________________ वणप्फइ 814- अभिधानराजेन्द्रः - भाग 6 वणप्फइ तगतंदुलेज्जगतणुवत्थल चोरगमज्जारयाइ चिल्लियालक्कदग पिप्पलियदव्विसोत्थिकसायमंडुक्किमूलगसरिसवअंबिलसाग जीवंतगाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति, एवं एत्थ वि दस उद्देसगा जहेव वंसस्स / सत्तमो वग्गो समत्तो। अह भंते ! तुलसीकण्हदलफणेजा अज्जाचूयणाचोराजीरादमणामरुयाइंदी वरसयपुप्फाणं अजाचूयणाचोराजीरादमणामरुयाइंदीवरसयपु प्फाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति एत्थ विदस उद्देसगा णिरवसेसं जहा वंसाणं / एवं एएसु अवसु वग्गेसु असीति 80 उद्देसगा भवन्ति / (सू० 660) एवं समस्तोऽपि वर्गः सूत्रासिद्ध एवमन्येऽपि, नवरमशीति भङ्गाः, एवं चतसुषु लेश्यास्वेकत्वे 4 बहुत्वे 4 तथा पदचतुष्टये षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकासद्भावात् 24, तथा चतुर्यु त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् 32, चतुष्कसंयोगेच 16, एवमशीतिरिति। इहचेयमवगाहनाविशेषाभिधायिका वृद्धोत्का गाथा- "मूले कंदे खंधे, ता य साले पवाल-पत्ते य। सत्तसु वि धणुपुहुत्तं, अंगुलिमो पुप्फफलबीए // 1 // " इति। भ०२१ श० 8 वर्ग। तालादिकानाह - "तालेगट्ठियबहुवी-यगा य गुच्छा य गुम्मवल्ली य / छद्दस वग्गा एए, सद्धिं पुण होंति उद्धेसा ।।१।।''रायगिहे . जाव एवं वयासी-अह भंते ! तालतमालतक्कलितेतलिसालिसरलासार गल्लाणं. जाव केयतियकदलचम्हरुक्खगुंदरुक्खहिंगुरुक्ख लवंगरुक्खपूयफलखज्जूरिनालिएरीणं, एएसि णं जे जीवा मूलत्ताए वक्कमति ते णं भंते ! जीवा कओहिंतो उववज्जति? एवं एत्थ वि मूलादीया दस उद्देसगा कायव्वा जहेव सालीणं, णवरं इमं णाणत्तं मूले कंदे खंदे तयाए साले य एएसु पञ्चसु उद्देसएसु देवो ण उववज्जइ तिण्णि लेस्साओ ठिती जण्हणेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई उवरिल्लेसु पञ्चसु उद्देसएसुदेवो उववजइ, चत्तारिलेस्साओ ठिई जहण्णेणं अंतो मुहुत्तं उक्कोसेणं वासपुहुत्तं ओगाहणा, मूले कंदे धणुहपुहुत्तं / खंधे तया य साले य गाउयपुहुत्तं, पवाले पत्ते धणुपुहुत्तं, पुप्फे हत्थपुहुत्तं, फले बीए य अंगुलपुहुत्तं, सवे सिं जहण्णेणं अंगुलस्स असंखेजइभागं सेसं जहा सालीणं / एवं एए दस उद्देसगा वावीसइमस्स पढमो वग्गो / अह भंते ! णिम्बऽम्बजंबु कोसंबतालअकोल्लपीलुसेलुसल्लइमोयइमालुयचउलपलास करंजपुत्तं जीवगरिहवहेडगहरियगभल्लायउंवरियभरियखीरणि धायइपियालुपूइयणिवायगसेण्हयपासियसीसवअयसिपुण्णागणा | गरुक्खसीवण्णअसोगाणं, एएसिणं जे जीवामूलत्ताएवक्कमंति एवं मूलाऽऽदीयादस उद्देसगा कायव्वा हिरवसेसंजहातालवम्गो। बितिओ वग्गो समत्तो / अह भंते ! अत्थियातिं