________________ वणप्फइ 812 - अभिधानराजेन्द्रः - भाग 6 वणप्फई सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेजइभागं उक्कोसेणं गाउयमुहुत्तं, देवा एएसु चेव न उववखंति / लेसासु तेणं भंते ! जीवा किं कण्हलेसे वा नीललेसे काउलेसे ? गोयमा ! कण्हलेस्से वानीललेस्से काउलेस्से वा छव्वीसं भङ्गासेसंतं चेव सेवं भंते ! भंते ! त्ति। (सू०-४११) (भ०११ श०३ उ01) कुंभि य णं भंते ! जीवे एगपत्तए किं एगजीवे अणेगजीवे एवं जहा पलासुद्देसए तहा भाणियव्वे, णवरं ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वासपुहुत्तं सेसं तं चेव / सेवं मंते ! भंते ! त्ति / (सू० 412) (भ०११ श०४ उ01) नालिए णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ? एवं कुंभिउद्देसगवत्तव्वया णिरवसेसं भाणियव्वा सेवं भंते ! भंते ! ति। (सू०११३) (भ० 11 श० 5 उ01) पउमे णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ? एवं उप्पलुद्देसगवत्तव्वया णिरवसेसा भाणियव्वा सेवं भंते! भंते ! त्ति। (सू०४१५) (भ०११श०६ उ०1) कण्णिए णं भंते ! एगपत्ताए कि एगजीवे, अणेगजीवे ? एवं चेव णिरवसेसं भाणियव्वं / सेवं भंते ! भंते ! त्ति / (सू० 411) (भ०११ श०७ उ01) नलिणे णं भंते ! एगपत्ताए किं एगजीवे अणेगजीवे ? एवं चेव णिरवसेसं.जाव अणंतखुत्तो सेवं भंते ! भंते ! त्ति / (सू०४१६) भ०११ श०८ उ०। सालकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमान गमाः, विशेषः पुनर्यो यत्र सता सूत्रसिद्ध एवं, नवरं पलाशो द्देशके यदुत्कम्, 'देवेसुन उववजंति तितस्यायमर्थः-उत्पलोद्देशके कि देवेभ्य उवृत्ता उत्पले उत्पद्यन्त इत्युत्कम्, इह तु पलाशेनोत्पद्यन्ते इति वाच्यम्, अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति / तथा 'लेसासुत्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्श्यते-'तेणमि' त्यादि। इयमत्रा भावना-यदा किल तेजो लेश्यायुतो देवो देवभवादुद्वृत्य वनस्पतिषूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते न च पलाशे देवत्वोद्वृत्त उत्पद्यते, पूर्वोत्क युत्केः, एवं चेह तेजोलेश्या न सम्भवति तदभावादाद्या एव तिस्रो लेश्या इह भवन्ति, एतासु च षड्विशतिर्भङ्काः,त्रयाणां पदानामेतावतामेव भावादिति। एतेषु चोद्देशकेषु नानात्व संग्रहार्थास्तिस्रो गाथा :'सालम्मि धणुपुहुत्तं, होइ पलासे य गाउयपुहुत्तं / जोअणसहस्समहियं, अवसेसाणं तु छण्हं पि।।१।। कुम्भीए नालियाए, वासपुहत्तं ठिई उ बोधव्वा / दसवाससहस्साई, अवसेसाणंतु छण्हं वि। कुम्भीए नालियाए, होति पलासे य तिणि लेसाओ। चत्तारि उ लेसाओ, अवसेसाणं तु पञ्चाण्हं / / 3 / / एकादशशते द्वितीयादयोऽष्टमान्ताः शाल्याधुदेशकाः। भ०११ श० 8 उ०॥ सालि कल अयसि वंसे, इक्खू दम्भे य दम्भतुलसीय। अद्वैते दस वग्गा, असीति पुण हॉति उद्देसा // 1 // 'साली त्यादि सूत्रम्, "सालि' त्तिशाल्यादिधान्यविशेष विषयोद्देशकदशकात्मकः प्रथमो वर्गः शालिरेवोच्यते, एवमन्य त्रापीति। उद्देशकदशकं चैवम्-"मूले 1 कंदे 2 खधे ३,तया य साले 5 पवाल 6 पत्तेय 7 / पुप्फे 8 फल : बीए वि य 10, एक्कोक्को होइ उद्देसो" ||1|| इति / 'कल' ति, कलायादिधान्या विषयो द्वितीयः 2, 'अयसि' त्ति अतसीप्रभृतिधान्यविषय स्तृतीयः 3, 'वंसे' त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः / 'इक्खू' ति इक्ष्वादिपर्वगाविशेष विषयः पञ्चमः, 'दब्भे त्ति' दर्भशब्दस्योपलक्षणार्थत्वात् - 'सेढिय-भंडिय-कोतियदब्भे' इत्यादितृणभेदविषयः षष्ठः 6, 'अब्भे' ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकप्रायवनस्पति विषयः सप्तमः, 'तुलसीय' त्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्गः 8 / 'अद्वेते दसवग्ग' त्ति अष्टावेते अनन्तरोत्का दशानाम्-दशानामुद्देशकानां सम्बन्धिनो वर्गाः-समुदाया दशवर्गाः, अशीतिः पनरुद्देशका भवन्ति, वर्गे वर्गे उद्देशकदशक भावादिति। रायगिहे० जाव एवं वयासी-अह भंते ! साली वीहीगोधूमजव जवाणं एएसि णं भंते ! जीवा मूलत्ताए वक्कमंति, ते णं मंते ! जीवा कओहिंतो उववजंति ? किं णेरइएहिंतो उववजंति ? तिरिक्खजोणिएहिंतो उववअंति? मणुस्सेहितो उववजंति? देवेहिंतो उववजंति ? जहा वर्कतिए तहेव उववाओ णवरं देववनं, ते णं मंते ! जीव एगस मएणं केवइया उववजंति? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जावा उववजंति, अवहारो जहा उप्पलुद्देसए। एएसि णं मंते ! जीवाणं के महालया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जाइमागं उक्कोसेणं धणुहपुहुत्तं / (सू०-६८) 'रायगिहे' त्यादि 'जहा वक्कतिए त्ति' यथा प्रज्ञापनायाः षष्ठपदे तत्र चैवमुत्पादो नो नारकेभ्य उत्पद्यन्ते, किन्तुतिर्य' मनुष्येभ्यः तथा व्युत्क्रान्तिपदेदेवानां वनस्पतिषूत्पत्तिरुत्का इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोत्कम् - 'नवरं देवज़' ति 'एक्को वे' त्यादि यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धति / 'अवहारो जहा उप्पलुद्देसए' ति उत्पलोद्देशकः एकादशशतस्य प्रथमस्तत्रा चापहार एवम् - 'ते णं भंते ! जीवा समये समये अवहीरमाणा 2 केवतिकालेणं अवहीरंति? गोयमा! तेणं असंखेजा समए समए अवहीरमाणा 2 असंखेज्जाहिं उस्सप्पिणीहि अवसप्पिणीहि अवहीरंति नो चेवं णं अवहिया सिय' ति। बन्धका:ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा? जहा उप्पलु हेसे, एवं वेदे वि उदए