SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मग्गदूसग 58 - अभिधानराजेन्द्रः - भाग 6 मघवं अथ मार्गदूषणम्माह अद्धजोयणमेराए वीइक्कमावइत्ता आहारमाहारेइ, एस णं नाणऽऽदितिविहमग्गं, दूसयए जे य मग्गपडिवन्ना। गोयमा ! मग्गाऽइक्कते पाणभोयणे / भ०७ श०१ उ०। अबुहो पंडियमाणी, समुट्टितो तस्स घायाए / मग्गाऽणुसारिणी स्त्री० (मार्गानुसारिणी) आगमनीत्या वीणाऽऽद्यनुज्ञानाऽऽदिकं त्रिविधं पारमार्थिकमार्ग स्वमनीषाकल्पितैातिदूषणै सारिण्यां क्रियायाम्, ध००। षयति, ये च तस्मिन् मार्गे प्रतिपन्नाः साध्वादयस्तानपि दूषयति मग्गो आगमनीई, अहवा संविग्गबहुजणाऽऽइन्नं / अबुधस्तु ज्ञानविकलः पण्डितमानी दुर्विदग्धः, समुत्थित उद्यतः, तस्य उभयाणुसारिणी जा, सामग्गऽगुसारिणी किरिया।।८।। पारमार्थिकमार्गस्य घाताय-निर्लोठनायोत। एषा मार्गदूषणा। वृ०१ उ०२ मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स मार्गः: स च द्रव्यप्रक०। भावभेदाद् द्वेधा-द्रव्यमार्गो ग्रामाऽऽदेः भावमार्गो मुक्तिपुरस्य, सम्यगमग्गदूसण न० (मार्गदूषण) भावमार्गस्य तत्प्रतिपन्नसाध्वादीनां च दूषणे, ज्ञानदर्शनचारित्ररूपः क्षायोपशमिकभावरूपो वा, तेनेहाधिकारः, स पुनः ध०३ अधि०। कारणे कार्योपचारादागमनीतिः सिद्धान्तभणिताऽऽचारः। अथवामग्गदेसणा स्त्री० (मार्गदशना) ज्ञानदर्शनचारित्रलक्षणस्य मुक्तिपथस्य संविनबहुजनाऽऽचीरःर्णमिति द्विरूपोऽवगन्तव्य इति। ध० 203 अधि०१ देशने, कर्म०११ पं० चू०। लक्ष०। मग्गपडिवत्तिहेउ पुं० (मार्गप्रतिपत्तिहेतु) शिवपथाऽऽश्रयका रणे, पश्चा० | मग्गाणुसारित्त न० (मार्गानुसारित्य) आमपारतन्त्र्ये, पं०व०२ द्वार। 16 विव०। प्रति० / सर्वत्र दक्षिणवर्तितायाम, पं०व०४ द्वार / सिद्धिपथमुत्कमग्गभंग पुं० (मार्गभङ्ग) पदवीलोपे, जी० 1 प्रति० / लवृतिचारित्र, पञ्चा०११ विव० / ज्ञानाऽऽदित्रयानुसारितायाम् षो०१ मग्गवडिय पुं० (मार्गपतित)मार्गश्चेतसोऽवक्रगमनभुजङ्ग-नलिकाऽऽयाम विव०। तुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तत्र मग्गाणुसारिया स्त्री० (मार्गानुसारिता) ल०। असद्ग्रहविजयेन तत्त्वानुप्रविष्टो मार्गपतितः। भव्ये, विशे० / ल०। यो०व०।