________________ 60- अभिधानराजेन्द्रः - भाग 6 मज्ज मच्छ सेन०४ उल्ला०। / / 8 / 21 / / इतित्सस्य च्छः। रस्य लः। मच्छलः परगुणाऽसहने, प्रा०२ *मस्त (क) न० मस्तके, कल्प०१ अधि०१क्षण। पाद। मच्छंडग पुं० (मत्स्याऽण्डक) मीनाण्डे, आ०म०१ अ01 मच्छसंपुल पुं० (मत्स्यसंपुल) दधिवाहनस्य कथुकिनि, नि० चू०१ उ० / मच्छंडिया स्त्री० (मत्स्यण्डिका) खण्डशर्करायाम, जं०२ वक्षः। मच्छिय न० (माक्षिक) मधुनि, आव०६ अ० / विशे० / प्रश्न० / जी० / अनु० / प्रज्ञा० / मात्स्यिक पुं०। मत्स्याः पण्यमस्येति मत्स्यैश्चरति वा / कैवर्ते, सूत्र०२ मच्छंडी स्त्री०(मत्स्याण्डी) खण्डशर्करायाम् ज०२ वक्ष०जी०। | श्रु०२ अ०। मच्छंध पुं०(मत्स्यबन्ध) कैवर्ते, व्य०३ उ०। स्था०1विपा० / मच्छियमल्ल पुं० (माक्षिकमल्ल) अट्टनमल्लस्य सोपारकनगरे युद्धे पराजेतरि स्वनामख्याते मल्ले, उत्त०४ अ०। तं०। आ० चू०। ज्ञा० / मच्छखल न० (मत्स्यखल) यत्र संखडीनिमित्तं मत्स्यं छित्त्वा छित्त्वा आव० शोष्यते शुष्को वा पुजीकृत आस्ते / तादृशे स्थाने, आचा०२ श्रु०१ चू०१ अ०४ उ०। नि० चू०। मच्छिया स्त्री० (मक्षिका)"छोऽक्ष्यादौ" ||8||17|| इति क्षस्य च्छः / प्रा०२ पाद / चतुरिन्द्रियजीवभेदे, उत्त०२ अ० / नि० चू० / मच्छखाय पुं० (मत्स्यखाद) नदीहदसमुद्रेषु वसतां मत्स्यानां खादके. "मच्छियाचडगरपहकरेण / ' मक्षिकाना प्रसिद्धानां चटकरप्रधानो नि० चू०६ उ०। विस्तरवान्न प्रसरकः समूहः तथा। अथवा-यद्वा-मक्षिकाणां चटकराणां मच्छमगर पुं० (मत्स्यमकर) मकरभेदे, प्रज्ञा०१ पद। तवृन्दानां यः प्रहरकः स तथा। विपा०१ श्रु०१ अ०। मच्छर पुं० (मत्सर) असहनयुक्ताहारे, अष्ट०२२ अष्ट / परसम्पद मच्छुव्वत्त न० (मत्स्योवृत्त) वन्दनकदोषभेदे, बृ०॥ सहिष्णुतायाम्, प्रव०४१ द्वार। मत्सरः कोपः यथा साधुभिर्वाचितः कोपं अष्टमंदोषमाहकरोति, सदपि मार्गित न ददाति / अथवा-अनेन तावद्रङ्केण याचितेन उट्टित णिवेसंतो, उव्वत्तति मच्छउ व्व जलमज्झे। दत्तं, किमहं ततो न्यूनः ? इति मात्सर्यादाति अत्र परोन्नतिवैमनस्य मात्सर्य, यदुक्तमनेकार्थसंग्रहे श्रीहेमसूरिभिः-''मत्सरः परसंपत्त्य वंदिउकामो वरुण्णं, झसो ध्व परियत्तती तुरियं / / क्षमायां तद्वति क्रुधि।" इति तृतीयः 31 (58 श्लोक) घ०२ अधि०। उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्त्तते उद्वेल्लयति यत्र स्था० / सूत्र० / कोपे, प्रव०६ द्वार। तन्मत्स्योवृत्तम् / अथवा-एकमाचार्याऽऽदिकं वन्दित्वा तत्समीप एवामच्छरसिय त्रि० (मत्स्यरसित) मत्स्यरससंसृष्टे, विपा०१ श्रु०८ अ०॥ परं वन्दनाह कञ्चन वन्दितुमिच्छं तत्समीपं जिगमिषुरुपविष्ट एव झष इव त्वरितमङ्ग परावृत्य यत्र गच्छतितद्वा मत्स्योवृत्तम्। बृ०३ उ०। आव० / मच्छरित्त न० (मत्सरित्व) परगुणानामसहने, प्रश्न०३ संव० द्वार। आ०चू०॥ परप्रशंसाऽसहिष्णुत्वे, षो०४ विव०। मच्छेसणा स्त्री० (मत्स्येषणा) मत्स्यप्राप्ती, "मच्छेरपणं झियायंति, झाण मच्छरिय न० (मात्सर्य्य) परगुणाऽसहिष्णुत्वे, आव०६ अ०। ते कलुसाधर्म।'' सूत्र०१ श्रु०११ अ०। मच्छरिया स्त्री० (मत्सरिकता) मत्सरोऽसहनं साधुभिर्याचितस्य कोपन, मजन० (मद्य)"द्य-य्य-या जः" / / 2 / 24 // इति संयुक्तस्य द्यस्य तेन रङ्केण याचितेन दत्तमहं तु किं ततोऽपि हीन इत्यादिविकल्पो वा, ज्जः / प्रा०२ पाद / गुडधातकीप्रभवे (उपा०८ अ०) मधुनि, ज्ञा०१ सोऽस्यास्तीति मत्सरिकस्तद्भावो मत्सरिकता। पञ्चा०१ विव०। आ० श्रु०१६ अ० / सुराऽऽदौ, स्था०६ ठा०। मदिरायाम्, ध०२ अधिo चू०। मत्सरः कोपः, स विद्यते यस्येति मत्सरिकस्तस्य भावो मत्स "मज पुण कट्ठपिट्ठणिप्फन्नं / ' स्था०४ ठा०१ उ० / मद्य विभेद रिकता, तया ददाति चरति व्रतम्, कोऽभिप्रायः? मार्गितः सन् कुप्यति, काष्ठपिष्ट निष्पन्नत्वेन / प्रव०४ द्वार / पं०व० / औ० / प्रश्न० / सदपि वस्तु न ददातीति / अथवा-अनेन तावद् द्रमकेण मार्गितेन दत्तं "चित्तभ्रान्तिजार्यते मद्यपाना-चित्तभ्रान्तेः पापचर्यामुपैति। पापं कृत्वा मुनिभ्यः, किमहं ततोऽपि निकृष्ट इति मात्सर्यात् परगुणासहन- दुर्गति यान्ति मूढा-स्तस्मान्मद्यं नैव पेय न देयम्॥१॥" स्थ०४ ठा०१ लक्षणावदतोऽतिचारश्चतुर्थः / तथा-कालस्य साधूनामुचितभिक्षा- उ०। द्वा०। समयस्यातीतमतिक्रमः, आदित्सयाऽनागतभोजनपश्चादोजनद्वारेणो मद्यं पुनः प्रमादाङ्ग, तथा सचित्तनाशनम्। ल्लसन कालातीतम् / अयं भावः-उचितो यो भिक्षाकालः साधूनां, तं संधानदोषवत्तत्र, न दोष इति साहसम्।।१।। लडयित्वा प्रथम वा भुञानस्य गृहीतातिथिसंविभागनियमस्यातिचारः मदयतीति मद्य सीधु, पुनःशब्दः पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य पक्षमः। एते दोषा अतिथिविभागेऽतिथिसंविभागवते इति / प्रथ०६ द्वार / विशेषद्योतनार्थः / तथाहि-मांसं जीवसंसक्तिनिमित्तं, मद्यं पुनः प्रमादाङ्ग परगुणाऽसहिष्णुतायाम्, स्था०४ ठा०४ उ०! अपरेणेदं दत्तं किमह प्रमदनं प्रमादोऽशुभजीवपरिणामविशेषस्तस्याङ्ग कारणम्। अथवा-प्रमादो तस्मादपि कृपणो हीनो वाऽतोऽहमपि ददामीत्येव दानप्रवर्तकविकल्पे, मद्याऽऽदिः यदाह-"मजं विसय कासाया, निदा विगहा य पंचमी भणिया। उपा०१ अ०॥ एएपंचपमाया, जीवंपातिसंसारे।।१।। तस्याङ्गमवयवः पञ्चावयवत्पत्वात्त - मच्छल पुं० (मत्सर)"हस्वात् ध्य-श्च-त्स-प्सामनिश्चले" | स्य, तथेति विशेषणसमुचये, सच्छुभयश्चित्तमनः, तन्नाशयति प्रध्यसयतीति