________________ वणप्फइ 515 - अभिधानराजेन्द्रः - भाग 6 वणप्फइ आलुकाऽऽदि शालवृक्षवक्तव्यता"आलुयलोहोअवया, पाढी तह मासवण्णिवल्ली य। एस णं भंते ! सालरुक्खए उण्हाभिहते तण्हाभिहए दवग्गि पञ्चेते दस वग्गा, पण्णत्ता होंति उद्देसा॥१॥" जालाभिहते कालमासे कालं किच्चा कहिं गच्छिहिति कहिं रायगिहे. जाव एवं वयासीअह भंते ! आलुयमूलगसिंगवे उववजिहिइ ? गोयमा ! इहेव रायगिहे णयरे सालरुक्खत्ताए रहालिहरुक्खकंडरियजारच्छीर विरालीकिट्ठिकुंदुकण्डकडड पचायाहिति,से णं तत्थ अचियवंदियपूइयसक्कारिसमाणिये दिव्वे सुमधुपयलमहु सिंगिणिरुहासप्पसुगंधाछिन्नरुहावीयरुहाणं सच्चे सच्चोवाए सण्णिहियपाडिहे लाउल्लोइयमहिए याऽवि एएसिणंजे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उद्देसगा भविस्सइ / से णं भंते ! तओहिंतो अणंतरं उय्वट्टित्ता कहिं कायव्वा वंसवग्गसरिसा णवरं परिमाणं जहण्णेणं एक्को वा दो गमिहिति कहिं उववञ्जिहिति, गोयमा!महाविदेहे वासे सिज्झि वा तिण्णि वा उक्कोसेणं संखेजा असंखेजा वा अणंता वा हिड. जाव अंतंकाहिति, एसणं भंते ! साललट्ठियाउण्हामिहया उववजंति अवहारो, गोयमा ! ते णं अणंता समए अवहीरमाणा तण्णाभिहया दवग्गिजालामिहया कालमासे कालं किया जाव 2 अणंताहिं उस्सप्पिणीहिं ओसप्पिणीहिं एवति कालेण कहिं उववजिहिति ? गोयमा! इहेव जम्बुद्दीवे दीवे भारहे वासे अवहीरंति णो चेव णं अवहरिया सियाट्ठिई जहण्णेण वि विज्झगिरिपायमूले महेसरिए णयरीए सामलिरुक्खत्ताए पञ्चाया उक्कोसेण वि अंतोमुहुत्तं, सेसं तं चेव पढमो वग्गो समत्तो1 | हिति, साणं तत्थ अचियवंदियपूइय० जाव लाउल्लोइयमहिए अह भंते ! लोहिणीहूथीहूथिवगा अस्सकण्णीसीउंढीमुसंढीणं याऽवि भविस्सइ, से णं भंते ! ततोहिंतो अणंतरं उव्वट्टित्ता एएसिणं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुयव सेसं जहा सालरुक्खस्स० जाव अंतं काहिति / एस णं भंते ! ग्गे णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव सेवं मंते ! उंवरलट्ठिया उण्हामिहया तण्हाभिहया दय्वग्गिजालामिहया भंते ! त्ति / वितिओ वग्गो समत्तो / / अह भंते ! आयकायकुहुण कालमासे कालं किचा जाव कहिं उववनिहिति ? गोयमा ! कुंदुरुक्कउव्वेहलियासफासञ्जाछत्तावंसाणियकुमाराणां एएसिणं इहेवजम्बुद्दीवे दीवे मारहे वासे पाडलिपुत्ते णाम णगुरे पाडलि जे जीवा मूलत्ताए एवं एत्थ विमूलादीया दस उद्देसया णिरवसेसं रुक्खत्ताए पच्चायाहिति से णं तत्थ अच्चियवंदिय 0 जाव तं चेव सेवं भंते ! भंते ! ति / तइओ वग्गो