दुयबोरकविट्ठअंबाडगमाउलिङ्ग बिल्लआमलगफण्सदालिमआस त्थउंबरवडणग्गोहणंदिरुक्खपिप्पलिसतरपिलक्खुरुक्खकाउंव रियकुच्छु भरियदेवदालितिलगलउयछत्तोहासिरीसत्तवण्णदधि वण्णलोद्धवचंदणज्जुणणीवकुडुगकलंबाणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! एवं एत्थ विमूलादीया दस उद्देसगा तालवग्गसरिसा णेयव्वा 0 जाव बीयं, तइओ वग्गो समत्तो। अह मंते ! वातिंगणे अल्लइपोडइएवं जहा पण्णवणाए गाहाणु सारेण णेयव्वं 0 जाव गंजपाडणा वासिअकोल्लाणं, एएसिंणं जे जीवा मूलत्ताए वक्कमति एवं एत्थ वि मूलादिया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं ति णिरवसेसं जहा वंसवम्गो चउत्थो वग्गो समत्तो। अह भंते ! सिरियकाणवनालियकोरंटग बंधुजीवगमणोजा जहापण्णवणाए पढमपदे गाहाणुसारेण.जाव णलणीयकुंदमहाजातीणं, एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं एत्थ वि मूलादीया दस उद्देसगा णिरवसेसं जहा सालीणं / पञ्चमो वग्गो समत्तो। अह भंते ! पूसफलीकालिंगीतुंबीतउसी एलावालुंकी एवं पदाणि छिंदियव्वाणि पण्णवणागाहाणुसारेण जहा तालवग्गो० जाव दधिकोल्लईकाकलिसोक्कलि अक्कबोंदीणं, एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उद्देसगा कायव्वा जहा तालवग्गो णवरं फलउद्देसे ओगाहणाए जहण्णेणं अङ्गुलस्स असंखेजइमागं उक्कोसेणं धणुहपुहुत्तं ठिई सव्वत्थ जहण्णेणं अन्तोमुहुत्तं उक्कोसेणं वासपुहुत्तं सेसंतंचेव। छट्ठो वग्गो समत्तो। एवं छसु वि वग्गेसु सट्ठि उद्देसगा भवंति। (सू०६६१) 'ताले त्यादितत्र 'ताले' त्ति तालतमालप्रभृतिवृक्षविशेष विषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशके च मूलकन्दादिविषयभेदात्पूर्ववत् / 'एगट्ठिय' त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च - निम्बाऽऽभ्रजम्बूकौशाम्बादयः, ते द्वितीये वाच्याः / 'बहुवीयगा य' त्ति बहूनि वीजानि फलेषु येषां ते तथा, ते च अस्थिकतेन्दुकबदरकपित्थादयो वृक्षविशेषास्ते तृतीये वाच्याः। 'गुच्छा यत्ति गुच्छावृन्ताकी प्रभृतयस्ते चतुर्थे वाच्याः / 'गुम्म' त्ति गुल्माः-सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः। 'वल्ली च' त्ति वल्ल्यः-पुष्पफलीकालिङ्गीतुम्बीप्रभृतयः, ताः पृष्ठे वर्ग वाच्या। इत्येवं षष्ठवर्गो वल्लीत्यभिधीयते 'छद्दसवग्गा एए' त्ति षटदशोद्देशकप्रमाणा वर्गा एते अनन्तरोत्काः, अत एव प्रत्येकं दशोद्देशकप्रमाणत्वाद्वर्गाणामिह षष्टिरुद्देशका भवन्तीति। इदं च शतमनन्तरशतवत्सर्वं व्याख्येयम्, यस्तु विशेषः स सूत्रासिद्धः, एवम् इयं चेह वृद्धोत्का गाथा-"पत्तवाले पुप्फे, फले यबीए य होइ उववाओ। रुक्खेसु सुग्गणाणं, पसत्थर सवण्णगंधेसु // 1 // " ति / भ० 22 श०।