________________ वणप्फइ 816 - अभिधानराजेन्द्रः - भाग 6 वणप्फइ वणमालापीडमउलकुंडलसच्छंदविउटिवयाभरणचारुमूस | वणि (ण) त्रि० (प्रणिन्) व्रणोऽस्यास्तीति व्रणी। रौद्रतरे शल्ये, आव० णधरा। 5 अ०। वनमाला - वनमालामयानि आमेलमुकुटकुण्डलानि, आमेल इति- वणिया स्त्री० (वनिता) स्त्रियाम्, उत्त०। आपीडशब्दस्य प्राकृतलक्षणवशात् आपीडः-शेखरकः तथा स्वच्छन्दं पुरिसे नाणाविहेहि, भावेहिं वणंति त्ति वणियाओ। विकुर्वितानि यानि आभरणानि तैर्यत् चारु भूषणं-मण्डनं तद्धरन्तीति "पुरिसे त्ति-पुरुषान् नानाविधैः भावैराभिप्रायविलासादिभिर्वर्णयन्ति वनमालापीडमुकुटकुण्डल स्वच्छन्दविकुर्विताऽऽभरणचारुभूषणधराः। - कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः। तं. / तथा य हारिल:लिहादित्वादच् / जी० 3 प्रति०४ अधि०1 01 जं०। रा०1 औ०। "वातोद्रुतो दहति हुतभुग देहमेकं नराणां, मत्तो नागः कुपितभुजवनस्पतिस्रजि च। स० औ०। द्वादशदेवलोकीयविमानभेदे, नपुं०।स० कश्चैकदेहं तथैव।ज्ञानं शीलं विनयविभवौदार्यविज्ञानदेहान्, सर्वानन् वणमुह न० (व्रणमुख) व्रणाग्रे, "वणमुहकिमिउत्तयंतपगलंतपूय रुहिरं" दहति वनिताऽऽ मुष्मिकानैहिकांश्च / / 1 / / " उत्त. 8 अ०। व्रणमुखानि कृमिभिरुत्तुद्यमानानि ऊर्ध्व व्यथ्यमानानि प्रगलत्पूयरुधि- वणी स्त्री० (वनी) कसिनिष्पादके फलीभेदे, सूत्र० 1 श्रु०१ अ०१ राणि यस्य सः। विपा०१ श्रु०७ अ०। उ० / स्था० / दायकाभिमतजनप्रशंसोपायतो लब्धार्थे, पञ्चा० 13 दणयरय पुं०(वनचरक) शबरादौ, ज्ञा०१ श्रु०१अ०। विव०। वणराइ स्त्री० (वनराजि) एकजातीयानामितरेषां वा तरूणां पङ्क्तौ , | वणीमक पुं० (वनीपक) परेषामात्मदुस्थत्वदर्शनेनाकूल भाषणतोयल्ल अनु० / ज्ञा० / एकजातीयोत्तमवृक्षसमूहे, जी० 3 प्रति० 4 अधि० / भ्यते द्रव्यं सा वनी-प्रतीता, तां पिबति आस्वादयति पातीति वेति प्रज्ञा० / भ० / रा०। वनीपः / स एव वनीपकः। याचके, स्था०५ ठा०३ उ०। पञ्चा,। कृपणे, वणरायपुं० (वनराज) वैक्रमसंवत्सराणि 208 अणहिलपत्तनस्य निवेशके दश०५ अ०॥ वनुया चने, वनुते प्रायोदायकाभिमतेषु श्रमणादिष्वात्मानं चोल्लुकवंशीये राजनि, ती०२५ कल्प। भक्तं दर्शयित्वा पिण्डं याचते। प्रव०६७ द्वार। पिं०। अभीष्टजनप्रशंसने, वणलया स्त्री०(वनलता) अशोकादिलतासु, प्रज्ञा०१पद। जं०1रा०। ग०१ अधि01 जी०। भ०। कल्प०। ज्ञा० / एकशाखेषु तरु विशेषेषु, वणादुम्रविशेषाः प्रथमतो वनीपकस्य भेदान्निरुक्तिं च शब्दस्याहद्रुभाणां चलतात्वमेकशाखाकानां द्रष्टव्यम्, ये हिद्वमाऊगितैकशाखा समणे माहणि किवणे, अतिही साणे य होइ पंचमए। न तु दिग्विदिक्प्रवृत्तबहुशाखास्ते लता इति प्रसिद्धाः। रा०। वणिजायण त्ति वणिमओ, पायप्पाणं वणेउत्ति॥