समत्तो / अह मंते ! भविस्सइ / से णं भंते ! अणंतरं उट्वट्टित्ता सेसं तं चेव जाव पाढामियवालुंकिमहुररसारायबल्लिपउमामोंढरिहंतिचंडीणं अंतं काहिति। (सू०-५२८) एएसि णं जे जीवा मूलत्ताए वक्कमंति, एवं एत्थ वि मूलादीया 'एस णमि' त्यादि दिव्वे त्ति प्रधानः 'सच्चोवाए' त्ति सत्या वपातःदस उद्देसगा आलुयवग्गसरिसा णवरं ओगाहणा जहा वल्लीणं, सफलसेवः कस्मादेवमित्यत आह-'संनिहियपाडि हेरे त्ति / सन्निहितम् सेसं तं चेव सेवं भंते ! भंते ! त्ति। चउत्थो वग्गो समत्तो। अह -- विहितं प्रातिहार्यम् - प्रतिहारकर्म सान्निध्यं देवेन यस्य स तथा, भंते मासपण्णीमुग्गपण्णीजीवगसरिसव कएणुयकाओलिखी 'साललट्ठिय' त्ति / सालयष्टिका इह च यद्यपि शालवृक्षादायनेके जीवा काकोलिभंगिणेहिं किमिरासिभह मुच्छणंगलइ पओयाकिण्णाप भवन्ति तथापि प्रथम जीवापेक्षं सूत्रत्रायमभिनेतव्यम्, एवंविधप्रश्नाश्च उलपाढेहरेणुयालोहीणं एएसि णं जे जीवा मूलत्ताए व 0 एवं वनस्पतीनां जीवत्वमश्रद्दधानं श्रोतारमपेक्ष्य भगवता गौतमेन कृता एत्थ वि दस उद्देसगा णिरवसेसं आलुयवम्गसरिसा / पञ्चमो इत्यव सेयमिति। भ०१४ श०८ उ०। वग्गो समत्तो। एएसु पञ्चसु वग्गेसुपण्णासं उद्देसगा भाणियव्वा | वणप्फ (स्स) इकाइय पुं०(वनस्पतिकायिक) वनस्पतिर्लता दिरूपः सय्वत्थ देवा ण उववजंति ति तिण्णि लेस्साओ सेव भंते ! स एव कायः शरीरं येषां ते वनस्पतिकायाः, त एव वनस्पतिकायिकाः। भंते ! त्ति। (सू०-६६२) वनस्पतिकशरीरकेषु एकेन्द्रियजीवभेदेषु, प्रज्ञा०१ पद। जी० दश०॥ 'आलुये त्यादितत्रा 'आलुय' त्ति आलुकमूलकादिसाधार णशरीर- स्था०।ग०। स०। वनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः // लोही ति॥ | वणप्फ (स्स) इकाल पुं० (वनस्पतिकाल) अनन्तोत्सर्पिण्यव लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः / 'अवइ' त्ति अवककवक- . त्सर्पिणीलक्षणे कालभेदे, आ० म०१ अ०। प्रभृत्यनन्तकायिकभेदविषयस्तृतीयः। 'पाड' त्ति पाठा-मृगवालुङ्की- | वणप्फ (स्स) इगणपुं० (वनस्पतिगण) वनस्पतीनां समुदाये प्रश्न०४ मधुररसादिवनस्पति भेदविषयश्चुर्थः / मासवण्णीमुग्गवण्णी य त्ति आश्र० द्वार। माषपर्णी मुद्गपर्णीपभृतिवल्ली विशेषविषय पञ्चमः तन्नामक एवेति / वणमाला स्त्री० (वनमाला) रत्नादिमये आपदीने आभरण विशेष, स्था० पञ्चैते अनन्तरोत्का दशोद्देशकप्रमाणा वर्गा दशवर्गाः यत एवमतः 5 ठा०३ उ०। (वनमालावर्णकः 'लवणसमुह शब्देऽस्मिन्नेव भागे 615 पञ्चाशदृद्देशका भवन्तीह शत इति / भ० 23 श०। पृष्ठे गतः।)