ध०। द्वा० / साररितायाम्, ध०२ अधि० / मोक्षमार्गानुसरणे, पञ्चा०४ विव० / मग्गविउ पुं० (मार्गवित्) मार्गझे, सूत्र०२ श्रु०१ अ०। मग्गाणुसारियाभाव पुं० (मर्गानुसारिताभाव) सिद्धिपथानुकूलामग्गविप्पडिवत्ति स्त्री० (मार्गविप्रतिपत्ति) उन्मार्गप्रतिपत्ती, वृ०। ध्यवसाये, पञ्चा 16 विव०। मार्गविप्रतिपत्तिमाह मग्गाभिमुह पुं० (मार्गाभिमुख) मार्गश्चेतसोऽवक्रगमनं भुजङ्गनलिका ऽऽयामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाहीक्षयोपशमविजो पुण तमेव मग्गं, दूसेउमपंडिओ सतक्काए। शेषहेतुस्वरूपफलशुद्ध्यभिमुख इत्यर्थः, तदभिमुखभावाऽऽपन्नो उम्मग्गं पडिवाइ,अकोविअप्पा जमालि व्व // 526 / / मार्गाभिमुखः / ध०१ अधि०। यो० वि०। मार्गप्रवेशयोग्यभावाऽऽपन्ने, पुनस्तमेव पारमार्थिक मार्गम् असद्भिर्दूषयित्वा अपण्डितः सदबुद्धि द्वा०१४ द्वा०। रहितः सन् स्वतर्कया-स्वकीयमिथ्यात्वविकल्पेन देशत उन्मार्ग प्रति मग्गिऊण अव्य० (मार्गयित्वा) अन्विष्येत्यर्थे, नि० चू०२ उ०। पद्यते अकोविदात्मा सम्यकशास्त्रार्थपरिज्ञानविकलो, जमालिवत्, यथाऽसौ भगवद्वचनं क्रियमाणं कृतमिति दूषयित्वा कृतमेव कृतमिति मग्गु पुं० (दद्गु) "क-ग-ट-ड-त-द-प-श-ष-स क षाप्रतिपन्नवान, एषा मार्गविप्रतिपत्तिः। बृ०१ उ०२ प्रक०। प०व०। ध०! मूर्ख लुक्" |चारा७७।। इति दलुकालोपे नस्य द्वित्वम् / प्रा०२ (जमालेः शास्त्रार्थविषयः जमालि' शब्दे चतुर्थभागे 1408 पृष्ठ गतः।) पाद। जलवायसे, सूत्र०१ श्रु०७ अ०। मग्गसार पुं० (मार्गसार) भार्गपरमार्थे, सूत्र०१ श्रु०११ अ० / मग्गुग पुं० (मद्गुक ) जलवायसे, जं०२ वक्ष०। मग्गसिर पुं० (मार्गशीर्ष) मृगशिरोनक्षत्रयुक्तपौर्णमासीघटिते मासभेदे, मघ पुं० (मघ) महामेघे, प्रज्ञा०२ पद। आ० म० / स्था०३ ठा०४ उ०। आ०म० / आचा०! मघमघंत त्रि० (मघमघायमान) अतिशयेन सुरभी, ज्ञा०१ श्रु०१ अ०। मम्गसिरकीड पुं० (मार्गशीर्षकीट) चतुरिन्द्रियजीवभेदे, जी०१ प्रति०। चं० प्र० / आ०म०।रा० / बहलगन्धे, स०। बहुलसौरभ्ये, स०३४ प्रज्ञा०। सम०। ओ०। मग्गसिरी स्त्री० (मार्गशीर्षी) मृगशिरसि भवाऽमावास्था पूर्णिमा वा। मघवं पुं०(मघवत) मघाः-महामेघास्तेऽस्य वशे सन्त्यसी मघवान। भ०३ मार्गशीर्षमासमाविन्या पूर्णिमायाम्, अमायां च / च० प्र०१० पाहु०५ श०२ उ० / जी० / इन्द्रे, कल्प०१ अधि०१ क्षण। आ०म० : भारते पाहु० पाहु०॥ वर्तमानाऽवसर्पिणीतृतीयचक्रवर्तिनि, ति०। स० मग्गाइक्कत न० (माईतिक्रान्त) अर्द्धयोजनमतिक्रान्ते, भ०। चइत्ता भारहं वासं, चक्कवट्टीमहिड्डिए। जे णं णिग्गंथो वा णिग्गंथी वा० जाव साइमं पडिग्गाहित्ता परं / पव्वद्धमब्भुवगओ, मघवं नाम महायसो // 36||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy