च पुदलरूपत्वाद्वर्णादयो भवन्तीत्यत उत्कम् - "पंचवण्णे' इत्यादि आह च-"पंचरसपंचवण्णेहि परिणयं दुविहगंधचउफासं। दवियमणंतपएसं, सिद्धेहि अणंतगुणहीणं॥१।।" इति 'चउफासे' ति स्निग्धरूक्षशीतोष्णाख्याश्चत्वारः स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां भवन्ति, सूक्ष्मपरिणामं च कर्मेति। 'कोहे' त्ति क्रोधपरिणामजनकं कर्म, तत्र क्रोध इति सामान्य नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधो दयात् स्वभावाच्चलनमात्रम्, रोषः क्रोधस्यैवानुबन्धो, दोषः आत्मनः परस्य वा दूषणमेतच क्रोधकार्यम्, द्वेषो वाऽप्रीतिमात्रम्, अक्षमा-परकृतापराधस्यासहनम्, संज्वलनो-मुहुर्मुहः क्रोधाऽग्निना ज्वलनम्, कलहोमहता शब्देनान्योन्यसमञ्जसभाषणम्, एतच्च क्रोधकार्यम्, चाण्डिक्यंरौद्राकारकरणम् एतदपि क्रोधकार्यमेव, भण्डनं दण्डादिभिर्युद्धम् एतदपि क्रोधकार्यसेव, विवादो-विप्रतिपत्ति समुत्थवचनानि, इदमपि तत्कार्यमेवेति क्रोधैकार्थाश्चैते शब्दाः / 'भाणेत्ति' मानपरिणाजनक कर्म, तत्र मान इति सामान्य नाम, मदादयस्तु तद्विशेषास्तत्रा मदोहर्षमात्रां, दो-दृप्तता, स्तस्भोऽनम्रता, गर्वः- शौण्डीर्यम्'अत्तुक्कोसे–'त्ति आत्मनः परेभ्यः सकाशाद् गुणैरुत्कर्षणमुत्कृष्टताभिधानम्, परपरिवादः-परेषामपवदनं परिपातो वा गुणेभ्यः परिपातनमिति। 'उक्कासे त्ति। उत्कर्षणमात्मनः परस्य वा मनाक क्रिययोत्कृष्टताकरणम्, उत्कासन वा प्रकाशनमभिमानात्स्वकीयसमृद्धयादेः 'अवकासे, त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति, अप्रकाशो वा अभिमानादेवेति। "उन्नए'' त्ति। उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभिमानादुन्नतम्, उच्छिन्नो वा नो नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, 'उन्नामे' त्ति प्रणतस्य मदानुप्रवेशादुन्नमनमुन्नामः / 'दुन्नामे' त्ति महाददुष्टं नमनं दुर्नाम इति। इह च स्तम्भादीनि मानकार्याणि मानवाचकाश्चैते ध्वनय इति, 'माय' ति सामान्यमुपध्या दयस्तद्भेदास्तत्र 'उवहि' ति उपधीयते यैनासावुपधिः वञ्चनीयसमीपगमनहेतुरिति भावः 'नियडि' त्ति नितरां करणं निकृतिरादरकरणेन परवञ्चनं पूर्वकृतमायाप्रच्छादनार्थं वा मायान्तर.. करणम् "वलय' 'त्तियेन भावेन वलयमिव वक्रं वचनं चेष्टा वा प्रवर्ततेस भावो वलयम् ‘ग्रहणे' त्ति परव्यामोहनाय यद्ववचनजालं तद् गहनमिव गहनम् ''मे' त्ति परवञ्चनाय निम्नताया निम्नस्थानस्य वा आश्रयण तन्नूमन्ति कक्क त्ति कल्क हिंसादिरूपं पापं तन्निभित्तो यो वञ्चनाभिप्रायः स कल्क मेवोच्यते-'कुरूए ति कुत्सितं यथाभवत्येवं रूपयतिविमोहयति यत्तत्कुरूपं भाण्डादिकर्म मायाविशेष एव 'जिम्हे' ति येन परवञ्चनाभिप्रायेण जेह्ययं