________________ वणप्फइ 810- अमिधानराजेन्द्रः - भाग 6 वणप्फ तेसिणं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं उदई अणुदई ? गोयमा! णो अणुदई, उदई वा उदइणो वा एवं. जाव अंतराइयस्स७ातेणं भंते ! जीवाणाणावरणिज्जस्स कम्मस्स किं उदीरगा अणुदीरगा ? गोयमा ! णो अणुदीरगा उदीरए वा उदीरगा वा एवं 0 जाव अंतराइयस्स णवरं वेदणिज्जा उवएसु अट्ठ भङ्गा। 'नो अणुदीरग' ति तस्यामवस्थायां तेषामनुदीरकत्वस्यास म्भवात्, 'वेयणिज्जाउएसु अट्ठ भङ्ग' त्ति वेदनीये साताऽसातापे क्षयाऽऽयुषि पुनरुदीरकत्वानुदीरकत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति। लेश्याद्वारे अशीतिर्भङ्गा कथम् - ते णं भंते जीवा किं कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा? गोयमा! कण्हलेसे वा० जाव तेउलेसे वा कण्हलेस्सावानीललेस्सा वा काललेस्सा वा तेउलेस्सा वा, अहवाकण्हलेस्से य नीललेस्से य एवं एए दुयासंयोगतियासं जोगचउक्कयसंजोगेणं असीतिभङ्गा भवन्ति / तेणं भंते! जीवा किं सम्मद्दिट्ठीणो सम्मामिच्छादिट्ठी मिच्छादिट्ठीवा मिच्छादिष्टि णो वा 10, ते णं भंते ! जीवा किं नाणी अण्णाणी ? गोयमा! णो णाणी अण्णाणी वा अण्णाण्णिो वा 11 / एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गी, चतुर्णां च पदानां षडद्विकयोगास्तेच चतुर्गुणश्चतुविंशतिः, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णां च पदानां चत्वारस्त्रिाक संयोगास्ते चाऽष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तुषोडश भङ्गाः, सर्वमीलनेचाशीतिरिति। अत एवोक्तम् - 'गोयमा कण्हलेसे वे इत्यादि। भ०११श०। वर्णाऽऽदिद्वारेतेसि णं भंते ! जीवाणं सरीरगा कइवण्णा कइगंधा कइरसा कइफासा पण्णत्ता ? गोयमा ! पञ्चवण्णा दुगंधा पञ्चरसा अट्ठफासा पण्णत्ता, ते पुण अप्पणा अवण्णा अगंधा अरसा अफासा पण्णत्ता 141 / 15 // 'ते पुण अप्पणा अवण्ण' त्ति शरीराण्येव तेषां पञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'अप्पण' त्ति स्वरूपेण, अवर्णा-वर्णादि वर्जिता अमूर्तत्वात्तेषामिति। उच्छासाऽऽदिद्वारेते णं भन्ते ! जीवा कि उस्सासा निस्सासा णो उस्सास णिस्सासा? गोयमा ! उस्सासए वा 1, णिस्सासए वा 2, णो उस्साणिस्सासए वा 3, उस्सासगावा ४,णिस्सासगावा 5, णो उस्सासणिस्सासगा वा 6, अहवा-उस्सासए य णिस्सासएय, अहवा-उस्सासए य, णो उस्साणिस्सासए य / अहवाणिस्सासए य, णो उस्सासणिस्सासए य 4, अहवा-उस्सासए य, नीसासएय,णा उस्सासणिस्सासएय। अट्ट भंगा एए छथ्वीसं मंगा भवन्ति 26 // 'नो उस्सासनिस्सासए' त्ति अपर्याप्तावस्थायाम् इह च षड् िवशतिभङ्गाः, कथम् ? एककयोगेएक्रवचनान्तास्त्रयः, बहुवचनान्त अपि त्रायः, द्विकयोगे तु यथायोगमेकत्व बाहुत्वाभ्यां तिस्रश्चतुर्भङ्गि इति द्वादश, त्रिकयोगे त्वष्टाविति। अत एवाह - "एते छव्दीसं भङ्गा भवन्तीति'। आहारकद्वारेते णं भंते ! जीवा किं अहारगा अणाहारगा ? गोयमा ! णो अणाहारगा, आहाराए वा अणाहारए वा, एवं अट्ठ भङ्गा १७।ते णं भंते ! जीवा किं विरया अविरया विरयाविरया ? गोयमा ! विरया णो विरयाविरया अविरए वा अविरए वा 181 ते णं भंते ! जीवा किं सकिरिया अकिरिया ? गोयमाणो अकिरिया सकिरिए वा सकिरिया वा 19 तेणं भंते ! जीवा किं सत्तविह बंधगा अट्ठविहबंधगा? गोयमा ! सत्तविहबंधएवा अट्ठविहबंधए वा अट्ट भंगा 20 // 'आहारए य अणाहारए व त्ति विग्रहगतावनाहारकोऽन्यदात्वा हारकस्तत्रा चाष्टौ भङ्गापूर्ववत्। ते णे भंते ! जीवा किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसन्नोवउत्ता? गोयमा ! आहारसन्नो वउत्ता वा असीती भंगा 21 // तेणं भंते ! जीवा किं कोहकसाई माणकसाई मायाकसाई लोभकसाई ? असीती भंगा 22 / ते णं भंते ! जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेदगा? गोयमा! नो इत्थीवेदगानो पुरिसवेदगानुपंसगवेदए ना नपुंसग वेदगा वा 23 / ते णं भंते ! जीवा किं इत्थीयेबंधगा पुरिसवेद बंधगा नपुंसगवेदबंधगा? गोयमा! इत्थीवेदबंधएवापुरिसवेद बंधए वा नपुंसगवेयबंधए वा, छव्वीसं भंगा 26 / ___संज्ञाद्वारेते णं भंते ! जीवा किं सण्णी असण्णी ? गोयमा ! णो सण्णी असण्णी वा असण्णिणो वा 25 / ते णं भंते ! जीवा कि सइंदिया अणिं दिया? गोयमा! णो अणिं दिया संइदिए वा सइंदिया वा // 26|| से णं भंते ! उप्पलजीवे त्ति कालओ केव चिरं होइ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेजं कालं // 27 / / से णं भंते ! उप्पलजीवे पुढवीजीवे पुणरवि उप्पलजीवे त्ति के वतियं काल सेवेजा? केवइयं