________________ वणप्फइ 811- अभिधानराजेन्द्रः - भाग 6 वणप्फ कालं गतिरागति करेज्जा ? गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं असंखेज्जाई भवम्गहणाइं, कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं, एवतियं कालं सेवेजा एवतियं कालं गइरागतिं करेज्जा / (सू०-२८) 'सेणं भंते! उप्पलजीवे' त्ति इत्यादिनोत्पलत्वास्थितिरनुबन्धपर्यायतयोत्का। से णं मंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढवी जीवे भणिते तहा . जाव वाउजीवे भाणियब्वे / से णं भंते ! उप्पलजीवे से वणस्सइजीवे से पुणरवि उप्पलजीवे त्ति केवइयं कालं सेवेजा केवइयं कालं गइरागतिक (अइ) रेज्जा, गोयमा! भवादेसेणं जहण्णेणं दो भवग्गहणाइं उक्कोसेणं अणंताई भवग्ग हणाई, कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता उक्कोसेणं अणंतं कालं तरुकालं एवतियं कालं सेवेज्जा, एवइयं कालं गतिरागतिं करेज्जा से णं भंते ! उप्पलजीवे बेइंदियजीवे पुणरवि उप्पलजीवे त्ति केवइयं कालं सेवेज्जा केवइयं कालं गइरागतिं कज्जइ? गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं संखेज्जाइं भवग्गहणाई, कालादेसेणं जहण्णेणं दो अन्तोमुहुत्ता उक्कोसेणं संखेज्जं कालं, एवइयं कालं सेवेजा एवइयं कालं गहरागतिं कज्जइ, एवं तेइंदियजीवे, एवं चरिंदिय जीवे वि, से णं भंते ! उप्पलजीवे पंचिदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवे त्ति पुच्छा, गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाइं उक्कोसेणं अट्ठ भवग्गहणाई, कालादेसेणं जहण्णेणं दो अंतोमुहुत्ताई उक्कोसेणं पुष्वकोडिमुहुत्ताइं, एवइयं कालं सेवेज्जा एवइयं कालं गइरागतिं करेजा, एवं मणुस्सेण विसमं . जाव एवइयं कालं गइरागतिं करेजा 28 | ते णं भंते ! जीवा किमाहारमाहारें ति? गोयमा ! दव्वओ अणंतपएसियाई दव्वाई, एवं जहा आहारुहेसए वणस्सइकाइयाणं आहारोतहेव० जाव सव्वप्पणयाए आहारमाहारेति णवरं णियमा छरिसिं सेसं तं चेव 29 / तेसिं णं भंते ! जीवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दसवासहस्साई 30 / तेसिणं भंते ! जीवाणं कइ समुग्धाया पण्णत्ता ? गोयमा ! तओ समुघाया पण्णत्ता, तं जहा-वेयणसमुग्घाए कसाय समुग्धाए-मारणंतियसमुग्घाए 31 / (सू०४०६) 'से णं भंते, उप्पलजीवे पुढविजीवे' त्ति इत्यादिना तु संवेध स्थितिरुत्का, तत्राच भवादेसेणं ति भवप्रकारेण भवमाश्रित्येत्यर्थः, 'जहण्णेणं दो भवगहणाई' ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं गच्छेदिति'कालादेसेणं जहण्णेणं दो अंतोसुहुत्त त्ति, / पृथिवीत्वेनान्त मुहूर्त पुनरुत्पलत्वेनान्तर्मुहूर्त्तमित्येवं कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्ते इति। एवंद्वीपन्द्रियादिषु नेयम्। 'उक्कोसेणं अट्ठ भवग्गहणाई' ति चत्वारि पश्चेन्द्रियतिरश्चत्वारि चोत्पलस्ये त्येयमष्टौ भवग्रहणान्युत्कर्षत इति। 'उक्कोसेणं पुव्वक्कोडी मुहुत्त ति चतुर्यु पञ्चेन्द्रियतिर्यम्भवग्रहणेषु चतस्रः पूर्वकोटियः, उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्धृत्तजीवयोग्योत्कृष्ट पञ्चेन्द्रियतिर्यक् स्थितेग्रहणात् उत्पलजीवितंत्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति। एवं जहा आहारुद्देसए वणस्सइकाइयाणं' इत्यादि अनेन च यदतिदिष्ट तदिदम-खेत्तओअसंखेजपएसोगाढाइंकालओ अण्णतरकालविइयाई, भावओ वण्णमंताई' इत्यादि, 'सव्वप्पणयाए' त्ति सर्वात्मना 'नवरं नियमा छद्दिसिं' ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात् तिसृषु चतसृषु दिक्षु वेत्यादिनाऽपि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावान्नियमात्षट्सु दिक्ष्वाहार यन्तीति। तेणं भंते! जीवा मारणंतियसमुग्घाएणं किं समोहया मरंति असमोहया मरंति ? गोयमा ! समोहया वि मरंति असोमहया विमरंति 32 / (सू०४०८) तेणं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छन्ति कहिं उववअंति, किं णेरइएसु उववजंति तिरिक्खजोणिएसु उववज्जति एवं जहा वकंतीए उव्वट्टणाण वणस्सइकाइयाणंतहा भाणियव्वं / अह भंते ! सव्वे पाणा सव्वे भूया सवे जीवा सव्व सत्ता उप्पलमूलत्ताए उप्पलकदत्ताए उप्पलणालत्ताए उप्पलपत्तत्ताए उप्पलके सरत्ताए उप्पलकण्णियत्ताए उप्पलथि भुगत्ताए उप्पण्णपुव्वा ? हंता गोयमा! असतिं अदुवा अणंतखुत्तो सेवं भंते ! मंते ! त्ति / (सू०४०९) 'वकंतीए' त्ति प्रज्ञापनाया षष्ठपदे 'उवट्टणाए' त्ति उद्वर्त्तना धिकारे तत्र चेदमेवं सूत्रम्-"मणुएसु उववजति देवेसु उववजंति मणुएसु उववजंति नो देवेसु उववजंति'""उप्पलके सरत्ताए' त्ति इह केसराणिकर्णिकायाः परितोऽवयवाः 'उप्पल कण्णियत्ताए' त्ति इह तु कर्णिकाबीजकोशः 'उप्पलथिभुग ताए' त्ति॥ थिभुगा च यतः पत्राणि प्रभवन्ति। भ०११ श०१ उ01 सालुए णं भंते ! एगपत्ताए कि एगजीवे अणेगजीवे ? गोयमा ! एगजीवे एवं उप्पलुहेसगवत्तव्वया अपरिसेसा माणियव्वा० जाव अणंतखुत्तो, णवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेनइभागं उक्कोसेणं धणुपुहुत्तं / सेसं तं चेव सेवं भंते ! भंते ! त्ति। (सू०४१०)(म०११श०) पालसेणं भंते! एगपत्ताए किं एगजीवे अणेगजीवे? एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा, णवरं