क्रियासुमान्द्यमालम्बते, सभावो जैझयमेवेति 'किदिवसे' त्ति यतो मायविशेषज्जमान्तरे अनौव वा भवे किल्विषःकिल्विषिको भवति स किल्विष एवेति / 'आयरणय' ति यतो मायाविशेषादादरणम्-अभ्युपगम कस्यापि वस्तुनः करोति असावादरणम्, ताप्रत्ययस्य च स्वार्थिकत्वादायरणया आचरणं वा परप्रतारणाय विविधक्रिया णामाचरणम्, 'गूढनया' गृहने-गोपायनं स्वरूपस्य 'वञ्चणया' वञ्चनपरस्य प्रतारणम् / 'पलिउंचणया' प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनस्य खण्डनम्, 'साइजोगे' ति अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तत्प्रति रूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति 'लोभे' त्ति सामान्यम् इच्छादयस्तद्विशेषाः, तोच्छाअभिलाषमात्रम् 'मुच्छा कंखा गेहे' त्ति मूर्छासंरक्षणानुवन्धः, काङ्क्षा-अप्राप्तार्थाशंसा 'गेहि ति / गृद्धिःप्राप्तार्थेष्वासत्किः / 'तण्ह' क्ति तृष्णा-प्राप्तार्थानामव्ययेच्दा 'भिज्ज' त्ति अभिव्याप्तया विषयाणां ध्यानम्, तदेकाग्रत्वमभिध्या पिधानादिवद्अकारलोपाद्भिध्या 'अभिज्झ'त्ति न भिघ्या अभिध्या, भिध्या सदृशं भावान्तरम्, तत्रा अदृढााभिनिवेशस्तु अभिध्याचित्त लक्षणत्वात्तस्थाः, ध्यानचित्तयोस्त्वयं विशेषः- "जं थिरम ज्झवसाणं, तं झाणं जं चलं तयं चित्तं 'त्ति 'आसासण्य' ति आशासनं मम पुत्रास्य शिष्यस्य वेदमिदं च भूयादित्यादिरूपा आशीः, पत्थणय' त्ति प्रार्थनपरंप्रति इष्टार्थयाञ्चा 'लालप्प णय' त्ति प्रार्थनमेव भृशं लपनतः 'कामास' त्ति शब्दरूपप्राप्ति संभावना, 'भोगास' त्ति गन्धादिप्राप्तिसम्भावना, 'जीवितास' त्ति जीवितव्यप्राप्तिसम्भावना, 'मरणास' ति कस्यांचिदवस्थायां मरणप्राप्तिसम्भावना, इदं च क्वचिन्न दृश्यते 'नन्दिरागे' त्ति समृद्धौ सत्यां रागो-हर्षो नन्दिरागः 'पेजे त्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसे' त्ति अप्रीतिः, कलहः-इह प्रेमहासादिप्रभवं युद्धं यावत्करणात् 'अठभक्खाणे पेसुन्ने अरइर परपरिवाए मायामोसे' त्ति दृश्यम्। अथोत्कानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां ये विपर्ययास्तेषां स्वरूपाभिधानायाह - अह भंते ! पाणाइवायवे रमणे० जाव परिग्गहवेरमणे कोहविवेगे०जाव मिच्छादसणसल्लविवेगे एस णं कइवण्णे 0 जाव कइफासे पण्णत्ते ? गोयमा! अवण्णे अगंधे अरसे अफासे पण्णत्ते / अह भंते ! उप्पत्तिया वेणझ्या कम्मिया परिणामिया, एसणं कइवण्णा०४ पण्णत्ता,तंचेव०जाव अफ सापण्णत्ता। अह भंते ! उग्गहे ईहा अवाए धारणा एसणं कइवण्णा पण्णत्ता ? एवं चेव 0 जाव अफासा एसणं कइवण्णा पण्णत्ता? एवं चेव० जाव अफासा पण्णत्ता / अह भंते ! उहाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे एस णं कइवण्णे 04 पण्णत्ते ? तं