________________ वणप्फइ ५१३-अभिधानराजेन्द्रः - भाग 6 वणप्फई वि उदीरणाए वि। तेणं भंते ! जीवा किं कण्हलेस्साणीललेस्सा 1 वर्ग 1 उ01) एवं खंधे वि उद्देसो णेतव्वो। (भ०२१ श०२ काउलेसा छथ्वीसं भंगा दिट्ठी. जाव वेइंदिया जहा उप्पलुद्दसेए, वर्ग 3 उ०।) एवं तयाए वि उद्देसो णेयव्वो। (भ० 21 श०१ ते णं भंते ! साली वीही गोधूमा 0 जाव जवजवगमूलगजीवे वर्ग 4 उ०।) साले वि उद्देसो णेयव्वो। (भ०२१ श०१ वर्ग 5 कालओ के वचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उ०।) पवाले वि उद्देसो भाणियव्दो / (भ० 21 श०१ वर्ग 6 उकोसेणं असंखेनं कालं / से णं भंते ! साली बीही गोधूमा० उ01) पत्ते वि उद्देसो भाणियव्वो / (भ० 21 श०१ वर्ग 7 जाव जवजवगमूलगजीवे पुढवीजीवे पुणरवि साली वीही० जाव उ०1) एए सत्त वि उद्देसगा अपरिसेसं जहा मूले तहा णेयव्वा जवजवगमूलगजीवे केवइयं काल सेवेजा? केवइयं कालं गति एवं पुप्फे वि उद्देसओ णवरं देवा उववजंति, जहा उप्पलुद्देसे रागतिं करेजा? एवं जहा उप्पलुद्देसए, एएणं अभिलावेणं . चत्तारिलेस्साओ असीतिभंगा ओगाहणा जहण्णेणं अङ्कलस्स जाव मणुस्सजीवे आहारो जहा उप्पलुद्देसे ठिती जहण्णेणं अंतो असंखेजाइभागं उक्कोसेणं अङ्कलपुहत्तं सेसं तं चेव सेवं भंते ! मुहुत्तं उक्कोसेणं वासमुहुत्तं समुग्धाया समोहया य उव्वट्टणा य भंते ! त्ति। (भ० 21 श०१ वर्ग 8 उ०1) जहा पुप्फे एवं फले जहा उप्पलुढेसे। अह भंते ! सव्वपाणा. जाव सव्वसत्ता साली वि उद्देसओ अपिरसेसो भाणियय्वो। (भ०२१ श०१ वर्ग वीही.जाव जवजवगमूलगजीवत्ताए उववण्णपुटवा हंता, गोयमा! उ०1) एवं बीए उद्देसओ एए दस उद्देसगा पढमो वग्गो समत्तो असतिं अदुवा अणंतखुत्तो सेवं भंते ! भंते ! त्ति। (सू०६८५) (सू०-६८६) (भ० 21 श० 1 वर्ग 10 उ०) अह भंते ! 'ते णं भंते ! जीवा नाणावरणिजस्स कम्मस्स कि बंधगा अबंधगा ? कलायमसूरतिलमुग्ग मासनिप्फावकुलत्थआलि संदगसडिणइतः परं युदत्कम्-'जहा उप्पलुद्देसए' त्ति अनेनेदं सूचितम्-'गोयमा! पलिपंथगाणं एएसिणं जे जीवा मुलत्ताए वक्कमति ते णं भंते ! नो अबंधगा बंधए वा बंधगा वा' इत्यादि / एवं वेदोदयोदीरणा अपि | जीवा कओहितोउववज?