________________ मघवं 56 - अभिधानराजेन्द्रः - भाग 6 मच्छ पुनर्मघवानामा तृतीयचक्रवर्ती प्रव्रज्यां दीक्षाम् अभ्युपगतः चारित्रं प्राप्तः, कीदृशो मधवा ? महर्द्धिकः चतुर्दशरत्ननवनिधानधारको वैक्रियर्द्धिधारी वा, पुनः कीदृशो ? महायशाः विस्तीर्णकीर्त्तिः / अत्र मघवाऽऽरयस्य चक्रिणः दृष्टान्तः-इहैव भरतक्षेत्रे श्रावस्त्यां नगर्या समुद्रविजयस्य राज्ञो भद्रादेव्याः, कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवानामा समुत्पन्नः स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरतक्षत्रस्तृतीयश्चक्रवर्ती जातः, सुचिरं राज्यमनुभवतस्तस्य अन्यदा भवविरक्तत' जाता, स एवं भावयि तुं प्रवृत्तः-येऽत्र प्रतिबन्धहेतवो रमणीयाः पदार्थाः ते अस्थिराः। उक्तंच - "हियइच्छिया उदारा, सुआ विणीया मणोरमा भोगा। विउला लच्छी देहा, निरामओ दीहजीवित्तं / / 1 / / भवपडिबंधनिमित्तं, एगाइवत्थु नवरस व्वं पि। कइवयदिणावसाण, सुमिणो भोगुव्व न हि किंचि॥" तताऽहं धर्मकर्मणि उद्यम करोमि, धर्म एव भवान्तरानुगामी, एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवा चक्री परिव्रजन् कालक्र मेण विविधतपश्चरणेन कालं कृत्वा सनत्कुमारे कल्पे गत इति / उत्त०अ० / क्वचिदन्यत्राऽ पे नस्य मः।"भवद्भगवतोः" / / 8 / 4 / 265 / / इतिसूत्रप्राप्तमित्यर्थः 'मघवं पागसासणे।'' प्रा०४ पाद। मघा स्त्री०(मघा) पितदेवके नक्षत्रे, सू०प्र०१० पाहु०५ पाहु० पाहु०। जं० / षष्ठनरकपृथ्व्याम, स्था०७ ठा० / तमिस्रलया षष्टनरकपृथ्वीतुल्य-यात् कृष्णराजौ, भ०६ श०५ उ०। मघोण पुं० (मघवन्) मधा महामेघास्तेऽस्यवशे सन्त्यसौ मघवान। उत्त०२ अ०। गोणाऽदित्वाद् रूपसिद्धिः। इन्द्रे, प्रा०२ पाद। तृतीयचक्रवर्तिनि, प्रव०२०८ दूर। मच्च धा० (मद हर्षे,"व्रजनृतमदांचः" / / 8 / 4 / 225 / / इत्यन्त्यस्य द्विरुक्तश्चः (च)। मचइ। माद्यति। प्रा०४ पाद। मचिय पुं० (मर्त्य) मनुष्ये मरणधर्मिणि, आचा०१ श्रु०३ अ०२ उ० / गर्येषु भवे, वि०। सूत्र०१ श्रु०८ अ०। "मणुआ नरा मणुस्सा, मचा तह नाणवा पुरिसा।" (100) पाइ० ना०६० गाथा। मचु पु० (मृत्यु। व्याधिकल्पे, पं० सू०२ सूत्र / यमराक्षसे, ज्ञा०१ श्रु०६ अ०। उत्त० / मरणे, आचा०१ श्रु०३ अ० उ० / प्रश्न०। उत्त० / मचुंजय पुं० (मृत्युञ्जय) परमेष्ठिनि, शिवे च। यो० वि०! मचुग्घ पुं० (मृत्युघ्न) मृत्युञ्जयजपोपेते चित्रतपसि, यो० वि०। अथ तत्तपः प्राऽऽहतपोऽपि च यथाशक्ति, कर्त्तव्यं पापतापनम्। तच्च चान्द्रायणं कृच्छं, मृत्युघ्नं पापसूदनम् // 131 / / तपोऽपि च, किं पुनः प्रामुक्तनुष्ठानम्। यथाशक्तियस्य यावती शक्तिस्तया कर्त्तव्यं विधेयम् / कीदृशमित्याह-पापतापनं स्मृत्यादिप्रसिद्ध तथाविधापराधवशमुत्पन्न ऽशुभकर्मतापकारि, तच्च तत्पुनश्चान्द्रायण, कृच्छू, मृत्युघ्नं, पापसूदनम् इति चतुष्प्रकारम् // 131 / / यो० वि०। मासोपवासमित्याहु-र्मृत्युघं तु तपोधनाः। मृत्युञ्जयजपोपेतं, परिशुद्धं विधानतः॥