४३॥ वणवास पुं० (वनवास) अरण्यवासे, बृ० / लौकिका हिवानप्रस्था श्रमे वनीपकः पञ्चधा, तद्यथा-श्रमणे श्रमणविषयः ब्राह्मणे कृपणे अतिथौ वर्तमाना वनवासमेव श्रेयसे मन्यन्ते। तत्राप्राशुकादिपरि भोगदोषः / बृ० शुनि च पञ्चमो भवति, तत्र वनीपक इति। वनिरित्ययं धातुर्याचने, वनु 1 उ०३ प्रक०। (सच 'संखडि' शब्दे दर्शयिष्ते!) याचने इति वचनात्। ततो वनुते-प्रायोदायकसम्मते श्रमणादिष्वात्मानं वणवासी स्त्री० (वनवासी) दक्षिणार्द्धभरतक्षेत्रीय नगरीभेदे, "इहेव भक्तं दर्शयित्वा पिण्डं याचते इति 'वणिउ' त्ति वनीपकः औणादिक अद्धभरहे वणवासीनगरीए वासुदेवस्स जेट्ठभाउंजर कुमारपुत्तो जियसत्तू ईपकप्रत्यथः। राया" ग०२ अधि०। संप्रति प्रकारान्तरेण वनीपकशब्दनिरुक्ति प्रतिपादयतिवणविदुग्ग पुं०(वनविदुर्ग) नानाविधवृक्षसमूहे, भ०१श०८ उ०।व्य० / मयमाइ वच्छगं पि व, वणेइ आहारमाइलोभेणं / एकं वनं वनम्, वनविदुर्गः / व्य०६ उ०। सूत्र०। समणेसु माहणेसुय, किविणातिहिसाणभत्तेसु // 44|| वणविरोहपुं०(वनविरोध) लोकोत्तररीत्या द्वादशेमासे, कल्प०१ अधि० मृता-पञ्चत्वमुपगता माता यस्य वत्सकस्य - तर्णकस्य तमिव ६क्षण / जं०। ज्यो०। सू० प्र०। चं० प्र०।। गोपालकोऽन्यस्यां गवि इति शेषः, आहारदिलोभेन भक्तपात्रवस्तुवनसंडपुं० (वनषण्ड) अनेकजानीयोत्तमवृक्षसमुदाये, कल्प०१ अधि० लुब्धतया ब्राह्मणेषु श्रमणेषु कृपणातिथिष्वव भक्तेषु वनति-- भक्तमात्मानं 4 क्षण। अनेकजातीयानामुत्तमानां महीरुहा, णां समूहे, जी०३ प्रति 4 दर्शयतीति वनीपकः। पूर्ववदौणा दिक ईपकप्रत्ययः। अधि० / रा० जी० / अनु० / एकजातीय वृक्षसमूह, ज्ञा०१ श्रु०१ सम्प्रति यावन्तः श्रमणशब्दवाच्यास्तावतो दर्शयित्वातेषु अ० / ज्ञा०। स्था०। वनीपकत्वं यथा भवति तथा दर्शयतिवणसवाई-स्त्री०। कोकिलायाम, 'पियमाहवी परहुआ कलयंठी कोइला निग्गंसकतावस-गेरुयआजीवपंचहा समणा। वणसवाई" पाइ० ना० 42 गाथा। तेसि परिवेसणाए, लोभेण वणिज्जको अप्पं ||5|| वणहत्थि (ण) पुं० (वनहस्तिन्) आरण्यगजे, उत्त० 13 अ०। निम्रन्थाः-साधवः, शाक्या-मायासूनवीयाः-तापसाः वनवासिवः पाखवणाहारपुं० (वनाहार) वन्यघस्तूपभोक्तरि यक्षभेदे, प्रज्ञा०१पद। पिऊनः,गेरुकाः-मायासूनवीयाः-तापसाःवनवासिनःपाखण्डिनः गेरुकाः-गेरुवणाहिवइपुं० (वनाधिपति) यक्षभेदे, प्रज्ञा०१ पद। करञ्जितवाससः पखिाजकाः, आजीवकाः-गोशालाकशिष्या इति पञ्चधा