ि एवं मूलादीया दस उद्देसगा भाणियव्वा वाच्याः / लेश्यासु तु तिसृषु षड्विशति भङ्गाः, एकवचनान्तत्वे जहेव सालीणं णिरवसेसंतंचेव बितिओ वग्गो समत्तो / अह भंते ! बहुवचनान्तत्वे तथा त्रयाणां पदासां त्रिषु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गी- अयसिकुसुंभकोदवकंगुरालगतुवरिगको-दूसासणसरिसवमूलकाभावाद्वादश एकत्र चत्रिकसंयोगेऽष्टाविति षडिंवशतिरिति। दिट्ठी' गयीबाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति तेणं भंते ! जीवा त्यादि दृष्टिपदा दारभ्य इन्द्रियपदं यावदुत्पलोद्देशकवन्नेयम्, तत्रा दृष्टी कओहिंतो उववजंति? एवं एत्थ विमूलादीया दस उद्देसा जहेव मिथ्या दृष्टयस्ते ज्ञाने अज्ञानिनः, योगे काययोगिनः, उपयोगे द्विविधो | सालीणं णिरवसेसं तहेव भाणियव्वं / तइओ वग्गो समत्तो। अह पयोगाः, एवमन्यदपि।ततएवं वाच्यम्, 'सेणं भंते!' इत्यादिना असंखेजा | भंते ! वंसवेणुकणगकक्कावंसवारुवंसदंडाकुंडाविमानचंडविणुकालमित्येतदन्तेनानुबन्ध उत्कः। अथ कायसंवेधमाह से णमि त्यादि याकल्ला णीणं एएसि णं जीवा मूलत्ताए वक्कमंति एवं एत्थ वि 'एवं जहा उप्पलउद्देसए त्ति अनेन चेदं सूचितम्, गोयमा ! भवादेसेणं | मूलादीया दस उद्देसगा जहेव सालीणं णवरं देवो सम्वत्थ विण जहण्णेणं दो भवग्गह णाई उक्कोसेणं असंखेज्जाइंभवम्गहणाइंकालादेसेणं उववज्जइ, तिण्णि लेस्साओ सव्वत्थ वि छव्वीसं भन्ना। सेसं तं जहण्णेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालमि' त्यादि 'आहारो चेव। चउत्थो वग्गो समत्तो। अह भंते ! उक्खुइक्खुवाडियावीरजहा उप्पलुद्देए' इति एवं चासौ 'ते णं भंते ! जीवा किमाहार माहरिति / णाइ कडभमाससुंठियसत्तवेत्ततिमिरसयपोरगनलाणं एएसिणंजे गोयमा ! दव्वओ अणंतपएसियाई त्यादि 'समुग्धाये' त्यादि अनेन च जीवा मूलत्ताए वक्कमति एवं जहेव वंसवग्गो तहेव एत्थ वि यत्सूचितं तदर्थलेशोऽयम्-तेषां-जीवनामाद्या स्त्रयः समुद्धातास्तथा मूलादीया दस उद्देसगा णवरं खंधुद्देसे देवो उववजति चत्तारि मारणान्तिकसमुद्धातेन समवहता भियन्तेअसमवहता वा, तथोदवृत्तास्ते लेस्साओ पण्णत्ताओ, सेसंतं चेवं / पंचमो वग्गो समत्तो। अह तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति, भ०२१ श०१ वर्ग 1 उ०। भंते ! सेमियमंडियदन्मकोतियदन्मकुसदभगयोइद (इत) अह भंते ! साली वीही० जाव जवजवाणं एएसिणं जे जीवा लअज्जुण-आसाढगरोहियंसस मुअवक्खीरभूसएरंडकुरुमकुंद कंदत्ताए वकमंति ते णं भंते ! जीवा कओहिंतो उववजंति एवं करवरसुंठविभंगमुह वयणथुरगसिप्पियसुंकलितणाणं / एएसिणं कंदाहिगारेण सो चेव मूलुद्देसो अपरिससो भाणियव्वो० जाव जे जीवा मूलत्ताए वकमंति एवं एत्थ वि दस उद्देसमा णिरवसेसं असतिं अदुवा अणंतखुत्तो सेवं भंते ! भंते ! त्ति। (भ०२१ श० जहेववंसस्साछट्टो वग्गो समत्तो। अह भंते! अब्मरहवोयाणहरि