१३४|| मासं यावदुपवासो यत्र तत्तथा, इत्येतदाहुः-उक्तवन्तो मृत्युनं तु मृत्युघनानकं पुनस्तपः, तपोधनास्तपः प्रधानमुनयो, मृत्युञ्जयजयोपेतं पञ्चपरमेष्ठिनमस्काराऽऽदिरूप-मृत्युञ्जयसंज्ञमन्त्रसमरणसमन्वितम, परिशुद्ध-मिहलोकाऽऽशंसाऽऽदिपरिहारेण विधानतः कषायनिरोधब्रह्मचर्यदेवपूजाऽऽदिरूपाद्विधानात् // 134|| यो०वि०। मच्चुभय न० (मृत्युभय) मरणभीतौ, औ०। मच्चुमुह न० (मृत्युमुख) मृत्युवदने, 'णाणागमो मचुमुहस्स अत्थि।" आचा०१ श्रु०४ अ०२ उ०। (अत्र व्याख्या 'धम्म' शब्दे चतुर्थभागे 2667 पृष्ठ गता।) मच्छ पुं० (मत्स्य) पृथुरोमणि, सूत्र०१ श्रु०१ अ०३ उ०। मीने, स्था०४ टा० उ०। तिविहा मच्छा पण्णत्ता। तं जहा-अंडया, पोयया, संमुच्छिमा। अंडया मच्छा तिविहा पण्णत्ता / तं जहा-इत्थी, पुरिस,णपुंसगा। पोयया मच्छा तिविहा पण्णत्ता ! तं जहा-इत्थी, पुरिसा, णपुंसगा। (सूत्र 126) अण्डाजाता अण्डजाः, पोतं वस्त्रंतद्वजरायुर्वर्जितत्वाजाताः, पोतादिव वा बोहित्थाजाताः पोतजाः, समूच्छिमा अगर्भजा इत्यर्थः, सम्मूच्छिमाना स्त्र्यादिभेदो नास्ति, नपुंसकत्वात्तेषामिति, स सूत्रे न दर्शित इति / स्था०३ ठा०१ उ०। सूत्र०ारा०। ज० उत्त०।"सउला सहरा मीणा, तिमी झसा अणिमिसा मच्छा। (60)" पाइ० ना०४० गाथा / मकरे, भ०१२श०६ उ०। चं० प्र०। से किं तं मच्छा? मच्छा अणेगविहा पण्णत्ता / तं जहासण्हमच्छा खवल्लमच्छा जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा वडगरा गब्भया उसगारा तिमितिमिंगिला णक्का तंडुलमच्छा कणिक्कामच्छा सालिसत्थियामच्छालंभणमच्छा पडागा पडागाइपडागा, जे यावन्ने तहप्पगारा सेत्तं मच्छ। प्रथा०१ पद / जी०। महामत्स्यभूत्पन्नस्य तन्दुलमत्स्यस्य गर्भस्थितिरान्तर्मुहूर्तिक्यायुः स्थितिरप्यान्तर्मुहूर्तिकी, तत्कथं मिलतीति प्रश्ने, उत्तरम्-महामत्स्यभूत्पन्नमत्स्यस्य गर्भस्थितिरायुः-स्थितिश्चैकस्मिन्नेवान्तर्मुहूर्ते भवति, परं गर्भस्थितेरन्तर्मुहूर्तस्य लघुत्वान्न किमप्यनुपपन्नम्। कि च-नवसम -यादारभ्य घटिकाद्वयं यावदन्तर्मुहूर्त , तस्यासंख्येयभेदत्वाल्लघुत्वमिति / / 150 प्र०।। सेन०२ उल्ला० / समुद्रमध्ये मत्स्यो जातिस्मरणेन कृत्वा सम्यक्त्वं देशविरतिं च प्राप्नोति, ते प्राप्य पश्चात्तत्कालमनशनं करोति किंवा कियत्काल सम्यक्त्वदेश-विरती आराधयतीति प्रश्ने, उत्तरम् -कश्चित्तत्कालमनशनमुचरति, कश्चिच कालान्तरेणोचरतीति ज्ञायते, निश्चयादक्षराणि तु न दृष्टानीति 5 प्र०।